Changes

Jump to navigation Jump to search
15 bytes added ,  11:46, 16 December 2018
Line 1,973: Line 1,973:     
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|  
 
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|  
 +
 
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||  
 
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||  
    
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|  
 
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|  
 +
 
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||  
 
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||  
    
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|  
 
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|  
 +
 
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||  
 
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||  
    
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|  
 
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|  
 +
 
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||  
 
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||  
    
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|  
 
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|  
 +
 
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||  
 
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||  
   Line 1,990: Line 1,995:     
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|  
 
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|  
 +
 
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||  
 
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||  
    
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|  
 
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|  
 +
 
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||  
 
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||  
    
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|  
 
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|  
 +
 
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||  
 
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||  
    
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|  
 
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|  
 +
 
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||  
 
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||  
    
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|  
 
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|  
 +
 
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||  
 
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||  
   Line 2,007: Line 2,017:     
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |  
 
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |  
 +
 
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||  
 
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||  
   Line 2,013: Line 2,024:     
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |  
 
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |  
 +
 
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||  
 
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||  
    
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |  
 
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |  
 +
 
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||  
 
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||  
    
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |  
 
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |  
 +
 
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||
 
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||
 
   
 
   
Line 2,042: Line 2,056:  
These oral-diseases are classified to be of sixty-four types, depending upon the location, pathogenic substratum/ tissue element, signs and symptoms and their names. [122]
 
These oral-diseases are classified to be of sixty-four types, depending upon the location, pathogenic substratum/ tissue element, signs and symptoms and their names. [122]
   −
Which are described in Salakyatantra with reference to their etiology, signs, symptoms and treatment however, here I will describe the treatment of the above-mentioned four types of the oral disorders. Thus, ends description of diagnosis of oral diseases. [123]
+
Which are described in Shalakyatantra with reference to their etiology, signs, symptoms and treatment however, here I will describe the treatment of the above-mentioned four types of the oral disorders. Thus, ends description of diagnosis of oral diseases. [123]
    
===== ''Arochaka'' (anorexia) =====
 
===== ''Arochaka'' (anorexia) =====

Navigation menu