Changes

Jump to navigation Jump to search
Line 76: Line 76:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
तत्राप्तोपदेशो नामाप्तवचनम्| आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च| तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्| अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति ; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते| अनुमानं खलु तर्को युक्त्यपेक्षः||४||
+
तत्राप्तोपदेशो नामाप्तवचनम्|  
 +
 
 +
आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च| तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्| अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति ;  
 +
 
 +
प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते|  
 +
 
 +
अनुमानं खलु तर्को युक्त्यपेक्षः||४||
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
tatrāptōpadēśō nāmāptavacanam| āptā hyavitarkasmr̥tivibhāgavidō niṣprītyupatāpadarśinaśca| tēṣāmēvaṅguṇayōgādyadvacanaṁ tat pramāṇam| apramāṇaṁ punarmattōnmattamūrkharaktaduṣṭāduṣṭavacanamiti ; pratyakṣaṁ tu khalu tadyat svayamindriyairmanasā cōpalabhyatē| anumānaṁ khalu tarkō yuktyapēkṣaḥ||4||   
+
tatrāptōpadēśō nāmāptavacanam|  
 +
 
 +
āptā hyavitarkasmr̥tivibhāgavidō niṣprītyupatāpadarśinaśca| tēṣāmēvaṅguṇayōgādyadvacanaṁ tat pramāṇam| apramāṇaṁ punarmattōnmattamūrkharaktaduṣṭāduṣṭavacanamiti ;  
 +
 
 +
pratyakṣaṁ tu khalu tadyat svayamindriyairmanasā cōpalabhyatē|  
 +
 
 +
anumānaṁ khalu tarkō yuktyapēkṣaḥ||4||   
    
tatrAptopadesho nAmAptavacanam|  
 
tatrAptopadesho nAmAptavacanam|  
Line 85: Line 97:  
teShAmeva~gguNayogAdyadvacanaM tat pramANam|  
 
teShAmeva~gguNayogAdyadvacanaM tat pramANam|  
 
apramANaM punarmattonmattamUrkharaktaduShTAduShTavacanamiti  ;  
 
apramANaM punarmattonmattamUrkharaktaduShTAduShTavacanamiti  ;  
 +
 
pratyakShaM tu khalu tadyatsvayamindriyairmanasA  copalabhyate|  
 
pratyakShaM tu khalu tadyatsvayamindriyairmanasA  copalabhyate|  
 +
 
anumAnaM khalu tarko yuktyapekShaH||4||
 
anumAnaM khalu tarko yuktyapekShaH||4||
 
</div></div>
 
</div></div>
Line 92: Line 106:  
Authoritative instructions are the teachings of ''apta'' (persons who are the most reliable). ''Apta'' are free from doubts, their memory is unimpaired, they know things in their entirety by determinate experience. They see things without any attachment or affection (''nishpriti'' and ''nirupatapa''). Because of these qualities, what they say is authentic. On the other hand, statements- true or false- made by intoxicated, mad, illiterate people and people with attachments are not to be considered as authoritative.  
 
Authoritative instructions are the teachings of ''apta'' (persons who are the most reliable). ''Apta'' are free from doubts, their memory is unimpaired, they know things in their entirety by determinate experience. They see things without any attachment or affection (''nishpriti'' and ''nirupatapa''). Because of these qualities, what they say is authentic. On the other hand, statements- true or false- made by intoxicated, mad, illiterate people and people with attachments are not to be considered as authoritative.  
 
</div>
 
</div>
 +
 
''Pratyaksha'' or direct observation is that which is comprehensible by an individual through his own senses and mind.  
 
''Pratyaksha'' or direct observation is that which is comprehensible by an individual through his own senses and mind.  
   Line 97: Line 112:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते| त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते| किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्| तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च;त्रिविधा वा सहोपदेशेन||५||
+
त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते|  
 +
 
 +
त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते|  
 +
 
 +
किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्|  
 +
 
 +
तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च;त्रिविधा वा सहोपदेशेन||५||
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
  

Navigation menu