Changes

Jump to navigation Jump to search
48 bytes added ,  10:00, 25 February 2022
Line 380: Line 380:  
यापनाश्चबस्तयःसर्वकालंदेयाः;तानुपदेक्ष्यामः
 
यापनाश्चबस्तयःसर्वकालंदेयाः;तानुपदेक्ष्यामः
   −
मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादिपञ्चमूलानिपलिकानिखण्डशःक्लृप्तान्यष्टौचमदनफलानिप्रक्षाल्यजलाढके
+
मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूची
परिक्वाथ्यपादशेषोरसःक्षीरद्विप्रस्थसंयुक्तःपुनःशृतःक्षीरावशेषःपादजाङ्गलरसस्तुल्यमधुघृतःशतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः
+
 
 +
स्थिरादिपञ्चमूलानिपलिकानिखण्डशःक्लृप्तान्यष्टौचमदनफलानिप्रक्षाल्यजलाढके
 +
 
 +
परिक्वाथ्यपादशेषोरसःक्षीरद्विप्रस्थसंयुक्तःपुनःशृतःक्षीरावशेषः
 +
 
 +
पादजाङ्गलरसस्तुल्यमधुघृतःशतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः
 +
 
 
ससैन्धवःसुखोष्णोबस्तिःशुक्रमांसबलजननःक्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)
 
ससैन्धवःसुखोष्णोबस्तिःशुक्रमांसबलजननःक्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)
   −
-कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा-जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरःसद्योबलजननोरसायनश्चेति(१)|
+
-कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा
   −
एरण्डमूलपलाशात्षट्पलंशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकागोक्षुरकोरास्नाऽश्वगन्धागुडूचीवर्षाभूरारग्वधोदेवदार्वितिपलिकानिखण्डशःक्लृप्तानिफलानिचाष्टौप्रक्षाल्यजलाढकेक्षीरपादेपचेत्|
+
-जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः
   −
पादशेषंकषायंपूतंशतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं[]मधुघृततैलसैन्धवयुक्तंसुखोष्णंनिरूहमेकंद्वौत्रीन्वादद्यात्|
+
सद्योबलजननोरसायनश्चेति()|
   −
सर्वेषांप्रशस्तोविशेषतोललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां[२]च(२)|
+
एरण्डमूलपलाशात्षट्पलंशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिका
 +
 
