Changes

Jump to navigation Jump to search
26 bytes added ,  10:10, 25 February 2022
Line 201: Line 201:  
यथावत्सम्प्रवक्ष्यामिसिद्धान्बस्तींश्चयापनान्||१३||<br />
 
यथावत्सम्प्रवक्ष्यामिसिद्धान्बस्तींश्चयापनान्||१३||<br />
   −
तत्रोच्चैर्भाष्यातिभाष्याभ्यांशिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक-हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयःस्युः(१)|
+
तत्रोच्चैर्भाष्यातिभाष्याभ्यांशिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोध
   −
रथक्षोभात्सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध-स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः (२)|
+
मुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक-
   −
अतिचङ्कमणात्पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद-पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः(३)|
+
हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयःस्युः(१)|
 +
 
 +
रथक्षोभात्सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध-
 +
 
 +
स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः (२)|
 +
 
 +
अतिचङ्कमणात्पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद-
 +
 
 +
पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः(३)|
    
अत्यासनाद्रथक्षोभजाःस्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः(४)|
 
अत्यासनाद्रथक्षोभजाःस्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः(४)|
   −
अजीर्णाध्यशनाभ्यांतुमुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः(५)|
+
अजीर्णाध्यशनाभ्यांतुमुखशोषाध्मानशूलनिस्तोदपिपासा
 +
 
 +
गात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः(५)|
 +
 
 +
विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डू
 +
 
 +
पामागात्रसादवातादिप्रकोपजाश्चग्रहण्यर्शोविकारादयः(६)|
 +
 
 +
दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डू
 +
 
 +
पामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा
 +
 
 +
प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः(७)|
 +
 
 +
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूल
 +
 
 +
हृदयस्पन्दननेत्रपीडाङ्गशैथिल्य
 +
 
 +
शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसाद
 +
 
 +
कटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु-
   −
विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रसादवातादिप्रकोपजाश्चग्रहण्यर्शोविकारादयः(६)|
+
वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयःस्युः;
   −
दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा-प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः(७)|
+
अवलुप्यतइवगुदः,ताड्यतइवमेढ्रम्,अवसीदतीवमनो,
   −
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्य-शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु-वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयःस्युः;अवलुप्यतइवगुदः,ताड्यतइवमेढ्रम्,अवसीदतीवमनो,वेपतेहृदयं,पीड्यन्तेसन्धयः,तमःप्रवेश्यतइवच(८)|
+
वेपतेहृदयं,पीड्यन्तेसन्धयः,तमःप्रवेश्यतइवच(८)|
    
इत्येवमेभिरष्टभिरपचारैरेतेप्रादुर्भवन्त्युपद्रवाः||१४||
 
इत्येवमेभिरष्टभिरपचारैरेतेप्रादुर्भवन्त्युपद्रवाः||१४||

Navigation menu