Changes

Jump to navigation Jump to search
41 bytes added ,  11:41, 16 December 2018
Line 1,682: Line 1,682:     
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|  
 
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|  
 +
 
प्रजागरातिस्वपनाम्बुशीतैरवश्ययामैथुनबाष्पधूमैः||१०४||  
 
प्रजागरातिस्वपनाम्बुशीतैरवश्ययामैथुनबाष्पधूमैः||१०४||  
    
संस्त्यानदोषेशिरसिप्रवृद्धोवायुःप्रतिश्यायमुदीरयेत्तु|  
 
संस्त्यानदोषेशिरसिप्रवृद्धोवायुःप्रतिश्यायमुदीरयेत्तु|  
 +
 
घ्राणार्तितोदौक्षवथुर्जलाभःस्रावोऽनिलात्सस्वरमूर्धरोगः||१०५||  
 
घ्राणार्तितोदौक्षवथुर्जलाभःस्रावोऽनिलात्सस्वरमूर्धरोगः||१०५||  
    
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानिपित्तात्|  
 
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानिपित्तात्|  
 +
 
कासारुचिस्रावघनप्रसेकाःकफाद्गुरुःस्रोतसिचापिकण्डूः||१०६||  
 
कासारुचिस्रावघनप्रसेकाःकफाद्गुरुःस्रोतसिचापिकण्डूः||१०६||  
    
सर्वाणिरूपाणितुसन्निपातात्स्युःपीनसेतीव्ररुजेऽतिदुःखे|१०७|
 
सर्वाणिरूपाणितुसन्निपातात्स्युःपीनसेतीव्ररुजेऽतिदुःखे|१०७|
 +
 
सर्वोऽतिवृद्धोऽहितभोजनात्तुदुष्टप्रतिश्यायउपेक्षितःस्यात्||१०७||  
 
सर्वोऽतिवृद्धोऽहितभोजनात्तुदुष्टप्रतिश्यायउपेक्षितःस्यात्||१०७||  
    
sandhāraṇājīrṇarajōtibhāṣyakrōdhartuvaiṣamyaśirōbhitāpaiḥ|  
 
sandhāraṇājīrṇarajōtibhāṣyakrōdhartuvaiṣamyaśirōbhitāpaiḥ|  
 +
 
prajāgarātisvapanāmbuśītairavaśyayā maithunabāṣpadhūmaiḥ||104||  
 
prajāgarātisvapanāmbuśītairavaśyayā maithunabāṣpadhūmaiḥ||104||  
    
saṁstyānadōṣē śirasi pravr̥ddhō vāyuḥ pratiśyāyamudīrayēttu|  
 
saṁstyānadōṣē śirasi pravr̥ddhō vāyuḥ pratiśyāyamudīrayēttu|  
 +
 
ghrāṇārtitōdau kṣavathurjalābhaḥ srāvō'nilāt sasvaramūrdharōgaḥ||105||  
 
ghrāṇārtitōdau kṣavathurjalābhaḥ srāvō'nilāt sasvaramūrdharōgaḥ||105||  
    
nāsāgrapākajwaravaktraśōṣatr̥ṣṇōṣṇapītasravaṇāni pittāt|  
 
nāsāgrapākajwaravaktraśōṣatr̥ṣṇōṣṇapītasravaṇāni pittāt|  
 +
 
kāsārucisrāvaghanaprasēkāḥ kaphādguruḥ srōtasi cāpi kaṇḍūḥ||106||  
 
kāsārucisrāvaghanaprasēkāḥ kaphādguruḥ srōtasi cāpi kaṇḍūḥ||106||  
   Line 1,705: Line 1,712:     
sandhAraNAjIrNarajotibhAShyakrodhartuvaiShamyashirobhitApaiH |  
 
