Changes

Jump to navigation Jump to search
No change in size ,  16:02, 18 February 2020
no edit summary
Line 1: Line 1:  
Upadrava means complications. (Code: SAT-C.134)<ref>National AYUSH Morbidity and Standardized Terminologies Electronic Portal by Ministry of AYUSH Available on http://namstp.ayush.gov.in/#/sat</ref>
 
Upadrava means complications. (Code: SAT-C.134)<ref>National AYUSH Morbidity and Standardized Terminologies Electronic Portal by Ministry of AYUSH Available on http://namstp.ayush.gov.in/#/sat</ref>
      
==Definition==
 
==Definition==
 +
 
उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसञ्ज्ञः| तत्र प्रधानो व्याधिः, व्याधेर्गुणभूत उपद्रवः, तस्य प्रायः प्रधानप्रशमे प्रशमो भवति | स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्; तस्मादुपद्रवं त्वरमाणोऽभिबाधेत ||४०||
 
उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात् पश्चाज्जायत इत्युपद्रवसञ्ज्ञः| तत्र प्रधानो व्याधिः, व्याधेर्गुणभूत उपद्रवः, तस्य प्रायः प्रधानप्रशमे प्रशमो भवति | स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्; तस्मादुपद्रवं त्वरमाणोऽभिबाधेत ||४०||
   Line 8: Line 8:     
==More information==
 
==More information==
 +
 
[[Visarpa Chikitsa]]
 
[[Visarpa Chikitsa]]
    
==References==
 
==References==

Navigation menu