Changes

24 bytes added ,  10:34, 16 June 2018
Line 768: Line 768:  
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया|  
 
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया|  
 
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७||  
 
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७||  
 +
 
केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्|  
 
केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्|  
 
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८||  
 
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८||  
 +
 
विशेषतः पुराणं च घृतं तं पाययेद्भिषक्|  
 
विशेषतः पुराणं च घृतं तं पाययेद्भिषक्|  
 
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९||  
 
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९||  
 +
 
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्|  
 
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्|  
 
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०||  
 
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०||  
 +
 
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|  
 
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|  
 
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१||  
 
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१||  
 +
 
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्|  
 
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्|  
 
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२||  
 
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२||  
 +
 
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|
 
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|
    
hiṅgunā hiṅguparṇyā ca sakāyasthavayaḥsthayā|  
 
hiṅgunā hiṅguparṇyā ca sakāyasthavayaḥsthayā|  
 
siddhaṁ sarpirhitaṁ tadvadvayaḥsthāhiṅgucōrakaiḥ||57||  
 
siddhaṁ sarpirhitaṁ tadvadvayaḥsthāhiṅgucōrakaiḥ||57||  
 +
 
kēvalaṁ siddhamēbhirvā purāṇaṁ pāyayēdghr̥tam|  
 
kēvalaṁ siddhamēbhirvā purāṇaṁ pāyayēdghr̥tam|  
 
pāyayitvōttamāṁ mātrāṁ śvabhrē rundhyādgr̥hē'pi vā||58||  
 
pāyayitvōttamāṁ mātrāṁ śvabhrē rundhyādgr̥hē'pi vā||58||  
 +
 
viśēṣataḥ purāṇaṁ ca ghr̥taṁ taṁ pāyayēdbhiṣak|  
 
viśēṣataḥ purāṇaṁ ca ghr̥taṁ taṁ pāyayēdbhiṣak|  
 
tridōṣaghnaṁ pavitratvādviśēṣādgrahanāśanam||59||  
 
tridōṣaghnaṁ pavitratvādviśēṣādgrahanāśanam||59||  
 +
 
guṇakarmādhikaṁ pānādāsvādāt kaṭutiktakam|  
 
guṇakarmādhikaṁ pānādāsvādāt kaṭutiktakam|  
 
ugragandhaṁ purāṇaṁ syāddaśavarṣasthitaṁ ghr̥tam||60||  
 
ugragandhaṁ purāṇaṁ syāddaśavarṣasthitaṁ ghr̥tam||60||  
 +
 
lākṣārasanibhaṁ śītaṁ taddhi sarvagrahāpaham|  
 
lākṣārasanibhaṁ śītaṁ taddhi sarvagrahāpaham|  
 
mēdhyaṁ virēcanēṣvagryaṁ prapurāṇamataḥ param||61||  
 
mēdhyaṁ virēcanēṣvagryaṁ prapurāṇamataḥ param||61||  
 +
 
nāsādhyaṁ nāma tasyāsti yat syādvarṣaśatasthitam|  
 
nāsādhyaṁ nāma tasyāsti yat syādvarṣaśatasthitam|  
 
dr̥ṣṭaṁ spr̥ṣṭamathāghrātaṁ taddhi sarvagrahāpaham||62||  
 
dr̥ṣṭaṁ spr̥ṣṭamathāghrātaṁ taddhi sarvagrahāpaham||62||  
 +
 
apasmāragrahōnmādavatāṁ śastaṁ viśēṣataḥ|63|
 
apasmāragrahōnmādavatāṁ śastaṁ viśēṣataḥ|63|
    
hi~ggunA hi~gguparNyA ca sakAyasthavayaHsthayA|  
 
hi~ggunA hi~gguparNyA ca sakAyasthavayaHsthayA|  
 
siddhaM sarpirhitaM tadvadvayaHsthAhi~ggucorakaiH||57||  
 
siddhaM sarpirhitaM tadvadvayaHsthAhi~ggucorakaiH||57||  
 +
 
kevalaM siddhamebhirvA purANaM pAyayedghRutam|  
 
kevalaM siddhamebhirvA purANaM pAyayedghRutam|  
 
pAyayitvottamAM mAtrAM shvabhre rundhyAdgRuhe~api vA||58||  
 
pAyayitvottamAM mAtrAM shvabhre rundhyAdgRuhe~api vA||58||  
 +
 
visheShataH purANaM ca ghRutaM taM pAyayedbhiShak|  
 
visheShataH purANaM ca ghRutaM taM pAyayedbhiShak|  
 
tridoShaghnaM pavitratvAdvisheShAdgrahanAshanam||59||  
 
tridoShaghnaM pavitratvAdvisheShAdgrahanAshanam||59||  
 +
 
guNakarmAdhikaM pAnAdAsvAdAt kaTutiktakam|  
 
guNakarmAdhikaM pAnAdAsvAdAt kaTutiktakam|  
 
ugragandhaM purANaM syAddashavarShasthitaM ghRutam||60||  
 
ugragandhaM purANaM syAddashavarShasthitaM ghRutam||60||  
 +
 
lAkShArasanibhaM shItaM taddhi sarvagrahApaham|  
 
lAkShArasanibhaM shItaM taddhi sarvagrahApaham|  
 
medhyaM virecaneShvagryaM prapurANamataH param||61||  
 
medhyaM virecaneShvagryaM prapurANamataH param||61||  
 +
 
nAsAdhyaM nAma tasyAsti yat syAdvarShashatasthitam|  
 
nAsAdhyaM nAma tasyAsti yat syAdvarShashatasthitam|  
 
dRuShTaM spRuShTamathAghrAtaM taddhi sarvagrahApaham||62||  
 
dRuShTaM spRuShTamathAghrAtaM taddhi sarvagrahApaham||62||  
 +
 
apasmAragrahonmAdavatAM shastaM visheShataH|63|
 
apasmAragrahonmAdavatAM shastaM visheShataH|63|
 
    
 
    
1. Ten year old ghee cooked with hingu, hinguparni, kayastha, vayastha is useful.  
+
#Ten year old ghee cooked with ''hingu, hinguparni, kayastha, vayastha'' is useful.  
2. Similar is the ghee cooked with vayastha, hingu and choraka. The old ghee alone or cooked with the above drugs be administrated.  
+
#Similar is the ghee cooked with ''vayastha, hingu'' and ''choraka''. The old ghee alone or cooked with the above drugs be administered.  
    After administrating the maximum dose the patient should be kept in isolation in some underground ditch or room. Particularly old ghee should be administrated to the patients of unmada. (57-58)
+
 
 +
After administrating the maximum dose the patient should be kept in isolation in some underground ditch or room. Particularly old ghee should be administrated to the patients of ''unmada''. [57-58]
    
==== Therpeutic utility of old ghee ====
 
==== Therpeutic utility of old ghee ====