Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Parimarshaneeyamindriyam Adhyaya
 +
|titlemode=append
 +
|keywords=lingam, sparsha, touch, palpation, fatal signs
 +
|description=Indriya Sthana Chapter 3.Palpable signs of Imminent Death
 +
}}
 +
 
'''<big>[[Indriya Sthana]] Chapter 3.Palpable signs of Imminent Death</big>'''
 
'''<big>[[Indriya Sthana]] Chapter 3.Palpable signs of Imminent Death</big>'''
   Line 29: Line 36:     
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
   −
परिमर्शनीयेन्द्रियोपक्रमः
+
परिमर्शनीयेन्द्रियोपक्रमः<br />
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः||१||  
+
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः||१|| <br />
   −
इति ह स्माह भगवानात्रेयः||२||  
+
इति ह स्माह भगवानात्रेयः||२|| <br />
   −
वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्|  
+
वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्| <br />
लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत||३||  
+
लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत||३|| <br />
 +
<div class="mw-collapsible-content">
   −
athātaḥ parimarśanīyamindriyaṁ vyākhyāsyāmaḥ||1||  
+
athātaḥ parimarśanīyamindriyaṁ vyākhyāsyāmaḥ||1|| <br />
   −
iti ha smāha bhagavānātrēyaḥ||2||  
+
iti ha smāha bhagavānātrēyaḥ||2|| <br />
   −
varṇē svarē ca gandhē ca rasē cōktaṁ pr̥thak pr̥thak|  
+
varṇē svarē ca gandhē ca rasē cōktaṁ pr̥thak pr̥thak| <br />
liṅgaṁ mumūrṣatāṁ samyak sparśēṣvapi nibōdhata||3||  
+
liṅgaṁ mumūrṣatāṁ samyak sparśēṣvapi nibōdhata||3|| <br />
   −
athAtaH parimarshanIyamindriyaM vyAkhyAsyAmaH||1||  
+
athAtaH parimarshanIyamindriyaM vyAkhyAsyAmaH||1|| <br />
   −
iti ha smAha bhagavAnAtreyaH||2||  
+
iti ha smAha bhagavAnAtreyaH||2|| <br />
   −
varNe svare ca gandhe ca rase coktaM pRuthak pRuthak|  
+
varNe svare ca gandhe ca rase coktaM pRuthak pRuthak| <br />
li~ggaM mumUrShatAM samyak sparsheShvapi nibodhata||3||  
+
li~ggaM mumUrShatAM samyak sparsheShvapi nibodhata||3|| <br />
 +
</div></div>
    
Lord Atreya said,, now we shall explain all tangible observations related to palpation in relation with imminent death. [1-2]  
 
Lord Atreya said,, now we shall explain all tangible observations related to palpation in relation with imminent death. [1-2]  
Line 57: Line 67:     
==== Assessment factors by palpation ====
 
