Changes

Jump to navigation Jump to search
4,179 bytes added ,  08:44, 29 January 2020
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Basti Siddhi
 +
|titlemode=append
 +
|keywords=Anabolic enema, Basti vyapad, Jeevadana, Parisrava, Parikarta, Pravahana, Successful and efficacious therapeutic enema, Semenotropic,Tenesmus
 +
|description=Siddhi Sthana Chapter 10.Standard basti (therapeutic enema)
 +
}}
 +
 
<big>'''[[Siddhi Sthana]] Chapter 10.Standard ''basti'' (therapeutic enema)'''</big>
 
<big>'''[[Siddhi Sthana]] Chapter 10.Standard ''basti'' (therapeutic enema)'''</big>
   Line 29: Line 36:     
===Sanskrit text, Transliteration and English Translation===   
 
===Sanskrit text, Transliteration and English Translation===   
 +
<div class="mw-collapsible mw-collapsed">
    
अथातो बस्तिसिद्धिं व्याख्यास्यामः||१||  
 
अथातो बस्तिसिद्धिं व्याख्यास्यामः||१||  
    
इति ह स्माह भगवानात्रेय||२||
 
इति ह स्माह भगवानात्रेय||२||
 +
<div class="mw-collapsible-content">
    
athātō bastisiddhiṁ vyākhyāsyāmaḥ||1||
 
athātō bastisiddhiṁ vyākhyāsyāmaḥ||1||
Line 41: Line 50:     
iti ha smAha bhagavAnAtreya||2||
 
iti ha smAha bhagavAnAtreya||2||
 +
</div></div>
    
We shall now expound the chapter entitled “The successful therapeutic enema” thus said Lord Atreya. (1-2)
 
We shall now expound the chapter entitled “The successful therapeutic enema” thus said Lord Atreya. (1-2)
 +
<div class="mw-collapsible mw-collapsed">
   −
सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु|  
+
सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु| <br />
शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||
+
शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||<br />
 +
<div class="mw-collapsible-content">
   −
siddhānāṁ bastīnāṁ śastānāṁ tēṣu tēṣu rōgēṣu|  
+
siddhānāṁ bastīnāṁ śastānāṁ tēṣu tēṣu rōgēṣu| <br />
śr̥ṇvagnivēśa ! gadataḥ siddhiṁ siddhipradāṁ bhiṣajām||3||
+
śr̥ṇvagnivēśa ! gadataḥ siddhiṁ siddhipradāṁ bhiṣajām||3||<br />
   −
siddhAnAM bastInAM shastAnAM teShu teShu rogeShu|  
+
siddhAnAM bastInAM shastAnAM teShu teShu rogeShu| <br />
shRuNvagnivesha ! gadataH siddhiM siddhipradAM bhiShajAm||3||
+
shRuNvagnivesha ! gadataH siddhiM siddhipradAM bhiShajAm||3||<br />
 +
</div></div>
    
Listen, O Agnivesha, to the discourse on various highly fruitful and efficacious ''basti'' for specific diseases which successfully treats the disease and provides success to the physician.[3]
 
Listen, O Agnivesha, to the discourse on various highly fruitful and efficacious ''basti'' for specific diseases which successfully treats the disease and provides success to the physician.[3]
    
==== Disease specific actions and advantages of ''basti'' ====
 
==== Disease specific actions and advantages of ''basti'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्  
+
बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक् <br />
स्वैः स्वैरौषधवर्गैः स्वान् स्वान्  रोगान्नियच्छन्ति||४||
+
स्वैः स्वैरौषधवर्गैः स्वान् स्वान्  रोगान्नियच्छन्ति||४||<br />
 
   
 
   
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्|  
+
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्| <br />
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||
+
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||<br />
 +
<div class="mw-collapsible-content">
   −
baladōṣakālarōgaprakr̥tīḥ pravibhajya yōjitāḥ samyak  
+
baladōṣakālarōgaprakr̥tīḥ pravibhajya yōjitāḥ samyak <br />
svaiḥ svairauṣadhavargaiḥ svān svān  rōgānniyacchanti||4||  
+
svaiḥ svairauṣadhavargaiḥ svān svān  rōgānniyacchanti||4|| <br />
   −
karmānyadbastisamaṁ na vidyatē śīghrasukhaviśōdhitvāt|  
+
karmānyadbastisamaṁ na vidyatē śīghrasukhaviśōdhitvāt| <br />
āśvapatarpaṇatarpaṇayōgācca niratyayatvācca||5||  
+
āśvapatarpaṇatarpaṇayōgācca niratyayatvācca||5|| <br />
   −
baladoShakAlarogaprakRutIH pravibhajya yojitAH samyak  
+
baladoShakAlarogaprakRutIH pravibhajya yojitAH samyak <br />
svaiH svairauShadhavargaiH svAn svAn  rogAnniyacchanti||4||  
+
svaiH svairauShadhavargaiH svAn svAn  rogAnniyacchanti||4|| <br />
   −
karmAnyadbastisamaM na vidyate shIghrasukhavishodhitvAt|  
+
karmAnyadbastisamaM na vidyate shIghrasukhavishodhitvAt| <br />
AshvapatarpaNatarpaNayogAcca niratyayatvAcca||5||
+
AshvapatarpaNatarpaNayogAcca niratyayatvAcca||5||<br />
 +
</div></div>
    
''Basti'' if properly administered in accordance to the strength of the patient, ''dosha'', time, nature of the disease and constitution of the person by using the specific group of drugs prescribed for the treatment of the respective diseases will cure those diseases. No other therapeutic procedure is equivalent to ''basti'' as far as its actions like rapid and comfortable cleansing, immediate depletion and replenishment and is devoid of complications. [4-5]
 
''Basti'' if properly administered in accordance to the strength of the patient, ''dosha'', time, nature of the disease and constitution of the person by using the specific group of drugs prescribed for the treatment of the respective diseases will cure those diseases. No other therapeutic procedure is equivalent to ''basti'' as far as its actions like rapid and comfortable cleansing, immediate depletion and replenishment and is devoid of complications. [4-5]
    
==== Advantages of ''asthapana basti'' (purification enema) over ''virechana'' (therapeutic purgation) ====
 
==== Advantages of ''asthapana basti'' (purification enema) over ''virechana'' (therapeutic purgation) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्|  
+
सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्| <br />
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६||  
+
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६|| <br />
   −
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ|  
+
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ| <br />
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७||  
+
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७|| <br />
   −
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८|  
+
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८| <br />
 +
<div class="mw-collapsible-content">
   −
satyapi dōṣaharatvē kaṭutīkṣṇōṣṇādi bhēṣajādānāt|  
+
satyapi dōṣaharatvē kaṭutīkṣṇōṣṇādi bhēṣajādānāt| <br />
duḥkhōdgārōtklēśāhr̥dyatvakōṣṭharujā virēkē syuḥ||6||  
+
duḥkhōdgārōtklēśāhr̥dyatvakōṣṭharujā virēkē syuḥ||6|| <br />
   −
avirēcyau śiśuvr̥ddhau tāvaprāptaprahīnadhātubalau|  
+
avirēcyau śiśuvr̥ddhau tāvaprāptaprahīnadhātubalau| <br />
āsthāpanamēva tayōḥ sarvārthakr̥duttamaṁ karma||7||  
+
āsthāpanamēva tayōḥ sarvārthakr̥duttamaṁ karma||7|| <br />
   −
balavarṇaharṣamārdavagātrasnēhānnr̥ṇāṁ dadātyāśu|8|  
+
balavarṇaharṣamārdavagātrasnēhānnr̥ṇāṁ dadātyāśu|8| <br />
   −
satyapi doShaharatve kaTutIkShNoShNAdi bheShajAdAnAt|  
+
satyapi doShaharatve kaTutIkShNoShNAdi bheShajAdAnAt| <br />
duHkhodgArotkleshAhRudyatvakoShTharujA vireke syuH||6||  
+
duHkhodgArotkleshAhRudyatvakoShTharujA vireke syuH||6|| <br />
   −
avirecyau shishuvRuddhau tAvaprAptaprahInadhAtubalau|  
+
avirecyau shishuvRuddhau tAvaprAptaprahInadhAtubalau| <br />
AsthApanameva tayoH sarvArthakRuduttamaM karma||7||  
+
AsthApanameva tayoH sarvArthakRuduttamaM karma||7|| <br />
   −
balavarNaharShamArdavagAtrasnehAnnRuNAM dadAtyAshu|8|
+
balavarNaharShamArdavagAtrasnehAnnRuNAM dadAtyAshu|8|<br />
 +
</div></div>
    