sandhAraNAjIrNarajotibhAShyakrodhartuvaiShamyashirobhitApaiH |  
 +
 
prajAgarAtisvapanAmbushItairavashyayA maithunabAShpadhUmaiH ||104||  
 
prajAgarAtisvapanAmbushItairavashyayA maithunabAShpadhUmaiH ||104||  
    
saMstyAnadoShe shirasi pravRuddho vAyuH pratishyAyamudIrayettu |  
 
saMstyAnadoShe shirasi pravRuddho vAyuH pratishyAyamudIrayettu |  
 +
 
ghrANArtitodau kShavathurjalAbhaH srAvo~anilAt sasvaramUrdharogaH ||105||  
 
ghrANArtitodau kShavathurjalAbhaH srAvo~anilAt sasvaramUrdharogaH ||105||  
    
nAsAgrapAkajwaravaktrashoShatRuShNoShNapItasravaNAni pittAt |  
 
nAsAgrapAkajwaravaktrashoShatRuShNoShNapItasravaNAni pittAt |  
 +
 
kAsArucisrAvaghanaprasekAH kaphAdguruH srotasi cApi kaNDUH ||106||  
 
kAsArucisrAvaghanaprasekAH kaphAdguruH srotasi cApi kaNDUH ||106||  
   Line 1,740: Line 1,750:     
ततस्तुरोगाःक्षवथुश्चनासाशोषःप्रतीनाहपरिस्रवौच|  
 
ततस्तुरोगाःक्षवथुश्चनासाशोषःप्रतीनाहपरिस्रवौच|  
 +
 
घ्राणस्यपूतित्वमपीनसश्चसपाकशोथार्बुदपूयरक्ताः||१०८||  
 
घ्राणस्यपूतित्वमपीनसश्चसपाकशोथार्बुदपूयरक्ताः||१०८||  
    
अरूंषिशीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः|  
 
अरूंषिशीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः|  
 +
 
तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्चततोभवन्ति||१०९||
 
तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्चततोभवन्ति||१०९||
   Line 1,748: Line 1,760:     
tatastu rōgāḥ kṣavathuśca nāsāśōṣaḥ pratīnāhaparisravau ca|  
 
tatastu rōgāḥ kṣavathuśca nāsāśōṣaḥ pratīnāhaparisravau ca|  
 +
 
ghrāṇasya pūtitvamapīnasaśca sapākaśōthārbudapūyaraktāḥ||108||  
 
ghrāṇasya pūtitvamapīnasaśca sapākaśōthārbudapūyaraktāḥ||108||  
    
arūṁṣi śīrṣaśravaṇākṣirōgakhālityaharyarjunalōmabhāvāḥ|  
 
arūṁṣi śīrṣaśravaṇākṣirōgakhālityaharyarjunalōmabhāvāḥ|  
 +
 
tr̥ṭśvāsakāsajwararaktapittavaisvaryaśōṣāśca tatō bhavanti||109||  
 
tr̥ṭśvāsakāsajwararaktapittavaisvaryaśōṣāśca tatō bhavanti||109||  
   Line 1,756: Line 1,770:     
tatastu rogAH kShavathushca nAsAshoShaH pratInAhaparisravau ca |  
 
tatastu rogAH kShavathushca nAsAshoShaH pratInAhaparisravau ca |  
 +
 
ghrANasya pUtitvamapInasashca sapAkashothArbudapUyaraktAH ||108||  
 
ghrANasya pUtitvamapInasashca sapAkashothArbudapUyaraktAH ||108||  
    
arUMShi shIrShashravaNAkShirogakhAlityaharyarjunalomabhAvAH |  
 
arUMShi shIrShashravaNAkShirogakhAlityaharyarjunalomabhAvAH |  
 +
 
tRuTshvAsakAsajwararaktapittavaisvaryashoShAshca tato bhavanti ||109||
 
tRuTshvAsakAsajwararaktapittavaisvaryashoShAshca tato bhavanti ||109||
   Line 1,770: Line 1,786:     
रोधाभिघातस्रवशोषपाकैर्घ्राणंयुतंयश्चनवेत्तिगन्धम्|  
 