==== Assessment factors by palpation ====
   
+
  <div class="mw-collapsible mw-collapsed">
स्पर्शप्राधान्येनैवातुरस्यायुषः  प्रमाणावशेषं  जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्ये|
  −
परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति|
  −
तद्यथा- सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं,सतामसद्भावः, सन्धीनां स्रंसभ्रंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपिकिञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्|
  −
इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन||४||
     −
sparśaprādhānyēnaivāturasyāyuṣaḥ  pramāṇāvaśēṣaṁ  jijñāsuḥ prakr̥tisthēna pāṇinā śarīramasyakēvalaṁ spr̥śēt, parimarśayēdvā'nyēna|  
+
स्पर्शप्राधान्येनैवातुरस्यायुषः  प्रमाणावशेषं  जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्ये| <br />
parimr̥śatā tu khalvāturaśarīramimē bhāvāstatra tatrāvabōddhavyā bhavanti|  
+
परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति| <br />
tadyathā-satataṁ spandamānānāṁ śarīradēśānāmaspandanaṁ, nityōṣmaṇāṁ śītībhāvaḥ, mr̥dūnāṁdāruṇatva, ślakṣṇānāṁ kharatvaṁ, satāmasadbhāvaḥ, sandhīnāṁ sraṁsabhraṁśacyavanāni;māṁsaśōṇitayōrvītībhāvaḥ, dāruṇatvaṁ, svēdānubandhaḥ, stambhō vā; yaccānyadapi kiñcidīdr̥śaṁsparśānāṁ lakṣaṇaṁ bhr̥śavikr̥tamanimittaṁ syāt|  
+
तद्यथा- सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं,सतामसद्भावः, सन्धीनां स्रंसभ्रंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपिकिञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्| <br />
iti lakṣaṇaṁ spr̥śyānāṁ bhāvānāmuktaṁ samāsēna||4||  
+
इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन||४|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
sparśaprādhānyēnaivāturasyāyuṣaḥ  pramāṇāvaśēṣaṁ  jijñāsuḥ prakr̥tisthēna pāṇinā śarīramasyakēvalaṁ spr̥śēt, parimarśayēdvā'nyēna| <br />
 +
parimr̥śatā tu khalvāturaśarīramimē bhāvāstatra tatrāvabōddhavyā bhavanti| <br />
 +
tadyathā-satataṁ spandamānānāṁ śarīradēśānāmaspandanaṁ, nityōṣmaṇāṁ śītībhāvaḥ, mr̥dūnāṁdāruṇatva, ślakṣṇānāṁ kharatvaṁ, satāmasadbhāvaḥ, sandhīnāṁ sraṁsabhraṁśacyavanāni;māṁsaśōṇitayōrvītībhāvaḥ, dāruṇatvaṁ, svēdānubandhaḥ, stambhō vā; yaccānyadapi kiñcidīdr̥śaṁsparśānāṁ lakṣaṇaṁ bhr̥śavikr̥tamanimittaṁ syāt| <br />
 +
iti lakṣaṇaṁ spr̥śyānāṁ bhāvānāmuktaṁ samāsēna||4|| <br />
 +
 
 +
sparshaprAdhAnyenaivAturasyAyuShaH [1] pramANAvasheShaM [2] jij~jAsuH prakRutisthena pANinA sharIramasya kevalaM spRushet, parimarshayedvA~anyena| <br />
 +
parimRushatA tu khalvAturasharIramime bhAvAstatra tatrAvaboddhavyA bhavanti| <br />
 +
tadyathA- satataM spandamAnAnAM sharIradeshAnAmaspandanaM, nityoShmaNAM shItIbhAvaH, mRudUnAM dAruNatvaM, shlakShNAnAM kharatvaM,satAmasadbhAvaH [3] , sandhInAM sraMsabhraMshacyavanAni; mAMsashoNitayorvItIbhAvaH, dAruNatvaM, svedAnubandhaH, stambho vA; yaccAnyadapiki~jcidIdRushaM sparshAnAM lakShaNaM bhRushavikRutamanimittaM syAt| <br />
 +
iti lakShaNaM spRushyAnAM bhAvAnAmuktaM samAsena||4|| <br />
 +
</div></div>
   −
sparshaprAdhAnyenaivAturasyAyuShaH [1] pramANAvasheShaM [2] jij~jAsuH prakRutisthena pANinA sharIramasya kevalaM spRushet, parimarshayedvA~anyena|
  −
parimRushatA tu khalvAturasharIramime bhAvAstatra tatrAvaboddhavyA bhavanti|
  −
tadyathA- satataM spandamAnAnAM sharIradeshAnAmaspandanaM, nityoShmaNAM shItIbhAvaH, mRudUnAM dAruNatvaM, shlakShNAnAM kharatvaM,satAmasadbhAvaH [3] , sandhInAM sraMsabhraMshacyavanAni; mAMsashoNitayorvItIbhAvaH, dAruNatvaM, svedAnubandhaH, stambho vA; yaccAnyadapiki~jcidIdRushaM sparshAnAM lakShaNaM bhRushavikRutamanimittaM syAt|
  −
iti lakShaNaM spRushyAnAM bhAvAnAmuktaM samAsena||4||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The physician who wants to use the method of palpation for measuring the remaining lifespan of a patient, should palpate his (patient’s) entire body with his hands, the hands being in normal condition. If the hands of the physician are not in normal condition, he should do so by using another person as a substitute for palpating the patient’s body.
 