Although ''virechana'' (therapeutic purgation) does eliminate the ''dosha'' but the drugs used for ''virechana'' are ''katu'' (pungent), ''teekshna'' (sharp) and ''ushna'' (hot) in nature, unpleasant in taste and causes ''duhkha'' (discomfort), ''udgara'' (eructations), ''utklesha'' (nausea) and ''koshtharuja'' (pain in gastro-intestinal tract). Children and aged person are unfit for ''virechana'', on account of former having not attained completely developed ''dhatu'' (tissues) and ''bala'' (strength) and the latter due to excessive diminution of ''dhatu'' and ''bala''. ''Asthapana'' type of ''basti'' (decoction based therapeutic enema) in both the cases is most suitable procedure and the one that can produce all the desired actions. This ''basti'' therapy instantaneously provides ''bala'', ''varna'' (complexion), ''harsha'' (exhilaration), ''mardava'' (softness) and ''sneha'' (unctuousness) to the body of the persons.[6-7½]
 
Although ''virechana'' (therapeutic purgation) does eliminate the ''dosha'' but the drugs used for ''virechana'' are ''katu'' (pungent), ''teekshna'' (sharp) and ''ushna'' (hot) in nature, unpleasant in taste and causes ''duhkha'' (discomfort), ''udgara'' (eructations), ''utklesha'' (nausea) and ''koshtharuja'' (pain in gastro-intestinal tract). Children and aged person are unfit for ''virechana'', on account of former having not attained completely developed ''dhatu'' (tissues) and ''bala'' (strength) and the latter due to excessive diminution of ''dhatu'' and ''bala''. ''Asthapana'' type of ''basti'' (decoction based therapeutic enema) in both the cases is most suitable procedure and the one that can produce all the desired actions. This ''basti'' therapy instantaneously provides ''bala'', ''varna'' (complexion), ''harsha'' (exhilaration), ''mardava'' (softness) and ''sneha'' (unctuousness) to the body of the persons.[6-7½]
    
==== Three types of ''basti'' and its indications ====
 
==== Three types of ''basti'' and its indications ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८||  
+
अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८|| <br />
   −
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् |  
+
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् | <br />
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९||  
+
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९|| <br />
   −
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च|  
+
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च| <br />
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य  विनियुज्यात्||१०||
+
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य  विनियुज्यात्||१०||<br />
 +
<div class="mw-collapsible-content">
   −
anuvāsanaṁ nirūhaścōttarabastiśca sa trividhaḥ||8||  
+
anuvāsanaṁ nirūhaścōttarabastiśca sa trividhaḥ||8|| <br />
   −
śākhāvātārtānāṁ sakuñcitastabdhabhagnarugṇānām |  
+
śākhāvātārtānāṁ sakuñcitastabdhabhagnarugṇānām | <br />
viṭsaṅgādhmānāruciparikartirugādiṣu ca śastaḥ||9||  
+
viṭsaṅgādhmānāruciparikartirugādiṣu ca śastaḥ||9|| <br />
   −
uṣṇārtānāṁ śītāñchītārtānāṁ tathā sukhōṣṇāṁśca|  
+
uṣṇārtānāṁ śītāñchītārtānāṁ tathā sukhōṣṇāṁśca| <br />
tadyōgyauṣadhayuktān bastīn santarkya viniyujyāt||10||
+
tadyōgyauṣadhayuktān bastīn santarkya viniyujyāt||10||<br />
   −
anuvAsanaM nirUhashcottarabastishca sa trividhaH||8||  
+
anuvAsanaM nirUhashcottarabastishca sa trividhaH||8|| <br />
   −
shAkhAvAtArtAnAM saku~jcitastabdhabhagnarugNAnAm |  
+
shAkhAvAtArtAnAM saku~jcitastabdhabhagnarugNAnAm | <br />
viTsa~ggAdhmAnAruciparikartirugAdiShu ca shastaH||9||  
+
viTsa~ggAdhmAnAruciparikartirugAdiShu ca shastaH||9|| <br />
   −
uShNArtAnAM shItA~jchItArtAnAM tathA sukhoShNAMshca|  
+
uShNArtAnAM shItA~jchItArtAnAM tathA sukhoShNAMshca| <br />
tadyogyauShadhayuktAn bastIn santarkya  viniyujyAt||10||
+
tadyogyauShadhayuktAn bastIn santarkya  viniyujyAt||10||<br />
 +
</div></div>
    
The ''basti'' is of three types viz: ''anuvasana basti'' (enema with fatty substance like oil etc.), ''niruha basti'' (enema with herbal decoction, honey, rock salt, herbal paste and fatty substance) and ''uttara basti'' (trans- urethral/vaginal administration of medicine). The ''basti'' is beneficial for the patients who are suffering with the affliction of ''shakha'' (extremities) by ''vata, sankuchita'' (contractures), ''stabdha'' (stiffness), ''bhagna'' (fractures), ''vitsanga'' (constipation), ''adhmana'' (gaseous distention of abdomen), ''aruchi'' (anorexia), ''parikartika'', (cutting pain in anal region), rug (pain) etc. ''ushnartanam'' (patients afflicted with heat) should be given cold ''basti'' and for ''sheetartanam'' (those who are afflicted with cold) should be given warm ''basti'' by using suitable drugs based on proper reasoning. [8-10]
 
The ''basti'' is of three types viz: ''anuvasana basti'' (enema with fatty substance like oil etc.), ''niruha basti'' (enema with herbal decoction, honey, rock salt, herbal paste and fatty substance) and ''uttara basti'' (trans- urethral/vaginal administration of medicine). The ''basti'' is beneficial for the patients who are suffering with the affliction of ''shakha'' (extremities) by ''vata, sankuchita'' (contractures), ''stabdha'' (stiffness), ''bhagna'' (fractures), ''vitsanga'' (constipation), ''adhmana'' (gaseous distention of abdomen), ''aruchi'' (anorexia), ''parikartika'', (cutting pain in anal region), rug (pain) etc. ''ushnartanam'' (patients afflicted with heat) should be given cold ''basti'' and for ''sheetartanam'' (those who are afflicted with cold) should be given warm ''basti'' by using suitable drugs based on proper reasoning. [8-10]
    
