Changes

Jump to navigation Jump to search
116 bytes added ,  10:32, 16 June 2018
Line 678: Line 678:  
Ghee processed with drugs like ''jatamansi, haritaki, bhutkeshi, charati, kapikacchu, vacha, trayamana, jaya'' (''jayanti''), ''vira''(''kshirakakoli''), ''choraka, katurohini, vayastha, varahi, chhatra, atichhatra, palankasha, shatavari, kayastha,'' two types of ''nakuli'' (''nakuli'' and ''gandha nakuli''), ''katabhi'' and ''shalaparni'', is known as ''mahapaishachika ghrita''. It is like ambrosia and alleviates quartan fever, ''unmada'', epilepsy. It also promotes intellect and memory and help in development of children. This is ''mahapaishachika ghrita''. [45-48]
 
Ghee processed with drugs like ''jatamansi, haritaki, bhutkeshi, charati, kapikacchu, vacha, trayamana, jaya'' (''jayanti''), ''vira''(''kshirakakoli''), ''choraka, katurohini, vayastha, varahi, chhatra, atichhatra, palankasha, shatavari, kayastha,'' two types of ''nakuli'' (''nakuli'' and ''gandha nakuli''), ''katabhi'' and ''shalaparni'', is known as ''mahapaishachika ghrita''. It is like ambrosia and alleviates quartan fever, ''unmada'', epilepsy. It also promotes intellect and memory and help in development of children. This is ''mahapaishachika ghrita''. [45-48]
   −
===== Lashunadya ghee =====
+
===== ''Lashunadya ghee'' =====
    