The physician who wants to use the method of palpation for measuring the remaining lifespan of a patient, should palpate his (patient’s) entire body with his hands, the hands being in normal condition. If the hands of the physician are not in normal condition, he should do so by using another person as a substitute for palpating the patient’s body.
Line 77: Line 91:  
While palpating patient’s body; following deviations should be studied keeping normal anatomy and physiology of the body in mind. Extreme deviations from normalcy in the body like the absence of pulsation in the pulsatile areas of the body, absence of warmth from warm regions of the body or the presence of hardness or rigidity in softer body structures can give important information in regards to the life span of the person. Similarly the presence of the signs like dislocation or displacement of joints, extreme alteration in perspiration, extreme emaciation or bulkiness of muscle etc. which are found without any apparent cause are to be studied to assess the span of life or the signs of death. [4]  
 
While palpating patient’s body; following deviations should be studied keeping normal anatomy and physiology of the body in mind. Extreme deviations from normalcy in the body like the absence of pulsation in the pulsatile areas of the body, absence of warmth from warm regions of the body or the presence of hardness or rigidity in softer body structures can give important information in regards to the life span of the person. Similarly the presence of the signs like dislocation or displacement of joints, extreme alteration in perspiration, extreme emaciation or bulkiness of muscle etc. which are found without any apparent cause are to be studied to assess the span of life or the signs of death. [4]  
 
</div>
 
</div>
तद्व्यासतोऽनुव्याख्यास्यामः- तस्य चेत् परिमृश्यमानं पृथक्त्वेनपादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं  दारुणं वीतमांसशोणितं वा स्यात्,परासुरयं पुरुषो न चिरात् कालं  मरिष्यतीति विद्यात्|
+
<div class="mw-collapsible mw-collapsed">
तस्य चेत् परिमृश्यमानानि पृथक्त्वेनगुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानिस्थानेभ्यः स्कन्नानि  वा स्युः, परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति  विद्यात्||५||
     −
tadvyāsatō'nuvyākhyāsyāmaḥ- tasya cēt parimr̥śyamānaṁ pr̥thaktvēnapādajaṅghōrusphigudarapārśvapr̥ṣṭhēṣikāpāṇigrīvātālvōṣṭhalalāṭaṁ svinnaṁ śītaṁ stabdhaṁ  dāruṇaṁvītamāṁsaśōṇitaṁ vā syāt, parāsurayaṁ puruṣō na cirāt kālaṁ  mariṣyatīti vidyāt|  
+
तद्व्यासतोऽनुव्याख्यास्यामः- तस्य चेत् परिमृश्यमानं पृथक्त्वेनपादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं  दारुणं वीतमांसशोणितं वा स्यात्,परासुरयं पुरुषो न चिरात् कालं  मरिष्यतीति विद्यात्| <br />
tasya cēt parimr̥śyamānāni pr̥thaktvēnagulphajānuvaṅkṣaṇagudavr̥ṣaṇamēḍhranābhyaṁsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīnisrastāni vyastāni cyutāni sthānēbhyaḥ skannāni  vā syuḥ, parāsurayaṁ puruṣō'cirāt kālaṁ mariṣyatīti vidyāt||5||  
+
तस्य चेत् परिमृश्यमानानि पृथक्त्वेनगुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानिस्थानेभ्यः स्कन्नानि  वा स्युः, परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति  विद्यात्||५||<br />
 +
<div class="mw-collapsible-content">
 +
 
 +
tadvyāsatō'nuvyākhyāsyāmaḥ- tasya cēt parimr̥śyamānaṁ pr̥thaktvēnapādajaṅghōrusphigudarapārśvapr̥ṣṭhēṣikāpāṇigrīvātālvōṣṭhalalāṭaṁ svinnaṁ śītaṁ stabdhaṁ  dāruṇaṁvītamāṁsaśōṇitaṁ vā syāt, parāsurayaṁ puruṣō na cirāt kālaṁ  mariṣyatīti vidyāt| <br />
 +
tasya cēt parimr̥śyamānāni pr̥thaktvēnagulphajānuvaṅkṣaṇagudavr̥ṣaṇamēḍhranābhyaṁsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīnisrastāni vyastāni cyutāni sthānēbhyaḥ skannāni  vā syuḥ, parāsurayaṁ puruṣō'cirāt kālaṁ mariṣyatīti vidyāt||5|| <br />
 +
 