==== Contraindications of ''asthapana'' and ''anuvasana basti'' ====
 
==== Contraindications of ''asthapana'' and ''anuvasana basti'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बस्तीन्न बृंहणीयान् दद्याद्  व्याधिषु विशोधनीयेषु|  
+
बस्तीन्न बृंहणीयान् दद्याद्  व्याधिषु विशोधनीयेषु| <br />
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११||  
+
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११|| <br />
   −
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्|  
+
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्| <br />
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||
+
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||<br />
 +
<div class="mw-collapsible-content">
   −
bastīnna br̥ṁhaṇīyān dadyād vyādhiṣu viśōdhanīyēṣu|  
+
bastīnna br̥ṁhaṇīyān dadyād vyādhiṣu viśōdhanīyēṣu| <br />
mēdasvinō viśōdhyā yē'pi narāḥ kuṣṭhamēhārtāḥ||11||  
+
mēdasvinō viśōdhyā yē'pi narāḥ kuṣṭhamēhārtāḥ||11|| <br />
   −
na kṣīṇakṣatadurbalamūrcchitakr̥śaśuṣkadēhānām|  
+
na kṣīṇakṣatadurbalamūrcchitakr̥śaśuṣkadēhānām| <br />
yuñjādviśōdhanīyān dōṣanibaddhāyuṣō yē ca||12||  
+
yuñjādviśōdhanīyān dōṣanibaddhāyuṣō yē ca||12|| <br />
   −
bastInna bRuMhaNIyAn dadyAd vyAdhiShu vishodhanIyeShu|  
+
bastInna bRuMhaNIyAn dadyAd vyAdhiShu vishodhanIyeShu| <br />
medasvino vishodhyA ye~api narAH kuShThamehArtAH||11||  
+
medasvino vishodhyA ye~api narAH kuShThamehArtAH||11|| <br />
   −
na kShINakShatadurbalamUrcchitakRushashuShkadehAnAm|  
+
na kShINakShatadurbalamUrcchitakRushashuShkadehAnAm| <br />
yu~jjAdvishodhanIyAn doShanibaddhAyuSho ye ca||12||  
+
yu~jjAdvishodhanIyAn doShanibaddhAyuSho ye ca||12|| <br />
 +
</div></div>
    
Nourishing type of ''basti'' (''brimhana anuvasana basti'') should not be given to the persons who are indicated for cleansing treatments and to the patients suffering with the diseases indicated for cleansing treatments like obesity, skin diseases and excessive urination including diabetes. Cleansing ''basti'' (''shodhana asthapana basti'') should not be given to the persons who are suffering from consumption, phthisis, debility, fainting, emaciation, dehydration of the body, as well as in those whose life is sustained due to retention of ''dosha'' itself.[11-12]
 
Nourishing type of ''basti'' (''brimhana anuvasana basti'') should not be given to the persons who are indicated for cleansing treatments and to the patients suffering with the diseases indicated for cleansing treatments like obesity, skin diseases and excessive urination including diabetes. Cleansing ''basti'' (''shodhana asthapana basti'') should not be given to the persons who are suffering from consumption, phthisis, debility, fainting, emaciation, dehydration of the body, as well as in those whose life is sustained due to retention of ''dosha'' itself.[11-12]
    
==== Specific liquid media for enema solution ====
 
==== Specific liquid media for enema solution ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः|  
+
वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः| <br />
शस्ताः सतैलमूत्रारनाललवणाश्च  कफवाते||१३||  
+
शस्ताः सतैलमूत्रारनाललवणाश्च  कफवाते||१३|| <br />
   −
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्|  
+
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्| <br />
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||
+
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||<br />
 +
<div class="mw-collapsible-content">
   −
vājīkaraṇē'sr̥kpittayōśca madhughr̥tapayōyuktāḥ|  
+
vājīkaraṇē'sr̥kpittayōśca madhughr̥tapayōyuktāḥ| <br />
śastāḥ satailamūtrāranālalavaṇāśca  kaphavātē||13||  
+
śastāḥ satailamūtrāranālalavaṇāśca  kaphavātē||13|| <br />
   −
yuñjāddravyāṇi bastiṣvamlaṁ mūtraṁ payaḥ surāṁ kvāthān|  
+
yuñjāddravyāṇi bastiṣvamlaṁ mūtraṁ payaḥ surāṁ kvāthān| <br />
avirōdhāddhātūnāṁ rasayōnitvācca jalamuṣṇam||14||  
+
avirōdhāddhātūnāṁ rasayōnitvācca jalamuṣṇam||14|| <br />
   −
vAjIkaraNe~asRukpittayoshca madhughRutapayoyuktAH|  
+
vAjIkaraNe~asRukpittayoshca madhughRutapayoyuktAH| <br />
shastAH satailamUtrAranAlalavaNAshca  kaphavAte||13||  
+
shastAH satailamUtrAranAlalavaNAshca  kaphavAte||13|| <br />
   −
yu~jjAddravyANi bastiShvamlaM mUtraM payaH surAM kvAthAn|  
+
yu~jjAddravyANi bastiShvamlaM mUtraM payaH surAM kvAthAn| <br />
avirodhAddhAtUnAM rasayonitvAcca jalamuShNam||14||  
+
avirodhAddhAtUnAM rasayonitvAcca jalamuShNam||14|| <br />
 +
</div></div>
    
For aphrodisiac effect and for the diseases caused by ''rakta'' (blood) and ''pitta'', the ''basti'' prepared with ''madhu'' (honey), ''ghrita'' (cow’s ghee), ''paya'' (cow’s milk) are recommended. For diseases caused by ''kapha'' and ''vata'', the ''basti'' prepared with ''tila taila'' (sesame oil), ''mootra'' (cow’s urine), ''aranala'' (sour rice gruel), ''lavana'' (rock salt) are recommended.  
 
For aphrodisiac effect and for the diseases caused by ''rakta'' (blood) and ''pitta'', the ''basti'' prepared with ''madhu'' (honey), ''ghrita'' (cow’s ghee), ''paya'' (cow’s milk) are recommended. For diseases caused by ''kapha'' and ''vata'', the ''basti'' prepared with ''tila taila'' (sesame oil), ''mootra'' (cow’s urine), ''aranala'' (sour rice gruel), ''lavana'' (rock salt) are recommended.  
Line 180: Line 208:     
==== ''Prakshepa'' (additives) to enema solutions ====
 
==== ''Prakshepa'' (additives) to enema solutions ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|  
+
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः| <br />
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||  
+
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५|| <br />
   −
आवापा  बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|  
+
आवापा  बस्तीनामतः प्रयोज्यानि येषु यानि स्युः| <br />
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||  
+
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६|| <br />
   −
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|  
+
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः| <br />
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||
+
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||<br />
 +
<div class="mw-collapsible-content">
   −
suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnēhāḥ|  
+
suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnēhāḥ| <br />
ūrdhvānulōmabhāgāḥ sasarṣapāḥ śarkarā lavaṇam||15||  
+
ūrdhvānulōmabhāgāḥ sasarṣapāḥ śarkarā lavaṇam||15|| <br />
   −
āvāpā  bastīnāmatḥ prayōjyāni yēṣu yāni syuḥ|  
+
āvāpā  bastīnāmatḥ prayōjyāni yēṣu yāni syuḥ| <br />
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi||16||  
+
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi||16|| <br />
   −
cirajātakaṭhinabalēṣu vyādhiṣu tīkṣṇā viparyayē mr̥davaḥ|  
+
cirajātakaṭhinabalēṣu vyādhiṣu tīkṣṇā viparyayē mr̥davaḥ| <br />
saprativāpakaṣāyā yōjyāstvanuvāsananirūhāḥ||17||
+
saprativāpakaṣāyā yōjyāstvanuvāsananirūhāḥ||17||<br />
   −
suradArushatAhvailAkuShThamadhukapippalImadhusnehAH|  
+
suradArushatAhvailAkuShThamadhukapippalImadhusnehAH| <br />
UrdhvAnulomabhAgAH sasarShapAH sharkarA lavaNam||15||  
+
UrdhvAnulomabhAgAH sasarShapAH sharkarA lavaNam||15|| <br />
   −
AvApA  bastInAmatH prayojyAni yeShu yAni syuH|  
+
AvApA  bastInAmatH prayojyAni yeShu yAni syuH| <br />
yuktAni saha kaShAyaistAnyuttarataH pravakShyAmi||16||  
+
yuktAni saha kaShAyaistAnyuttarataH pravakShyAmi||16|| <br />
   −
cirajAtakaThinabaleShu vyAdhiShu tIkShNA viparyaye mRudavaH|  
+
cirajAtakaThinabaleShu vyAdhiShu tIkShNA viparyaye mRudavaH| <br />
saprativApakaShAyA yojyAstvanuvAsananirUhAH||17||
+
saprativApakaShAyA yojyAstvanuvAsananirUhAH||17||<br />
 +
</div></div>
    
