Changes

Jump to navigation Jump to search
Line 131: Line 131:  
*''Nimittanurupa'': This type of pathology is based on signs  resembling with etiological factors. [6]
 
*''Nimittanurupa'': This type of pathology is based on signs  resembling with etiological factors. [6]
 
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
 +
 +
==== Symptom based abnormalities ====
    
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|  
 
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|  
Line 144: Line 146:  
</div>
 
</div>
 
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
 +
 +
==== Etiopathogenesis based abnormalities ====
    
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं  निदानेषु|७|
 
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं  निदानेषु|७|
Line 156: Line 160:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य [१] ज्ञानार्थमुपदिशन्ति धीराः| <br />
+
==== Cause based abnormalities ====
 +
 
 +
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः| <br />
 
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः| <br />
 
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः| <br />
 
इत्युद्देशः| <br />
 
इत्युद्देशः| <br />

Navigation menu