 +
tadvyAsato~anuvyAkhyAsyAmaH- tasya cet parimRushyamAnaM pRuthaktvena pAdaja~gghorusphigudarapArshvapRuShTheShikApANigrIvAtAlvoShThalalATaMsvinnaM shItaM stabdhaM [1] dAruNaM vItamAMsashoNitaM vA syAt, parAsurayaM puruSho na cirAt kAlaM [2] mariShyatIti vidyAt| <br />
 +
tasya cet parimRushyamAnAni pRuthaktvenagulphajAnuva~gkShaNagudavRuShaNameDhranAbhyaMsastanamaNikaparshukAhanunAsikAkarNAkShibhrUsha~gkhAdIni srastAni vyastAni cyutAni sthAnebhyaHskannAni [3] vA syuH, parAsurayaM puruSho~acirAt kAlaM mariShyatIti [4] vidyAt||5|| <br />
 +
</div></div>
   −
tadvyAsato~anuvyAkhyAsyAmaH- tasya cet parimRushyamAnaM pRuthaktvena pAdaja~gghorusphigudarapArshvapRuShTheShikApANigrIvAtAlvoShThalalATaMsvinnaM shItaM stabdhaM [1] dAruNaM vItamAMsashoNitaM vA syAt, parAsurayaM puruSho na cirAt kAlaM [2] mariShyatIti vidyAt|
  −
tasya cet parimRushyamAnAni pRuthaktvenagulphajAnuva~gkShaNagudavRuShaNameDhranAbhyaMsastanamaNikaparshukAhanunAsikAkarNAkShibhrUsha~gkhAdIni srastAni vyastAni cyutAni sthAnebhyaHskannAni [3] vA syuH, parAsurayaM puruSho~acirAt kAlaM mariShyatIti [4] vidyAt||5||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now I will elaborate upon what I have stated above. If on individual palpation; the feet, calves, thighs, buttocks, belly, both the flanks, vertebral column, hands, neck, palate, lips, forehead are found to be soaked in perspiration, are cold, show stiffness or absence of sensation, inflexibility, or are deficient of flesh or blood, then the physician should note that the person is nearing the end of his live and will die soon.   
 
Now I will elaborate upon what I have stated above. If on individual palpation; the feet, calves, thighs, buttocks, belly, both the flanks, vertebral column, hands, neck, palate, lips, forehead are found to be soaked in perspiration, are cold, show stiffness or absence of sensation, inflexibility, or are deficient of flesh or blood, then the physician should note that the person is nearing the end of his live and will die soon.   
Line 90: Line 109:  
The physician should similarly palpate separately ankles, knees, pelvis, anus, scrotum, penis, navel, nipples, rib cage, chin, nostrils, ears, eyes, eyebrows, temples to see if these are lax, broken, loosened, displaced from their normal position. If so then the physician should consider that the patient will face death in a short span of time.  [5]
 
The physician should similarly palpate separately ankles, knees, pelvis, anus, scrotum, penis, navel, nipples, rib cage, chin, nostrils, ears, eyes, eyebrows, temples to see if these are lax, broken, loosened, displaced from their normal position. If so then the physician should consider that the patient will face death in a short span of time.  [5]
 
</div>
 
</div>
तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्|  
+
<div class="mw-collapsible mw-collapsed">
तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात्|  
+
 
तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्|  
+
तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्| <br />
तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्|  
+
तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात्| <br />
तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्|  
+
तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्| <br />
तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते- अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते,सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके,नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वास्यातां, तदा परासुरिति विद्यात्|  
+
तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्| <br />
अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्|  
+
तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्| <br />
तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्|  
+
तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते- अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते,सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके,नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वास्यातां, तदा परासुरिति विद्यात्| <br />
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्|  
+
अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्| <br />
अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्||६||  
+
तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्| <br />
 +
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्| <br />
 +
अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्||६|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
tathā'syōcchvāsamanyādantapakṣmacakṣuḥkēśalōmōdaranakhāṅgulīrālakṣayēt| <br />
 +
tasya cēducchvāsō'tidīrghō'tihrasvō vā syāt, parāsuriti vidyāt| <br />
 +
tasya cēnmanyē parimr̥śyamānē na spandēyātāṁ, parāsuriti vidyāt| <br />
 +
tasya cēddantāḥ parikīrṇāḥ śvētā jātaśarkarāḥ syuḥ, parāsuriti vidyāt|<br />
 +
tasya cēt pakṣmāṇi jaṭābaddhāni syuḥ, parāsuriti vidyāt| <br />
 +
tasya cēccakṣuṣī prakr̥tihīnē, vikr̥tiyuktē- atyutpiṇḍitē, atipraviṣṭē, atijihmē, ativiṣamē, atimuktabandhanē,atiprasrutē, satatōnmiṣitē, satatanimiṣitē, nimiṣōnmēṣātipravr̥ttē, vibhrāntadr̥ṣṭikē, viparītadr̥ṣṭikē,hīnadr̥ṣṭikē, vyastadr̥ṣṭikē  , nakulāndhē, kapōtāndhē, alātavarṇē,kr̥ṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṁ varṇānāmanyatamēnātiplutē vā syātāṁ, tadāparāsuriti vidyāt| <br />
 +
athāsya kēśalōmānyāyacchēt, tasya cēt kēśalōmānyāyamyamānāni pralucyēran na cēdvēdayēyustaṁparāsuriti vidyāt| <br />
 +
tasya cēdudarē sirāḥ prakāśērañ śyāvatāmranīlahāridraśuklā vā syuḥ, parāsuriti vidyāt| <br />
 +
tasya cēnnakhā vītamāṁsaśōṇitāḥ pakvajāmbavavarṇāḥ syuḥ, parāsuriti vidyāt| <br />
 +
athāsyāṅgulīrāyacchēt; tasya cēdaṅgulaya āyamyamānā na sphuṭēyuḥ, parāsuriti vidyāt||6|| <br />
 +
 