''Suradaru'' (Cedrus deodara), ''shatahva'' (Anethum sowa), ''ela'' (Elletaria cardamom), ''kushtha'' (Sassurea lappa), ''madhuka'' ( Glycerrhiza glabra), ''pippali'' (Piper Longum), ''madhu, sneha'' (unctuous substances like ghee/oil/muscle fat/bone marrow), ''urdhvanulomabhagah'' (drugs inducing vomiting, purgation), ''sarshapa'' (Brassica camprestris),  ''sharkara'' (sugar), ''lavanam'' are to be added to the enema solution. Among these ingredients which are to be added in which kind of enema and with what kind of decoction will be described hereafter. In disease conditions which are chronic, obstinate and severe, ''anuvasana'' and ''niruha basti'' prepared with strong decoction and later added with strong ingredients should be used. While in opposite disease conditions (which are mild and of recent origin) ingredients having mild effects should be used. [15-17]
 
''Suradaru'' (Cedrus deodara), ''shatahva'' (Anethum sowa), ''ela'' (Elletaria cardamom), ''kushtha'' (Sassurea lappa), ''madhuka'' ( Glycerrhiza glabra), ''pippali'' (Piper Longum), ''madhu, sneha'' (unctuous substances like ghee/oil/muscle fat/bone marrow), ''urdhvanulomabhagah'' (drugs inducing vomiting, purgation), ''sarshapa'' (Brassica camprestris),  ''sharkara'' (sugar), ''lavanam'' are to be added to the enema solution. Among these ingredients which are to be added in which kind of enema and with what kind of decoction will be described hereafter. In disease conditions which are chronic, obstinate and severe, ''anuvasana'' and ''niruha basti'' prepared with strong decoction and later added with strong ingredients should be used. While in opposite disease conditions (which are mild and of recent origin) ingredients having mild effects should be used. [15-17]
    
==== ''Vata dosha'' pacifying ''basti'' formulations ====
 
==== ''Vata dosha'' pacifying ''basti'' formulations ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः  |  
+
अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः  | <br />
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८||  
+
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८|| <br />
   −
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा|  
+
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा| <br />
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९||  
+
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९|| <br />
   −
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले|  
+
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले| <br />
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०||
+
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०||<br />
 +
<div class="mw-collapsible-content">
   −
ardhaślōkairataḥ siddhān nānāvyādhiṣu sarvaśaḥ |  
+
ardhaślōkairataḥ siddhān nānāvyādhiṣu sarvaśaḥ | <br />
bastīn vīryasamairbhāgairyathārhālōḍanāñchr̥ṇu||18||  
+
bastīn vīryasamairbhāgairyathārhālōḍanāñchr̥ṇu||18|| <br />
   −
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalistathā|  
+
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalistathā| <br />
śālaparṇī pr̥śniparṇī br̥hatyau vardhamānakaḥ||19||  
+
śālaparṇī pr̥śniparṇī br̥hatyau vardhamānakaḥ||19|| <br />
   −
yavāḥ kulatthāḥ kōlāni sthirā cēti trayō'nilē|  
+
yavāḥ kulatthāḥ kōlāni sthirā cēti trayō'nilē| <br />
śasyantē sacatuḥsnēhāḥ piśitasya rasānvitāḥ||20||
+
śasyantē sacatuḥsnēhāḥ piśitasya rasānvitāḥ||20||<br />
   −
ardhashlokairataH siddhAn nAnAvyAdhiShu sarvashaH  |  
+
ardhashlokairataH siddhAn nAnAvyAdhiShu sarvashaH  | <br />
bastIn vIryasamairbhAgairyathArhAloDanA~jchRuNu||18||  
+
bastIn vIryasamairbhAgairyathArhAloDanA~jchRuNu||18|| <br />
   −
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalistathA|  
+
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalistathA| <br />
shAlaparNI pRushniparNI bRuhatyau vardhamAnakaH||19||  
+
shAlaparNI pRushniparNI bRuhatyau vardhamAnakaH||19|| <br />
   −
yavAH kulatthAH kolAni sthirA ceti trayo~anile|
+
yavAH kulatthAH kolAni sthirA ceti trayo~anile|<br />
shasyante sacatuHsnehAH pishitasya rasAnvitAH||20||
+
shasyante sacatuHsnehAH pishitasya rasAnvitAH||20||<br />
 +
</div></div>
    
Listen to the comprehensive description of fruitful formulations of ''basti'' in different diseases, each one of which is described in half verse as follows:
 
Listen to the comprehensive description of fruitful formulations of ''basti'' in different diseases, each one of which is described in half verse as follows:
Line 252: Line 286:     
==== ''Pitta dosha'' pacifying ''basti'' formulations ====
 
==== ''Pitta dosha'' pacifying ''basti'' formulations ====
 +
<div class="mw-collapsible mw-collapsed">
   −
नलवञ्जुलवानीरशतपत्राणि शैवलम्|  
+
नलवञ्जुलवानीरशतपत्राणि शैवलम्| <br />
मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१||  
+
मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१|| <br />
   −
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः|  
+
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः| <br />
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२||
+
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२||<br />
 +
<div class="mw-collapsible-content">
   −
nalavañjulavānīraśatapatrāṇi śaivalam|  
+
nalavañjulavānīraśatapatrāṇi śaivalam| <br />
mañjiṣṭhā sārivā'nantā payasyā madhuyaṣṭikā||21||  
+
mañjiṣṭhā sārivā'nantā payasyā madhuyaṣṭikā||21|| <br />
   −
candanaṁ padmakōśīraṁ tuṅgaṁ tē paittikē trayaḥ|  
+
candanaṁ padmakōśīraṁ tuṅgaṁ tē paittikē trayaḥ| <br />
saśarkarākṣaudraghr̥tāḥ sakṣīrā bastayō hitāḥ||22||  
+
saśarkarākṣaudraghr̥tāḥ sakṣīrā bastayō hitāḥ||22|| <br />
   −
nalava~jjulavAnIrashatapatrANi shaivalam|  
+
nalava~jjulavAnIrashatapatrANi shaivalam| <br />
ma~jjiShThA sArivA~anantA payasyA madhuyaShTikA||21||  
+
ma~jjiShThA sArivA~anantA payasyA madhuyaShTikA||21|| <br />
   −
candanaM padmakoshIraM tu~ggaM te paittike trayaH|  
+
candanaM padmakoshIraM tu~ggaM te paittike trayaH| <br />
sasharkarAkShaudraghRutAH sakShIrA bastayo hitAH||22||
+
sasharkarAkShaudraghRutAH sakShIrA bastayo hitAH||22||<br />
 +
</div></div>
    
Three formulations of ''basti'' for ''pitta'' disorders:
 
Three formulations of ''basti'' for ''pitta'' disorders:
Line 279: Line 316:     
==== ''Kapha dosha'' pacifying ''basti'' formulations ====
 
