Changes

Jump to navigation Jump to search
Line 278: Line 278:  
</div>
 
</div>
   −
=== Various assessment parameters for lifespan and death ===
+
=== Poor prognosis with sinking test ===
 
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
    
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति| <br />
 
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति| <br />
 
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८|| <br />
 
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८|| <br />
 +
<div class="mw-collapsible-content">
 +
 +
niṣṭhyūtaṁ ca purīṣaṁ ca rētaścāmbhasi majjati| <br />
 +
yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ||18|| <br />
 +
 +
niShThyUtaM ca purIShaM ca retashcAmbhasi majjati| <br />
 +
yasya tasyAyuShaH prAptamantamAhurmanIShiNaH||18|| <br />
 +
</div></div>
 +
 +
<div style="text-align:justify;">
 +
If a man’s sputum, feces and semen sink into water, the wise physicians say that he has come to the end of his life.[18]
 +
 +
=== Poor prognosis with ===
 +
<div class="mw-collapsible mw-collapsed">
    
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्| <br />
 
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्| <br />
 
तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति  ||१९|| <br />
 
तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति  ||१९|| <br />
 +
<div class="mw-collapsible-content">
   −
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति  | <br />
+
niṣṭhyūtē yasya dr̥śyantē varṇā bahuvidhāḥ pr̥thak| <br />
स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०|| <br />
+
tacca sīdatyapaḥ prāpya na sa jīvitumarhati  ||19|| <br />
   −
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते| <br />
+
niShThyUte yasya dRushyante varNA bahuvidhAH pRuthak| <br />
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१|| <br />
+
tacca sIdatyapaH prApya na sa jIvitumarhati  ||19|| <br />
 +
</div></div>
   −
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः| <br />
+
If the sputum has various color and sinks in water, the patient does not survive.[19]
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२|| <br />
  −
<div class="mw-collapsible-content">
     −
niṣṭhyūtaṁ ca purīṣaṁ ca rētaścāmbhasi majjati| <br />
+
=== Poor prognosis with ===
yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ||18|| <br />
+
<div class="mw-collapsible mw-collapsed">
   −
niṣṭhyūtē yasya dr̥śyantē varṇā bahuvidhāḥ pr̥thak| <br />
+
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति  | <br />
tacca sīdatyapaḥ prāpya na sa jīvitumarhati  ||19|| <br />
+
स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०|| <br />
 +
<div class="mw-collapsible-content">
    
pittamūṣmānugaṁ yasya śaṅkhau prāpya vimūrcchati  | <br />
 
pittamūṣmānugaṁ yasya śaṅkhau prāpya vimūrcchati  | <br />
 
sa rōgaḥ śaṅkhakō nāmnā trirātrāddhanti jīvitam||20|| <br />
 
sa rōgaḥ śaṅkhakō nāmnā trirātrāddhanti jīvitam||20|| <br />
   −
saphēnaṁ rudhiraṁ yasya muhurāsyāt prasicyatē| <br />
+
pittamUShmAnugaM yasya sha~gkhau prApya vimUrcchati  | <br />
śūlaiśca tudyatē kukṣiḥ pratyākhyēyastathāvidhaḥ||21|| <br />
+
sa rogaH sha~gkhako nAmnA trirAtrAddhanti jIvitam||20|| <br />
 +
</div></div>
   −
balamāṁsakṣayastīvrō rōgavr̥ddhirarōcakaḥ| <br />
+
The morbid condition in which the [[pitta]], reaches up to temporal area and accumulates there, is known by the name of [[Shankhaka]]. It kills the patient in three nights. [20]
yasyāturasya lakṣyantē trīn pakṣānna sa jīvati||22|| <br />
     −
niShThyUtaM ca purIShaM ca retashcAmbhasi majjati| <br />
+
=== Poor prognosis with ===
yasya tasyAyuShaH prAptamantamAhurmanIShiNaH||18|| <br />
+
<div class="mw-collapsible mw-collapsed">
   −
niShThyUte yasya dRushyante varNA bahuvidhAH pRuthak| <br />
+
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते| <br />
tacca sIdatyapaH prApya na sa jIvitumarhati  ||19|| <br />
+
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१|| <br />
 +
<div class="mw-collapsible-content">
   −
pittamUShmAnugaM yasya sha~gkhau prApya vimUrcchati  | <br />
+
saphēnaṁ rudhiraṁ yasya muhurāsyāt prasicyatē| <br />
sa rogaH sha~gkhako nAmnA trirAtrAddhanti jIvitam||20|| <br />
+
śūlaiśca tudyatē kukṣiḥ pratyākhyēyastathāvidhaḥ||21|| <br />
    
saphenaM rudhiraM yasya muhurAsyAt prasicyate| <br />
 
saphenaM rudhiraM yasya muhurAsyAt prasicyate| <br />
 
shUlaishca tudyate kukShiH pratyAkhyeyastathAvidhaH||21||<br />
 
shUlaishca tudyate kukShiH pratyAkhyeyastathAvidhaH||21||<br />
  −
balamAMsakShayastIvro rogavRuddhirarocakaH| <br />
  −
yasyAturasya lakShyante trIn pakShAnna sa jIvati||22||<br />
   
</div></div>
 
</div></div>
   −
<div style="text-align:justify;">
+
The man frequently spitting frothy blood and suffering from piercing pains in the stomach, should be refused for the treatment by the physician.[21]
If a man’s sputum, feces and semen sink into water, the wise physicians say that he has come to the end of his life.
+
 
If the sputum has various color and sinks in water, the patient does not survive.
+
=== Poor prognosis with ===
 +
<div class="mw-collapsible mw-collapsed">
 +
 
 +
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः| <br />
 +
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२|| <br />
 +
<div class="mw-collapsible-content">
   −
The morbid condition in which the [[pitta]], reaches up to temporal area and accumulates there, is known by the name of [[Shankhaka]]. It kills the patient in three nights.
+
balamāṁsakṣayastīvrō rōgavr̥ddhirarōcakaḥ| <br />
 +
yasyāturasya lakṣyantē trīn pakṣānna sa jīvati||22|| <br />
   −
The man frequently spitting frothy blood and suffering from piercing pains in the stomach, should be refused for the treatment by the physician.
+
balamAMsakShayastIvro rogavRuddhirarocakaH| <br />
 +
yasyAturasya lakShyante trIn pakShAnna sa jIvati||22||<br />
 +
</div></div>
   −
The patient, who suffers from rapid loss of strength and muscle wasting, aggravation of disease symptoms and anorexia, does not survive more than three fortnights. [18-22]
+
The patient, who suffers from rapid loss of strength and muscle wasting, aggravation of disease symptoms and anorexia, does not survive more than three fortnights. [22]
 
</div>
 
</div>
 +
 
=== Summary ===
 
=== Summary ===
 
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">

Navigation menu