रोधाभिघातस्रवशोषपाकैर्घ्राणंयुतंयश्चनवेत्तिगन्धम्|  
 +
 
दुर्गन्धिचास्यंबहुशःप्रकोपिदुष्टप्रतिश्यायमुदाहरेत्तम्||११०||  
 
दुर्गन्धिचास्यंबहुशःप्रकोपिदुष्टप्रतिश्यायमुदाहरेत्तम्||११०||  
    
संस्पृश्यमर्माण्यनिलस्तुमूर्ध्निविष्वक्पथस्थःक्षवथुंकरोति|  
 
संस्पृश्यमर्माण्यनिलस्तुमूर्ध्निविष्वक्पथस्थःक्षवथुंकरोति|  
 +
 
क्रुद्धःससंशोष्यकफंतुनासाशृङ्गाटकघ्राणविशोषणंच||१११||  
 
क्रुद्धःससंशोष्यकफंतुनासाशृङ्गाटकघ्राणविशोषणंच||१११||  
    
उच्छ्वासमार्गंतुकफःसवातोरुन्ध्यात्प्रतीनाहमुदाहरेत्तम्|  
 
उच्छ्वासमार्गंतुकफःसवातोरुन्ध्यात्प्रतीनाहमुदाहरेत्तम्|  
 +
 
योमस्तुलुङ्गाद्घनपीतपक्वःकफःस्रवेदेषपरिस्रवस्तु||११२||  
 
योमस्तुलुङ्गाद्घनपीतपक्वःकफःस्रवेदेषपरिस्रवस्तु||११२||  
    
वैवर्ण्यदौर्गन्ध्यमुपेक्षयातुस्यात्पूतिनस्यंश्वयथुर्भ्रमश्च|  
 
वैवर्ण्यदौर्गन्ध्यमुपेक्षयातुस्यात्पूतिनस्यंश्वयथुर्भ्रमश्च|  
 +
 
आनह्यतेयस्यविशुष्यतेचप्रक्लिद्यतेधूप्यतिचापिनासा||११३||  
 
आनह्यतेयस्यविशुष्यतेचप्रक्लिद्यतेधूप्यतिचापिनासा||११३||  
    
नवेत्तियोगन्धरसांश्चजन्तुर्जुष्टंव्यवस्येत्तमपीनसेन|  
 
नवेत्तियोगन्धरसांश्चजन्तुर्जुष्टंव्यवस्येत्तमपीनसेन|  
 +
 
तंचानिलश्लेष्मभवंविकारंब्रूयात्प्रतिश्यायसमानलिङ्गम्||११४||  
 
तंचानिलश्लेष्मभवंविकारंब्रूयात्प्रतिश्यायसमानलिङ्गम्||११४||  
    
सदाहरागःश्वयथुःसपाकःस्याद्घ्राणपाकोऽपिचरक्तपित्तात्|  
 
सदाहरागःश्वयथुःसपाकःस्याद्घ्राणपाकोऽपिचरक्तपित्तात्|  
 +
 
घ्राणाश्रितासृक्प्रभृतीन्प्रदूष्यकुर्वन्तिनासाश्वयथुंमलाश्च||११५||  
 
घ्राणाश्रितासृक्प्रभृतीन्प्रदूष्यकुर्वन्तिनासाश्वयथुंमलाश्च||११५||  
    
घ्राणेतथोच्छ्वासगतिंनिरुध्यमांसास्रदोषादपिचार्बुदानि|  
 
घ्राणेतथोच्छ्वासगतिंनिरुध्यमांसास्रदोषादपिचार्बुदानि|  
 +
 
घ्राणात्स्रवेद्वाश्रवणान्मुखाद्वापित्ताक्तमस्रंत्वपिपूयरक्तम्||११६||  
 
घ्राणात्स्रवेद्वाश्रवणान्मुखाद्वापित्ताक्तमस्रंत्वपिपूयरक्तम्||११६||  
    
कुर्यात्सपित्तःपवनस्त्वगादीन्सन्दूष्यचारूंषिसपाकवन्ति|  
 
कुर्यात्सपित्तःपवनस्त्वगादीन्सन्दूष्यचारूंषिसपाकवन्ति|  
 +
 
नासाप्रदीप्तेवनरस्ययस्यदीप्तंतुतंरोगमुदाहरन्ति||११७||  
 
नासाप्रदीप्तेवनरस्ययस्यदीप्तंतुतंरोगमुदाहरन्ति||११७||  
   Line 1,796: Line 1,820:     
rōdhābhighātasravaśōṣapākairghrāṇaṁ yutaṁ yaśca na vētti gandham|  
 