==== ''Kapha dosha'' pacifying ''basti'' formulations ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा|  
+
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा| <br />
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३||  
+
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३|| <br />
   −
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु  |  
+
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु  | <br />
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||
+
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||<br />
 +
<div class="mw-collapsible-content">
   −
arkastathaiva cālarka ēkāṣṭhīlā punarnavā|  
+
arkastathaiva cālarka ēkāṣṭhīlā punarnavā| <br />
haridrā triphalā mustaṁ pītadāru kuṭannaṭam||23||  
+
haridrā triphalā mustaṁ pītadāru kuṭannaṭam||23||<br />
   −
pippalyaścitrakaścēti trayastē ślēṣmarōgiṣu |  
+
pippalyaścitrakaścēti trayastē ślēṣmarōgiṣu | <br />
sakṣārakṣaudragōmūtrā nātisnēhānvitā hitāḥ||24||
+
sakṣārakṣaudragōmūtrā nātisnēhānvitā hitāḥ||24||<br />
   −
arkastathaiva cAlarka ekAShThIlA punarnavA|  
+
arkastathaiva cAlarka ekAShThIlA punarnavA| <br />
haridrA triphalA mustaM pItadAru kuTannaTam||23||  
+
haridrA triphalA mustaM pItadAru kuTannaTam||23|| <br />
   −
pippalyashcitrakashceti trayaste shleShmarogiShu  |  
+
pippalyashcitrakashceti trayaste shleShmarogiShu  | <br />
sakShArakShaudragomUtrA nAtisnehAnvitA hitAH||24||
+
sakShArakShaudragomUtrA nAtisnehAnvitA hitAH||24||<br />
 +
</div></div>
    
Three formulations of ''basti'' for ''kapha'' disorders are:  
 
Three formulations of ''basti'' for ''kapha'' disorders are:  
Line 307: Line 347:     
==== ''Pakvashaya shodhaka basti'' (colon cleansing enema) ====
 
==== ''Pakvashaya shodhaka basti'' (colon cleansing enema) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः  |  
+
फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः  | <br />
श्यामा च त्रिफला  चैव स्थिरा दन्ती द्रवन्त्यपि||२५||  
+
श्यामा च त्रिफला  चैव स्थिरा दन्ती द्रवन्त्यपि||२५|| <br />
   −
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा|  
+
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा| <br />
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६||  
+
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६|| <br />
   −
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः|  
+
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः| <br />
(व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः)||२७||
+
(व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः)||२७||<br />
 +
<div class="mw-collapsible-content">
   −
phalajīmūtakēkṣvākudhāmārgavakavatsakāḥ  |  
+
phalajīmūtakēkṣvākudhāmārgavakavatsakāḥ  | <br />
śyāmā ca triphalā caiva sthirā dantī dravantyapi||25||
+
śyāmā ca triphalā caiva sthirā dantī dravantyapi||25||<br />
 
   
 
   
prakīryā cōdakīryā ca nīlinī kṣīriṇī tathā|  
+
prakīryā cōdakīryā ca nīlinī kṣīriṇī tathā| <br />
saptalā śaṅkhinī lōdhraṁ phalaṁ kampillakasya ca||26||  
+
saptalā śaṅkhinī lōdhraṁ phalaṁ kampillakasya ca||26|| <br />
   −
catvārō mūtrasiddhāstē pakvāśayaviśōdhanāḥ|  
+
catvārō mūtrasiddhāstē pakvāśayaviśōdhanāḥ| <br />
(vyastairapi samastaiśca caturyōgā udāhr̥tāḥ)||27||
+
(vyastairapi samastaiśca caturyōgā udāhr̥tāḥ)||27||<br />
   −
phalajImUtakekShvAkudhAmArgavakavatsakAH|  
+
phalajImUtakekShvAkudhAmArgavakavatsakAH| <br />
shyAmA ca triphalA caiva sthirA dantI dravantyapi||25||  
+
shyAmA ca triphalA caiva sthirA dantI dravantyapi||25|| <br />
   −
prakIryA codakIryA ca nIlinI kShIriNI tathA|  
+
prakIryA codakIryA ca nIlinI kShIriNI tathA| <br />
saptalA sha~gkhinI lodhraM phalaM kampillakasya ca||26||  
+
saptalA sha~gkhinI lodhraM phalaM kampillakasya ca||26|| <br />
   −
catvAro mUtrasiddhAste pakvAshayavishodhanAH|  
+
catvAro mUtrasiddhAste pakvAshayavishodhanAH| <br />
(vyastairapi samastaishca caturyogA udAhRutAH )||27||  
+
(vyastairapi samastaishca caturyogA udAhRutAH )||27|| <br />
 +
</div></div>
    
Four formulations of ''basti'' for ''pakvashayavishodhanah'' (colon cleansing):
 
Four formulations of ''basti'' for ''pakvashayavishodhanah'' (colon cleansing):
Line 345: Line 388:     
==== ''Basti'' formulations for enhancing ''shukra'' and ''mamsa'' (semen and muscle tissue) ====
 
==== ''Basti'' formulations for enhancing ''shukra'' and ''mamsa'' (semen and muscle tissue) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
काकोली क्षीरकाकोली मुद्गपर्णी शतावरी|  
+
काकोली क्षीरकाकोली मुद्गपर्णी शतावरी| <br />
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८||  
+
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८|| <br />
   −
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा|  
+
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा| <br />
जलजानूपजं  मांसमित्येते शुक्रमांसलाः  ||२९||
+
जलजानूपजं  मांसमित्येते शुक्रमांसलाः  ||२९||<br />
 +
<div class="mw-collapsible-content">
   −
kākōlī kṣīrakākōlī mudgaparṇī śatāvarī|  
+
kākōlī kṣīrakākōlī mudgaparṇī śatāvarī| <br />
vidārī madhuyaṣṭyāhvā śr̥ṅgāṭakakaśērukē||28||  
+
vidārī madhuyaṣṭyāhvā śr̥ṅgāṭakakaśērukē||28|| <br />
   −
ātmaguptāphalaṁ māṣāḥ sagōdhūmā yavāstathā|  
+
ātmaguptāphalaṁ māṣāḥ sagōdhūmā yavāstathā| <br />
jalajānūpajaṁ  māṁsamityētē śukramāṁsalāḥ  ||29||  
+
jalajānūpajaṁ  māṁsamityētē śukramāṁsalāḥ  ||29|| <br />
   −
kAkolI kShIrakAkolI mudgaparNI  shatAvarI|  
+
kAkolI kShIrakAkolI mudgaparNI  shatAvarI| <br />
vidArI madhuyaShTyAhvA shRu~ggATakakasheruke||28||  
+
vidArI madhuyaShTyAhvA shRu~ggATakakasheruke||28|| <br />
   −
AtmaguptAphalaM mAShAH sagodhUmA yavAstathA|  
+
AtmaguptAphalaM mAShAH sagodhUmA yavAstathA| <br />
jalajAnUpajaM  mAMsamityete shukramAMsalAH  ||29||  
+
jalajAnUpajaM  mAMsamityete shukramAMsalAH  ||29|| <br />
 +
</div></div>
    
Four formulations of ''shukramamsalaah basti'' (for promotion of semen and muscle tissue):
 
Four formulations of ''shukramamsalaah basti'' (for promotion of semen and muscle tissue):
Line 373: Line 419:     
==== ''Sangrahi basti'' formulations (astringent action) ====
 
