Changes

Jump to navigation Jump to search
2 bytes removed ,  12:08, 12 June 2021
Line 89: Line 89:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुन-करञ्ज-शिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
+
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
  

Navigation menu