rōdhābhighātasravaśōṣapākairghrāṇaṁ yutaṁ yaśca na vētti gandham|  
 +
 
durgandhi cāsyaṁ bahuśaḥprakōpi duṣṭapratiśyāyamudāharēttam||110||  
 
durgandhi cāsyaṁ bahuśaḥprakōpi duṣṭapratiśyāyamudāharēttam||110||  
    
saṁspr̥śya marmāṇyanilastu mūrdhni viṣvakpathasthaḥ kṣavathuṁ karōti|  
 
saṁspr̥śya marmāṇyanilastu mūrdhni viṣvakpathasthaḥ kṣavathuṁ karōti|  
 +
 
kruddhaḥ sa saṁśōṣya kaphaṁ tu nāsāśr̥ṅgāṭakaghrāṇaviśōṣaṇaṁ ca||111||  
 
kruddhaḥ sa saṁśōṣya kaphaṁ tu nāsāśr̥ṅgāṭakaghrāṇaviśōṣaṇaṁ ca||111||  
    
ucchvāsamārgaṁ tu kaphaḥ savātō rundhyāt pratīnāhamudāharēttam|  
 
ucchvāsamārgaṁ tu kaphaḥ savātō rundhyāt pratīnāhamudāharēttam|  
 +
 
yō mastuluṅgādghanapītapakvaḥ kaphaḥ sravēdēṣa  parisravastu||112||  
 
yō mastuluṅgādghanapītapakvaḥ kaphaḥ sravēdēṣa  parisravastu||112||  
    
vaivarṇyadaurgandhyamupēkṣayā tu syāt pūtinasyaṁ śvayathurbhramaśca|  
 
vaivarṇyadaurgandhyamupēkṣayā tu syāt pūtinasyaṁ śvayathurbhramaśca|  
 +
 
ānahyatē yasya viśuṣyatē ca praklidyatē dhūpyati cāpi nāsā||113||  
 
ānahyatē yasya viśuṣyatē ca praklidyatē dhūpyati cāpi nāsā||113||  
    
na vētti yō gandharasāṁśca janturjuṣṭaṁ vyavasyēttamapīnasēna|  
 
na vētti yō gandharasāṁśca janturjuṣṭaṁ vyavasyēttamapīnasēna|  
 +
 
taṁ cānilaślēṣmabhavaṁ vikāraṁ brūyāt pratiśyāyasamānaliṅgam||114||  
 
taṁ cānilaślēṣmabhavaṁ vikāraṁ brūyāt pratiśyāyasamānaliṅgam||114||  
    
sadāharāgaḥ śvayathuḥ sapākaḥ syād ghrāṇapākō'pi ca raktapittāt|  
 
sadāharāgaḥ śvayathuḥ sapākaḥ syād ghrāṇapākō'pi ca raktapittāt|  
 +
 
ghrāṇāśritāsr̥kprabhr̥tīn pradūṣya kurvanti nāsāśvayathuṁ malāśca||115||  
 
ghrāṇāśritāsr̥kprabhr̥tīn pradūṣya kurvanti nāsāśvayathuṁ malāśca||115||  
    
ghrāṇē tathōcchvāsagatiṁ nirudhya māṁsāsradōṣādapi cārbudāni|  
 
ghrāṇē tathōcchvāsagatiṁ nirudhya māṁsāsradōṣādapi cārbudāni|  
 +
 
ghrāṇāt sravēdvā śravaṇānmukhādvā pittāktamasraṁ tvapi pūyaraktam||116||  
 
ghrāṇāt sravēdvā śravaṇānmukhādvā pittāktamasraṁ tvapi pūyaraktam||116||  
    
kuryāt sapittaḥ pavanastvagādīn sandūṣya cārūṁṣi sapākavanti|  
 
kuryāt sapittaḥ pavanastvagādīn sandūṣya cārūṁṣi sapākavanti|  
 +
 
nāsā pradīptēva narasya yasya dīptaṁ tu taṁ rōgamudāharanti||117||  
 
nāsā pradīptēva narasya yasya dīptaṁ tu taṁ rōgamudāharanti||117||  
   Line 1,822: Line 1,854:     
rodhAbhighAtasravashoShapAkairghrANaM yutaM yashca na vetti gandham |  
 