==== ''Sangrahi basti'' formulations (astringent action) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ|  
+
जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ| <br />
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०||  
+
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०|| <br />
   −
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका|  
+
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका| <br />
वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||
+
वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||<br />
 +
<div class="mw-collapsible-content">
   −
jīvantī cāgnimanthaśca dhātakīpuṣpavatsakau|  
+
jīvantī cāgnimanthaśca dhātakīpuṣpavatsakau| <br />
pragrahaḥ khadiraḥ kuṣṭhaṁ śamī piṇḍītakō yavāḥ||30||  
+
pragrahaḥ khadiraḥ kuṣṭhaṁ śamī piṇḍītakō yavāḥ||30|| <br />
   −
priyaṅgū raktamūlī ca taruṇī svarṇayūthikā|  
+
priyaṅgū raktamūlī ca taruṇī svarṇayūthikā| <br />
vaṭādyāḥ kiṁśukaṁ lōdhramiti sāṅgrāhikā matāḥ||31||
+
vaṭādyāḥ kiṁśukaṁ lōdhramiti sāṅgrāhikā matāḥ||31||<br />
   −
jIvantI cAgnimanthashca dhAtakIpuShpavatsakau|  
+
jIvantI cAgnimanthashca dhAtakIpuShpavatsakau| <br />
pragrahaH khadiraH kuShThaM shamI piNDItako yavAH||30||  
+
pragrahaH khadiraH kuShThaM shamI piNDItako yavAH||30|| <br />
   −
priya~ggU raktamUlI ca taruNI svarNayUthikA|  
+
priya~ggU raktamUlI ca taruNI svarNayUthikA| <br />
vaTAdyAH kiMshukaM lodhramiti sA~ggrAhikA matAH||31||
+
vaTAdyAH kiMshukaM lodhramiti sA~ggrAhikA matAH||31||<br />
 +
</div></div>
    
Four formulations of ''basti'' for ''saangraahika'' (astringent action):
 
Four formulations of ''basti'' for ''saangraahika'' (astringent action):
Line 401: Line 450:     
==== ''Basti'' formulations in ''parisraava'' (excessive secretions from the body) ====
 
==== ''Basti'' formulations in ''parisraava'' (excessive secretions from the body) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्|  
+
परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्| <br />
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२||  
+
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२|| <br />
 +
<div class="mw-collapsible-content">
   −
parisrāvē  śr̥taṁ kṣīraṁ savr̥ścīrapunarnavam|  
+
parisrāvē  śr̥taṁ kṣīraṁ savr̥ścīrapunarnavam| <br />
ākhuparṇikayā vā'pi taṇḍulīyakayuktayā||32||
+
ākhuparṇikayā vā'pi taṇḍulīyakayuktayā||32||<br />
   −
parisrAve  shRutaM kShIraM savRushcIrapunarnavam|  
+
parisrAve  shRutaM kShIraM savRushcIrapunarnavam| <br />
AkhuparNikayA vA~api taNDulIyakayuktayA||32||
+
AkhuparNikayA vA~api taNDulIyakayuktayA||32||<br />
 +
</div></div>
    
Two formulations of ''basti'' for arresting ''parisraava'' (excessive secretions from the body):
 
Two formulations of ''basti'' for arresting ''parisraava'' (excessive secretions from the body):
Line 416: Line 468:     
==== ''Basti'' formulations in ''daha'' (burning sensation in the body)====
 
==== ''Basti'' formulations in ''daha'' (burning sensation in the body)====
 +
<div class="mw-collapsible mw-collapsed">
   −
कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः  |  
+
कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः  | <br />
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||
+
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||<br />
 +
<div class="mw-collapsible-content">
   −
kālaṅkatakakāṇḍēkṣudarbhapōṭagalēkṣubhiḥ  |  
+
kālaṅkatakakāṇḍēkṣudarbhapōṭagalēkṣubhiḥ  | <br />
dāhaghnaḥ saghr̥takṣīrō dvitīyaścōtpalādibhiḥ||33||
+
dāhaghnaḥ saghr̥takṣīrō dvitīyaścōtpalādibhiḥ||33||<br />
   −
kAla~gkatakakANDekShudarbhapoTagalekShubhiH  |  
+
kAla~gkatakakANDekShudarbhapoTagalekShubhiH  | <br />
dAhaghnaH saghRutakShIro dvitIyashcotpalAdibhiH||33||
+
dAhaghnaH saghRutakShIro dvitIyashcotpalAdibhiH||33||<br />
 +
</div></div>
    
Two formulations of ''basti'' for reducing ''daha'' (burning sensation):
 
Two formulations of ''basti'' for reducing ''daha'' (burning sensation):
Line 434: Line 489:     
==== ''Basti'' formulations in ''parikartika'' (fissure in ano) ====
 
==== ''Basti'' formulations in ''parikartika'' (fissure in ano) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः|  
+
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः| <br />
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४||  
+
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४|| <br />
   −
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः|  
+
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः| <br />
(देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः)||३५||
+
(देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः)||३५||<br />
 +
<div class="mw-collapsible-content">
   −
karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ|  
+
karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ| <br />
bastiḥ pradēyō bhiṣajā śītaḥ samadhuśarkaraḥ||34||  
+
bastiḥ pradēyō bhiṣajā śītaḥ samadhuśarkaraḥ||34|| <br />
   −
parikartē tathā vr̥ntaiḥ śrīparṇīkōvidārajaiḥ|  
+
parikartē tathā vr̥ntaiḥ śrīparṇīkōvidārajaiḥ| <br />
(dēyō bastiḥ suvaidyaistu yathāvadviditakriyaiḥ)||35||
+
(dēyō bastiḥ suvaidyaistu yathāvadviditakriyaiḥ)||35||<br />
   −
karbudArADhakInIpavidulaiH kShIrasAdhitaiH|  
+
karbudArADhakInIpavidulaiH kShIrasAdhitaiH| <br />
bastiH pradeyo bhiShajA shItaH samadhusharkaraH||34||  
+
bastiH pradeyo bhiShajA shItaH samadhusharkaraH||34|| <br />
   −
parikarte tathA vRuntaiH shrIparNIkovidArajaiH|  
+
parikarte tathA vRuntaiH shrIparNIkovidArajaiH| <br />
(deyo bastiH suvaidyaistu yathAvadviditakriyaiH  )||35||  
+
(deyo bastiH suvaidyaistu yathAvadviditakriyaiH  )||35|| <br />
 +
</div></div>
    
Two formulations of ''basti'' for treating ''parikartika'' (cutting pain in anal region):
 
Two formulations of ''basti'' for treating ''parikartika'' (cutting pain in anal region):
Line 458: Line 516:     
==== ''Basti'' formulations in ''pravahika'' (tenesmus) ====
 
==== ''Basti'' formulations in ''pravahika'' (tenesmus) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बस्तिः  शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः|  
+
बस्तिः  शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः| <br />
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||
+
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||<br />
 +
<div class="mw-collapsible-content">
   −
bastiḥ  śālmalivr̥ntānāṁ kṣīrasiddhō ghr̥tānvitaḥ|  
+
bastiḥ  śālmalivr̥ntānāṁ kṣīrasiddhō ghr̥tānvitaḥ| <br />
hitaḥ pravāhaṇē tadvadvēṣṭaiḥ śālmalikasya ca||36||  
+
hitaḥ pravāhaṇē tadvadvēṣṭaiḥ śālmalikasya ca||36|| <br />
   −
bastiH  shAlmalivRuntAnAM kShIrasiddho ghRutAnvitaH|  
+
bastiH  shAlmalivRuntAnAM kShIrasiddho ghRutAnvitaH| <br />
hitaH pravAhaNe tadvadveShTaiH shAlmalikasya ca||36||  
+
hitaH pravAhaNe tadvadveShTaiH shAlmalikasya ca||36|| <br />
 +
</div></div>
    