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्|  
 
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्|  
 
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९||  
 
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९||  
 +
 
पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्|  
 
पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्|  
 
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्||५०||  
 
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्||५०||  
 +
 
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्|  
 
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्|  
 
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१||  
 
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१||  
 +
 
इति लशुनाद्यं घृतम्लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्|  
 
इति लशुनाद्यं घृतम्लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्|  
 
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२||  
 
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२||  
 +
 
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा|  
 
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा|  
 
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३||  
 
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३||  
 +
 
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः|  
 
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः|  
 
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४||  
 
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४||  
 +
 
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः|  
 
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः|  
 
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५||  
 
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५||  
 +
 
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्|  
 
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्|  
 
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६||  
 
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६||  
 +
 
इत्यपरं लशुनाद्यं घृतम्
 
इत्यपरं लशुनाद्यं घृतम्
    
laśunānāṁ śataṁ triṁśadabhayāstryūṣaṇāt palam|  
 
laśunānāṁ śataṁ triṁśadabhayāstryūṣaṇāt palam|  
 
gavāṁ carmamasīprasthō dvyāḍhakaṁ kṣīramūtrayōḥ||49||  
 
gavāṁ carmamasīprasthō dvyāḍhakaṁ kṣīramūtrayōḥ||49||  
 +
 
purāṇasarpiṣaḥ prastha ēbhiḥ siddhaṁ prayōjayēt|  
 
purāṇasarpiṣaḥ prastha ēbhiḥ siddhaṁ prayōjayēt|  
 
hiṅgucūrṇapalaṁ śītē dattvā ca madhumāṇikām||50||  
 
hiṅgucūrṇapalaṁ śītē dattvā ca madhumāṇikām||50||  
 +
 
taddōṣāgantusambhūtānunmādān viṣamajvarān|  
 
taddōṣāgantusambhūtānunmādān viṣamajvarān|  
 
apasmārāṁśca hantyāśu pānābhyañjananāvanaiḥ||51||  
 
apasmārāṁśca hantyāśu pānābhyañjananāvanaiḥ||51||  
 +
 
iti laśunādyaṁ ghr̥tamlaśunasyāvinaṣṭasya tulārdhaṁ nistuṣīkr̥tam|  
 
iti laśunādyaṁ ghr̥tamlaśunasyāvinaṣṭasya tulārdhaṁ nistuṣīkr̥tam|  
 
tadardhaṁ daśamūlasya dvyāḍhakē'pāṁ vipācayēt||52||  
 
tadardhaṁ daśamūlasya dvyāḍhakē'pāṁ vipācayēt||52||  
 +
 
pādaśēṣē ghr̥taprasthaṁ laśunasya rasaṁ tathā|  
 
pādaśēṣē ghr̥taprasthaṁ laśunasya rasaṁ tathā|  
 
kōlamūlakavr̥kṣāmlamātuluṅgārdrakai rasaiḥ||53||  
 
kōlamūlakavr̥kṣāmlamātuluṅgārdrakai rasaiḥ||53||  
 +
 
dāḍimāmbusurāmastukāñjikāmlaistadardhikaiḥ|  
 
dāḍimāmbusurāmastukāñjikāmlaistadardhikaiḥ|  
 
sādhayēttriphalādārulavaṇavyōṣadīpyakaiḥ||54||  
 
sādhayēttriphalādārulavaṇavyōṣadīpyakaiḥ||54||  
 +
 
yavānīcavyahiṅgvamlavētasaiśca palārdhikaiḥ|  
 
yavānīcavyahiṅgvamlavētasaiśca palārdhikaiḥ|  
 
siddhamētat pibēcchūlagulmārśōjaṭharāpaham||55||  
 
siddhamētat pibēcchūlagulmārśōjaṭharāpaham||55||  
 +
 
bradhnapāṇḍvāmayaplīhayōnidōṣajvarakr̥mīn|  
 
bradhnapāṇḍvāmayaplīhayōnidōṣajvarakr̥mīn|  
 
vātaślēṣmāmayān sarvānunmādāṁścāpakarṣati||56||  
 
vātaślēṣmāmayān sarvānunmādāṁścāpakarṣati||56||  
 +
 
ityaparaṁ laśunādyaṁ ghr̥tam
 
ityaparaṁ laśunādyaṁ ghr̥tam
    
lashunAnAM shataM triMshadabhayAstryUShaNAt palam|  
 
lashunAnAM shataM triMshadabhayAstryUShaNAt palam|  
 
gavAM carmamasIprastho dvyADhakaM kShIramUtrayoH||49||  
 
gavAM carmamasIprastho dvyADhakaM kShIramUtrayoH||49||  
 +
 
purANasarpiShaH prastha ebhiH siddhaM prayojayet|  
 