 +
गोक्षुरकोरास्नाऽश्वगन्धागुडूचीवर्षाभूरारग्वधोदेवदार्विति
 +
 
 +
पलिकानिखण्डशःक्लृप्तानिफलानिचाष्टौप्रक्षाल्यजलाढकेक्षीरपादेपचेत्|
 +
 
 +
पादशेषंकषायंपूतंशतकुसुमाकुष्ठमुस्तपिप्पलीहपुषा
 +
 
 +
बिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं[१]
 +
 
 +
मधुघृततैलसैन्धवयुक्तंसुखोष्णंनिरूहमेकंद्वौत्रीन्वादद्यात्|
 +
 
 +
सर्वेषांप्रशस्तोविशेषतोललितसुकुमारस्त्रीविहारक्षीणक्षत
 +
 
 +
स्थविरचिरार्शसामपत्यकामानां[२]च(२)|
    
तद्वत्सहचरबलादर्भमूलसारिवासिद्धेनपयसा(३)|
 
तद्वत्सहचरबलादर्भमूलसारिवासिद्धेनपयसा(३)|
   −
तथाबृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेनपयसामधुकमदनपिप्पलीकल्कितेनपूर्ववद्वस्तिः(४)|
+
तथाबृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेनपयसा
   −
तथाबलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेनपयसामधुक-
+
मधुकमदनपिप्पलीकल्कितेनपूर्ववद्वस्तिः(४)|
   −
मदनकल्कितेनमधुघृतसौवर्चलयुक्तेनकासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानांसद्योबलजननोरसायनश्च(५)|
+
तथाबलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिका
   −
बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि[३]पलिकानियवकोलकुलत्थद्विप्रसृतंशुष्कमूलकानां[४]
+
दर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेनपयसामधुक-
   −
चजलद्रोणसिद्धंनिरूहप्रमाणावशेषंकषायंपूतंमधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतंगुडघृत
+
मदनकल्कितेनमधुघृतसौवर्चलयुक्तेन
   −
तैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तंसुखोष्णंबस्तिंदद्याच्छुक्रमूत्रवर्चःसङ्गेऽनिलजेगुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषुच()|
+
कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानांसद्योबलजननोरसायनश्च()|
   −
हपुषार्धकुडवोद्विगुणार्धक्षुण्णयवःक्षीरोदकसिद्धःक्षीरशेषोमधुघृततैललवणयुक्तःसर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितोवातहरोबुद्धिमेधाग्निबलजननश्च(७)|
+
बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचर
   −
ह्रस्वपञ्चमूलीकषायःक्षीरोदकसिद्धःपिप्पलीमधुकमदनकल्कीकृतःसगुडघृततैललवणःक्षीणविषमज्वरकर्शितस्यबस्तिः(८)|
+
पलाशदेवदारुद्विपञ्चमूलानि[३]पलिकानियवकोलकुलत्थद्विप्रसृतंशुष्कमूलकानां[४]
   −
बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायःसगुडघृततैललवणयुक्तःपूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणांपथ्यतमः(९)|
+
चजलद्रोणसिद्धंनिरूहप्रमाणावशेषंकषायंपूतंमधुकमदनशतपुष्पा
   −
बलामधुकविदारीदर्भमूलमृद्वीकायवैःकषायमाजेनपयसापक्त्वामधुकमदनकल्कितंसमधुघृतसैन्धवंज्वरार्तेभ्योबस्तिंदद्यात्(१०)|
+
कुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतंगुडघृत
 +
 
 +
तैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तंसुखोष्णंबस्तिंदद्या
 +
 
 +
-च्छुक्रमूत्रवर्चःसङ्गेऽनिलजेगुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषुच(६)|
 +
 
 +
हपुषार्धकुडवोद्विगुणार्धक्षुण्णयवःक्षीरोदकसिद्धःक्षीरशेषोमधुघृततैललवणयुक्तः
 +
 
 +
सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितोवातहरोबुद्धिमेधाग्निबलजननश्च(७)|
 +
 
 +
ह्रस्वपञ्चमूलीकषायःक्षीरोदकसिद्धःपिप्पलीमधुकमदनकल्कीकृतः
 +
 
 +
सगुडघृततैललवणःक्षीणविषमज्वरकर्शितस्यबस्तिः(८)|
 +
 
 +
बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः
 +
 
 +
सगुडघृततैललवणयुक्तःपूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणांपथ्यतमः(९)|
 +
 
 +
बलामधुकविदारीदर्भमूलमृद्वीकायवैःकषायमाजेनपयसापक्त्वा
 +
 
 +
मधुकमदनकल्कितंसमधुघृतसैन्धवंज्वरार्तेभ्योबस्तिंदद्यात्(१०)|
 +
 
 +
शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पै
 +
 
 +
रजाक्षीरजलप्रस्थाभ्यांसिद्धःकषायःपिप्पलीमधुकोत्पलकल्कितः
   −
शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यांसिद्धःकषायःपिप्पलीमधुकोत्पलकल्कितः
   
सघृतसैन्धवःक्षीणेन्द्रियविषमज्वरकर्शितस्यबस्तिःशस्तः(११)|
 
सघृतसैन्धवःक्षीणेन्द्रियविषमज्वरकर्शितस्यबस्तिःशस्तः(११)|
   −
स्थिरादिपञ्चमूलीपञ्चपलेनशालिषष्टिकयवगोधूममाषपञ्चप्रसृतेनछागंपयःशृतंपादशेषंकुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तोवस्तिर्वृष्यतमोबलवर्णजननश्च[५]|
+
स्थिरादिपञ्चमूलीपञ्चपलेनशालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन
 +
 
 +
छागंपयःशृतंपादशेषंकुक्कुटाण्डरससममधुघृतशर्करा
 +
 
 +
सैन्धवसौवर्चलयुक्तोवस्तिर्वृष्यतमोबलवर्णजननश्च[५]|
    
इतियापनाबस्तयोद्वादश||१६||
 
इतियापनाबस्तयोद्वादश||१६||

Navigation menu