Two formulations of ''basti'' beneficial in ''pravahan'' (Tenesmus):  
 
Two formulations of ''basti'' beneficial in ''pravahan'' (Tenesmus):  
 
Milk prepared with the stalk of ''shalmali'' (Shalmali malabarica) mixed with ghee and milk prepared with the resin of ''shalmali'' (Shalmali malabarica) mixed with ghee used as ''basti'' are beneficial in ''pravahan''.[36]
 
Milk prepared with the stalk of ''shalmali'' (Shalmali malabarica) mixed with ghee and milk prepared with the resin of ''shalmali'' (Shalmali malabarica) mixed with ghee used as ''basti'' are beneficial in ''pravahan''.[36]
 +
<div class="mw-collapsible mw-collapsed">
   −
अश्वावरोहिकाकाकनासाराजकशेरुकैः|  
+
अश्वावरोहिकाकाकनासाराजकशेरुकैः| <br />
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७||  
+
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७|| <br />
   −
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|
+
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|<br />
 +
<div class="mw-collapsible-content">
   −
aśvāvarōhikākākanāsārājakaśērukaiḥ|  
+
aśvāvarōhikākākanāsārājakaśērukaiḥ|<br />
siddhāḥ kṣīrē'tiyōgē syuḥ kṣaudrāñjanaghr̥tairyutāḥ||37||  
+
siddhāḥ kṣīrē'tiyōgē syuḥ kṣaudrāñjanaghr̥tairyutāḥ||37|| <br />
   −
nyagrōdhādyaiścaturbhiśca tēnaiva vidhinā paraḥ|38|
+
nyagrōdhādyaiścaturbhiśca tēnaiva vidhinā paraḥ|38|<br />
   −
ashvAvarohikAkAkanAsArAjakasherukaiH|  
+
ashvAvarohikAkAkanAsArAjakasherukaiH| <br />
siddhAH kShIre~atiyoge syuH kShaudrA~jjanaghRutairyutAH||37||  
+
siddhAH kShIre~atiyoge syuH kShaudrA~jjanaghRutairyutAH||37|| <br />
   −
nyagrodhAdyaishcaturbhishca tenaiva vidhinA paraH|38|  
+
nyagrodhAdyaishcaturbhishca tenaiva vidhinA paraH|38| <br />
 +
</div></div>
    
Two formulations of ''basti'' for treating the complications due to over action of ''basti'':
 
Two formulations of ''basti'' for treating the complications due to over action of ''basti'':
Line 491: Line 555:     
==== ''Jeevadana nashaka basti'' (life threatening bleeding) ====
 
==== ''Jeevadana nashaka basti'' (life threatening bleeding) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८||  
+
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८|| <br />
   −
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः|  
+
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः| <br />
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९||  
+
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९|| <br />
   −
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ|  
+
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ| <br />
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०||  
+
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०|| <br />
   −
शशैणदक्षमार्जारमहिषाव्यजशोणितैः|  
+
शशैणदक्षमार्जारमहिषाव्यजशोणितैः| <br />
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१||  
+
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१|| <br />
   −
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः|  
+
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः| <br />
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||
+
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||<br />
 +
<div class="mw-collapsible-content">
   −
br̥hatī kṣīrakākōlī pr̥śniparṇī śatāvarī||38||  
+
br̥hatī kṣīrakākōlī pr̥śniparṇī śatāvarī||38|| <br />
   −
kāśmaryabadarīdūrvāstathōśīrapriyaṅgavaḥ|  
+
kāśmaryabadarīdūrvāstathōśīrapriyaṅgavaḥ| <br />
jīvādānē śr̥tau kṣīrē dvau ghr̥tāñjanasaṁyutau||39||  
+
jīvādānē śr̥tau kṣīrē dvau ghr̥tāñjanasaṁyutau||39|| <br />
   −
bastī pradēyau bhiṣajā śītau samadhuśarkarau|  
+
bastī pradēyau bhiṣajā śītau samadhuśarkarau| <br />
gō'vyajāmahiṣīkṣīrairjīvanīyayutaistathā||40||  
+
gō'vyajāmahiṣīkṣīrairjīvanīyayutaistathā||40|| <br />
   −
śaśaiṇadakṣamārjāramahiṣāvyajaśōṇitaiḥ|  
+
śaśaiṇadakṣamārjāramahiṣāvyajaśōṇitaiḥ| <br />
sadyaskairmr̥ditairbastirjīvādānē praśasyatē||41||
+
sadyaskairmr̥ditairbastirjīvādānē praśasyatē||41||<br />
 
   
 
   
madhūkamadhukadrākṣādūrvākāśmaryacandanaiḥ|  
+
madhūkamadhukadrākṣādūrvākāśmaryacandanaiḥ| <br />
tēnaiva vidhinā bastirdēyaḥ sakṣaudraśarkaraḥ||42||
+
tēnaiva vidhinā bastirdēyaḥ sakṣaudraśarkaraḥ||42||<br />
   −
bRuhatI kShIrakAkolI pRushniparNI shatAvarI||38||  
+
bRuhatI kShIrakAkolI pRushniparNI shatAvarI||38|| <br />
   −
kAshmaryabadarIdUrvAstathoshIrapriya~ggavaH|  
+
kAshmaryabadarIdUrvAstathoshIrapriya~ggavaH| <br />
jIvAdAne shRutau kShIre dvau ghRutA~jjanasaMyutau||39||  
+
jIvAdAne shRutau kShIre dvau ghRutA~jjanasaMyutau||39|| <br />
   −
bastI pradeyau bhiShajA shItau samadhusharkarau|  
+
bastI pradeyau bhiShajA shItau samadhusharkarau| <br />
go~avyajAmahiShIkShIrairjIvanIyayutaistathA||40||  
+
go~avyajAmahiShIkShIrairjIvanIyayutaistathA||40|| <br />
   −
shashaiNadakShamArjAramahiShAvyajashoNitaiH|  
+
shashaiNadakShamArjAramahiShAvyajashoNitaiH| <br />
sadyaskairmRuditairbastirjIvAdAne prashasyate||41||  
+
sadyaskairmRuditairbastirjIvAdAne prashasyate||41|| <br />
   −
madhUkamadhukadrAkShAdUrvAkAshmaryacandanaiH|  
+
madhUkamadhukadrAkShAdUrvAkAshmaryacandanaiH| <br />
tenaiva vidhinA bastirdeyaH sakShaudrasharkaraH||42||
+
tenaiva vidhinA bastirdeyaH sakShaudrasharkaraH||42|| <br />
 +
</div></div>
    
Three formulations of ''basti'' for treating the ''jeevadana'' (life threatening bleeding):
 
Three formulations of ''basti'' for treating the ''jeevadana'' (life threatening bleeding):
Line 542: Line 609:     
==== ''Basti'' formulations in ''rakta-pitta'' (bleeding disorders) and ''prameha'' (excessive urination including diabetes mellitus) ====
 
==== ''Basti'' formulations in ''rakta-pitta'' (bleeding disorders) and ''prameha'' (excessive urination including diabetes mellitus) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा|  
+
मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा| <br />
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः|  
+
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः| <br />
रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||
+
रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||<br />
 +
<div class="mw-collapsible-content">
   −
mañjiṣṭhāsārivānantāpayasyāmadhukaistathā|  
+
mañjiṣṭhāsārivānantāpayasyāmadhukaistathā| <br />
śarkarācandanadrākṣāmadhudhātrīphalōtpalaiḥ|  
+
śarkarācandanadrākṣāmadhudhātrīphalōtpalaiḥ| <br />
raktapittē, pramēhē tu kaṣāyaḥ sōmavalkajaḥ||43||  
+
raktapittē, pramēhē tu kaṣāyaḥ sōmavalkajaḥ||43|| <br />
   −
ma~jjiShThAsArivAnantApayasyAmadhukaistathA|  
+
ma~jjiShThAsArivAnantApayasyAmadhukaistathA| <br />
sharkarAcandanadrAkShAmadhudhAtrIphalotpalaiH|  
+
sharkarAcandanadrAkShAmadhudhAtrIphalotpalaiH| <br />
raktapitte, pramehe tu kaShAyaH somavalkajaH||43||  
+
raktapitte, pramehe tu kaShAyaH somavalkajaH||43|| <br />
 +
</div></div>
    