rodhAbhighAtasravashoShapAkairghrANaM yutaM yashca na vetti gandham |  
 +
 
durgandhi cAsyaM bahushaHprakopi duShTapratishyAyamudAharettam ||110||  
 
durgandhi cAsyaM bahushaHprakopi duShTapratishyAyamudAharettam ||110||  
    
saMspRushya marmANyanilastu mUrdhni viShvakpathasthaH kShavathuM karoti |  
 
saMspRushya marmANyanilastu mUrdhni viShvakpathasthaH kShavathuM karoti |  
 +
 
kruddhaH sa saMshoShya kaphaM tu nAsAshRu~ggATakaghrANavishoShaNaM ca ||111||  
 
kruddhaH sa saMshoShya kaphaM tu nAsAshRu~ggATakaghrANavishoShaNaM ca ||111||  
    
ucchvAsamArgaM tu kaphaH savAto rundhyAt pratInAhamudAharettam |  
 
ucchvAsamArgaM tu kaphaH savAto rundhyAt pratInAhamudAharettam |  
 +
 
yo mastulu~ggAdghanapItapakvaH kaphaH sravedeSha parisravastu ||112||  
 
yo mastulu~ggAdghanapItapakvaH kaphaH sravedeSha parisravastu ||112||  
    
vaivarNyadaurgandhyamupekShayA tu syAt pUtinasyaM shvayathurbhramashca |  
 
vaivarNyadaurgandhyamupekShayA tu syAt pUtinasyaM shvayathurbhramashca |  
 +
 
Anahyate yasya vishuShyate ca praklidyate dhUpyati cApi nAsA ||113||  
 
Anahyate yasya vishuShyate ca praklidyate dhUpyati cApi nAsA ||113||  
    
na vetti yo gandharasAMshca janturjuShTaM vyavasyettamapInasena |  
 
na vetti yo gandharasAMshca janturjuShTaM vyavasyettamapInasena |  
 +
 
taM cAnilashleShmabhavaM vikAraM brUyAt pratishyAyasamAnali~ggam ||114||  
 
taM cAnilashleShmabhavaM vikAraM brUyAt pratishyAyasamAnali~ggam ||114||  
    
sadAharAgaH shvayathuH sapAkaH syAd ghrANapAko~api ca raktapittAt |  
 
sadAharAgaH shvayathuH sapAkaH syAd ghrANapAko~api ca raktapittAt |  
 +
 
ghrANAshritAsRukprabhRutIn pradUShya kurvanti nAsAshvayathuM malAshca ||115||
 
ghrANAshritAsRukprabhRutIn pradUShya kurvanti nAsAshvayathuM malAshca ||115||
 
   
 
   
 
ghrANe tathocchvAsagatiM nirudhya mAMsAsradoShAdapi cArbudAni |  
 
ghrANe tathocchvAsagatiM nirudhya mAMsAsradoShAdapi cArbudAni |  
 +
 
ghrANAt sravedvA shravaNAnmukhAdvA pittAktamasraM tvapi pUyaraktam ||116||  
 
ghrANAt sravedvA shravaNAnmukhAdvA pittAktamasraM tvapi pUyaraktam ||116||  
    
kuryAt sapittaH pavanastvagAdIn sandUShya cArUMShi sapAkavanti |  
 
kuryAt sapittaH pavanastvagAdIn sandUShya cArUMShi sapAkavanti |  
 +
 
nAsA pradIpteva narasya yasya dIptaM tu taM rogamudAharanti ||117||  
 
nAsA pradIpteva narasya yasya dIptaM tu taM rogamudAharanti ||117||  
   Line 1,898: Line 1,938:     
The condition where the person feels as if his nose is burnt.
 
The condition where the person feels as if his nose is burnt.
 +
 
Thus ends the description of diagnosis of nasal ailments.[117]
 
Thus ends the description of diagnosis of nasal ailments.[117]
  

Navigation menu