purANasarpiShaH prastha ebhiH siddhaM prayojayet|  
 
hi~ggucUrNapalaM shIte dattvA ca madhumANikAm||50||  
 
hi~ggucUrNapalaM shIte dattvA ca madhumANikAm||50||  
 +
 
taddoShAgantusambhUtAnunmAdAn viShamajvarAn|  
 
taddoShAgantusambhUtAnunmAdAn viShamajvarAn|  
 
apasmArAMshca hantyAshu pAnAbhya~jjananAvanaiH||51||  
 
apasmArAMshca hantyAshu pAnAbhya~jjananAvanaiH||51||  
 +
 
iti lashunAdyaM ghRutamlashunasyAvinaShTasya tulArdhaM nistuShIkRutam|  
 
iti lashunAdyaM ghRutamlashunasyAvinaShTasya tulArdhaM nistuShIkRutam|  
 
tadardhaM dashamUlasya dvyADhake~apAM vipAcayet||52||  
 
tadardhaM dashamUlasya dvyADhake~apAM vipAcayet||52||  
 +
 
pAdasheShe ghRutaprasthaM lashunasya rasaM tathA|  
 
pAdasheShe ghRutaprasthaM lashunasya rasaM tathA|  
 
kolamUlakavRukShAmlamAtulu~ggArdrakai rasaiH||53||  
 
kolamUlakavRukShAmlamAtulu~ggArdrakai rasaiH||53||  
 +
 
dADimAmbusurAmastukA~jjikAmlaistadardhikaiH|  
 
dADimAmbusurAmastukA~jjikAmlaistadardhikaiH|  
 
sAdhayettriphalAdArulavaNavyoShadIpyakaiH||54||  
 
sAdhayettriphalAdArulavaNavyoShadIpyakaiH||54||  
 +
 
yavAnIcavyahi~ggvamlavetasaishca palArdhikaiH|  
 
yavAnIcavyahi~ggvamlavetasaishca palArdhikaiH|  
 
siddhametat pibecchUlagulmArshojaTharApaham||55||  
 
siddhametat pibecchUlagulmArshojaTharApaham||55||  
 +
 
bradhnapANDvAmayaplIhayonidoShajvarakRumIn|  
 
bradhnapANDvAmayaplIhayonidoShajvarakRumIn|  
 
vAtashleShmAmayAn sarvAnunmAdAMshcApakarShati||56||  
 
vAtashleShmAmayAn sarvAnunmAdAMshcApakarShati||56||  
 +
 
ityaparaM lashunAdyaM ghRutam
 
ityaparaM lashunAdyaM ghRutam
   −
One hundred dehusked bulbs of garlic, 30 fruits of haritaki, trikatu 40 gm ,ash of cow leather 640 gm, cow milk and cow urine 5.12kgshould be well cooked with ten year old cow ghee 640 gm .After it is well cooked and cooled, 40 gms of powder of hingu and  honey 320gm should be added .This lashunadya ghrita applied in the form of intake, massage and snuffing alleviates quickly all types of unmada, both endogenous and exogenous, intermittent fever and epilepsy. (49-51)
+
One hundred dehusked bulbs of garlic, 30 fruits of ''haritaki, trikatu'' 40 gm ,ash of cow leather 640 gm, cow milk and cow urine 5.12kg should be well cooked with ten year old cow ghee 640 gm .After it is well cooked and cooled, 40 gms of powder of ''hingu''(asafoetida) and  honey 320gm should be added .This ''lashunadya ghrita'' applied in the form of intake, massage and snuffing alleviates quickly all types of ''unmada'', both endogenous and exogenous, intermittent fever and epilepsy. [49-51]
Second formulation of lashunadya ghrita:
+
 
Undamaged garlic decorticated -200gm, dashamula -100gm should be boiled in 5.12 liters of water and reduced to one fourth. Thereafter ghee -640 gm garlic juice -640 gm along with the juice of kola (jujube), radish, vrikshamla, matulunga and fresh ginger, pomegranate, sura, curd water and sour gruel -each 320 ml and the past of triphala, devadaru, rocksalt, trikatu, ajamoda, yavani, chavya, hingu and amlavetasa -each 20 gm should be cooked. This medicated ghee by intake alleviates colic, gulma, piles, udara, inguinal hernia, anemia, spleen enlargement, female genital disorders, fever, worms, disorder of vata, kapha and all types of unmada. (52-56)
+
===== Second formulation of ''lashunadya ghrita'' =====
 +
 
 +
Undamaged garlic decorticated -200gm, ''dashamula'' -100gm should be boiled in 5.12 liters of water and reduced to one fourth. Thereafter ghee -640 gm garlic juice -640 gm along with the juice of ''kola'' (jujube), radish, ''vrikshamla, matulunga'' and fresh ginger, pomegranate, ''sura'', curd water and sour gruel -each 320 ml and the past of ''triphala, devadaru,'' rocksalt, ''trikatu, ajamoda, yavani, chavya, hingu'' and ''amlavetasa'' -each 20 gm should be cooked. This medicated ghee by intake alleviates colic, ''gulma'', piles, ''udara'', inguinal hernia, anemia, spleen enlargement, female genital disorders, fever, worms, disorder of ''vata, kapha'' and all types of ''unmada''. [52-56]
    
===== Different useful recipes of medicated ghee =====
 
===== Different useful recipes of medicated ghee =====

Navigation menu