Two formulations of ''basti'' for treating the ''raktapitta'' (bleeding disorders):
 
Two formulations of ''basti'' for treating the ''raktapitta'' (bleeding disorders):
Line 563: Line 633:     
==== ''Basti'' formulations in various diseases ====
 
==== ''Basti'' formulations in various diseases ====
 +
<div class="mw-collapsible mw-collapsed">
   −
गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु|  
+
गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु| <br />
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४||  
+
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४|| <br />
   −
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः|  
+
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः| <br />
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||
+
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||<br />
 +
<div class="mw-collapsible-content">
   −
gulmātisārōdāvartastambhasaṅkucitādiṣu|  
+
gulmātisārōdāvartastambhasaṅkucitādiṣu| <br />
sarvāṅgaikāṅgarōgēṣu rōgēṣvēvaṁvidhēṣu ca||44||  
+
sarvāṅgaikāṅgarōgēṣu rōgēṣvēvaṁvidhēṣu ca||44|| <br />
   −
yathāsvairauṣadhaiḥ siddhān bastīn dadyādvicakṣaṇaḥ|  
+
yathāsvairauṣadhaiḥ siddhān bastīn dadyādvicakṣaṇaḥ| <br />
pūrvōktēna vidhānēna kurvan yōgān pr̥thagvidhān||45||  
+
pūrvōktēna vidhānēna kurvan yōgān pr̥thagvidhān||45|| <br />
   −
gulmAtisArodAvartastambhasa~gkucitAdiShu|  
+
gulmAtisArodAvartastambhasa~gkucitAdiShu| <br />
sarvA~ggaikA~ggarogeShu rogeShvevaMvidheShu ca||44||  
+
sarvA~ggaikA~ggarogeShu rogeShvevaMvidheShu ca||44|| <br />
   −
yathAsvairauShadhaiH siddhAn bastIn dadyAdvicakShaNaH|  
+
yathAsvairauShadhaiH siddhAn bastIn dadyAdvicakShaNaH| <br />
pUrvoktena vidhAnena kurvan yogAn pRuthagvidhAn||45||  
+
pUrvoktena vidhAnena kurvan yogAn pRuthagvidhAn||45|| <br />
 +
</div></div>
    
In conditions of ''gulma'' (abdominal lumps), ''atisara'' (diarrhea), ''udavarta'' (upward movement of ''vata'' in abdomen), ''stambha'' (stiffness), ''sankuchita'' (contractures), ''sarvanga roga'' (paralysis of the whole body), ''ekanga roga'' (paralysis of one limb) and for such other diseases the discerning physician should administer fruitful ''basti'' prepared with the drugs appropriate for each disease condition by adopting the method described earlier. [44-45]
 
In conditions of ''gulma'' (abdominal lumps), ''atisara'' (diarrhea), ''udavarta'' (upward movement of ''vata'' in abdomen), ''stambha'' (stiffness), ''sankuchita'' (contractures), ''sarvanga roga'' (paralysis of the whole body), ''ekanga roga'' (paralysis of one limb) and for such other diseases the discerning physician should administer fruitful ''basti'' prepared with the drugs appropriate for each disease condition by adopting the method described earlier. [44-45]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकाः
+
तत्र श्लोकाः <br />
   −
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|  
+
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः| <br />
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||  
+
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||<br />
   −
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे|  
+
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे| <br />
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७||  
+
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७|| <br />
   −
द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते|  
+
द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते| <br />
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||
+
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||<br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkāḥ
+
tatra ślōkāḥ <br />
   −
trikāstrayō'nilādīnāṁ catuṣkāścāparē trayaḥ|  
+
trikāstrayō'nilādīnāṁ catuṣkāścāparē trayaḥ| <br />
pakvāśayaviśuddhyarthaṁ vr̥ṣyāḥ sāṅgrāhikāstathā||46||  
+
pakvāśayaviśuddhyarthaṁ vr̥ṣyāḥ sāṅgrāhikāstathā||46|| <br />
   −
parisrāvē tathā dāhē parikartē pravāhaṇē|  
+
parisrāvē tathā dāhē parikartē pravāhaṇē| <br />
sātiyōgē matau dvau dvau jīvādānē tathā trayaḥ||47||  
+
sātiyōgē matau dvau dvau jīvādānē tathā trayaḥ||47|| <br />
   −
dvau raktapittē mēhē ca ēkatriṁśacca sapta tē|  
+
dvau raktapittē mēhē ca ēkatriṁśacca sapta tē| <br />
sulabhālpauṣadhaklēśā bastayō guṇavattamāḥ||48||
+
sulabhālpauṣadhaklēśā bastayō guṇavattamāḥ||48||<br />
   −
tatra shlokAH
+
tatra shlokAH <br />
   −
trikAstrayo~anilAdInAM catuShkAshcApare trayaH|  
+
trikAstrayo~anilAdInAM catuShkAshcApare trayaH| <br />
pakvAshayavishuddhyarthaM vRuShyAH sA~ggrAhikAstathA||46||  
+
pakvAshayavishuddhyarthaM vRuShyAH sA~ggrAhikAstathA||46|| <br />
   −
parisrAve tathA dAhe parikarte pravAhaNe|  
+
parisrAve tathA dAhe parikarte pravAhaNe| <br />
sAtiyoge matau dvau dvau jIvAdAne tathA trayaH||47||  
+
sAtiyoge matau dvau dvau jIvAdAne tathA trayaH||47|| <br />
   −
dvau raktapitte mehe ca ekatriMshacca sapta te|  
+
dvau raktapitte mehe ca ekatriMshacca sapta te| <br />
sulabhAlpauShadhakleshA bastayo guNavattamAH||48||
+
sulabhAlpauShadhakleshA bastayo guNavattamAH||48||<br />
 +
</div></div>
    
To sum up:
 
To sum up:
Line 628: Line 704:  
*Three formulations of ''basti'' for life threatening bleeding.
 
*Three formulations of ''basti'' for life threatening bleeding.
 
*Two formulations of ''basti'' for bleeding disorder and one formulation of ''basti'' for excessive urination including diabetes mellitus. [46-48]
 
*Two formulations of ''basti'' for bleeding disorder and one formulation of ''basti'' for excessive urination including diabetes mellitus. [46-48]
 +
<div class="mw-collapsible mw-collapsed">
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||
 
सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||
 +
<div class="mw-collapsible-content">
    
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
Line 637: Line 715:  
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
siddhisthAne bastisiddhirnAma dashamo~adhyAyaH||10||
 
siddhisthAne bastisiddhirnAma dashamo~adhyAyaH||10||
 +
</div></div>
    
Thus, completes the tenth chapter entitled as successful therapeutic enema of [[Siddhi Sthana]] of the treatise compiled by Agnivesha, revised by Charaka and supplemented by Dridhabala because of its non-availability. [10]
 
Thus, completes the tenth chapter entitled as successful therapeutic enema of [[Siddhi Sthana]] of the treatise compiled by Agnivesha, revised by Charaka and supplemented by Dridhabala because of its non-availability. [10]

Navigation menu