 +
tathA~asyocchvAsamanyAdantapakShmacakShuHkeshalomodaranakhA~ggulIrAlakShayet| <br />
 +
tasya ceducchvAso~atidIrgho~atihrasvo vA syAt, parAsuriti vidyAt| <br />
 +
tasya cenmanye parimRushyamAne na spandeyAtAM, parAsuriti vidyAt| <br />
 +
tasya ceddantAH parikIrNAH shvetA jAtasharkarAH syuH, parAsuriti vidyAt| <br />
 +
tasya cet pakShmANi jaTAbaddhAni syuH, parAsuriti vidyAt| <br />
 +
tasya ceccakShuShI prakRutihIne, vikRutiyukte- atyutpiNDite, atipraviShTe, atijihme, ativiShame, atimuktabandhane, atiprasrute, satatonmiShite, satatanimiShite,nimiShonmeShAtipravRutte, vibhrAntadRuShTike, viparItadRuShTike, hInadRuShTike, vyastadRuShTike [5] , nakulAndhe, kapotAndhe, alAtavarNe,kRuShNapItanIlashyAvatAmraharitahAridrashuklavaikArikANAM varNAnAmanyatamenAtiplute vA syAtAM, tadA parAsuriti vidyAt| <br />
 +
athAsya keshalomAnyAyacchet, tasya cet keshalomAnyAyamyamAnAni pralucyeran na cedvedayeyustaM parAsuriti vidyAt| <br />
 +
tasya cedudare sirAH prakAshera~j shyAvatAmranIlahAridrashuklA vA syuH, parAsuriti vidyAt| <br />
 +
tasya cennakhA vItamAMsashoNitAH pakvajAmbavavarNAH syuH, parAsuriti vidyAt| <br />
 +
athAsyA~ggulIrAyacchet; tasya ceda~ggulaya AyamyamAnA na sphuTeyuH, parAsuriti vidyAt||6|| <br />
 +
</div></div>
   −
tathā'syōcchvāsamanyādantapakṣmacakṣuḥkēśalōmōdaranakhāṅgulīrālakṣayēt|
  −
tasya cēducchvāsō'tidīrghō'tihrasvō vā syāt, parāsuriti vidyāt|
  −
tasya cēnmanyē parimr̥śyamānē na spandēyātāṁ, parāsuriti vidyāt|
  −
tasya cēddantāḥ parikīrṇāḥ śvētā jātaśarkarāḥ syuḥ, parāsuriti vidyāt|
  −
tasya cēt pakṣmāṇi jaṭābaddhāni syuḥ, parāsuriti vidyāt|
  −
tasya cēccakṣuṣī prakr̥tihīnē, vikr̥tiyuktē- atyutpiṇḍitē, atipraviṣṭē, atijihmē, ativiṣamē, atimuktabandhanē,atiprasrutē, satatōnmiṣitē, satatanimiṣitē, nimiṣōnmēṣātipravr̥ttē, vibhrāntadr̥ṣṭikē, viparītadr̥ṣṭikē,hīnadr̥ṣṭikē, vyastadr̥ṣṭikē  , nakulāndhē, kapōtāndhē, alātavarṇē,kr̥ṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṁ varṇānāmanyatamēnātiplutē vā syātāṁ, tadāparāsuriti vidyāt|
  −
athāsya kēśalōmānyāyacchēt, tasya cēt kēśalōmānyāyamyamānāni pralucyēran na cēdvēdayēyustaṁparāsuriti vidyāt|
  −
tasya cēdudarē sirāḥ prakāśērañ śyāvatāmranīlahāridraśuklā vā syuḥ, parāsuriti vidyāt|
  −
tasya cēnnakhā vītamāṁsaśōṇitāḥ pakvajāmbavavarṇāḥ syuḥ, parāsuriti vidyāt|
  −
athāsyāṅgulīrāyacchēt; tasya cēdaṅgulaya āyamyamānā na sphuṭēyuḥ, parāsuriti vidyāt||6|| tathA~asyocchvAsamanyAdantapakShmacakShuHkeshalomodaranakhA~ggulIrAlakShayet|
  −
tasya ceducchvAso~atidIrgho~atihrasvo vA syAt, parAsuriti vidyAt|
  −
tasya cenmanye parimRushyamAne na spandeyAtAM, parAsuriti vidyAt|
  −
tasya ceddantAH parikIrNAH shvetA jAtasharkarAH syuH, parAsuriti vidyAt|
  −
tasya cet pakShmANi jaTAbaddhAni syuH, parAsuriti vidyAt|
  −
tasya ceccakShuShI prakRutihIne, vikRutiyukte- atyutpiNDite, atipraviShTe, atijihme, ativiShame, atimuktabandhane, atiprasrute, satatonmiShite, satatanimiShite,nimiShonmeShAtipravRutte, vibhrAntadRuShTike, viparItadRuShTike, hInadRuShTike, vyastadRuShTike [5] , nakulAndhe, kapotAndhe, alAtavarNe,kRuShNapItanIlashyAvatAmraharitahAridrashuklavaikArikANAM varNAnAmanyatamenAtiplute vA syAtAM, tadA parAsuriti vidyAt|
  −
athAsya keshalomAnyAyacchet, tasya cet keshalomAnyAyamyamAnAni pralucyeran na cedvedayeyustaM parAsuriti vidyAt|
  −
tasya cedudare sirAH prakAshera~j shyAvatAmranIlahAridrashuklA vA syuH, parAsuriti vidyAt|
  −
tasya cennakhA vItamAMsashoNitAH pakvajAmbavavarNAH syuH, parAsuriti vidyAt|
  −
athAsyA~ggulIrAyacchet; tasya ceda~ggulaya AyamyamAnA na sphuTeyuH, parAsuriti vidyAt||6||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The physician should similarly examine the patient’s respiration, two sides of the neck, teeth, eye-lashes, eyes, hair covering the head as well as body hair, abdomen, nails and fingers.  
 
The physician should similarly examine the patient’s respiration, two sides of the neck, teeth, eye-lashes, eyes, hair covering the head as well as body hair, abdomen, nails and fingers.  
Line 127: Line 153:     
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकः-  
+
तत्र श्लोकः- <br />
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते|  
+
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते| <br />
आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति||७||  
+
आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति||७|| <br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkaḥ-  
+
tatra ślōkaḥ- <br />
ētān spr̥śyān bahūn bhāvān yaḥ spr̥śannavabudhyatē|  
+
ētān spr̥śyān bahūn bhāvān yaḥ spr̥śannavabudhyatē| <br />
āturē na sa sammōhamāyurjñānasya gacchati||7||  
+
āturē na sa sammōhamāyurjñānasya gacchati||7|| <br />
   −
tatra shlokaH-  
+
tatra shlokaH- <br />
etAn spRushyAn bahUn bhAvAn yaH spRushannavabudhyate|  
+
etAn spRushyAn bahUn bhAvAn yaH spRushannavabudhyate| <br />
Ature na sa sammohamAyurj~jAnasya gacchati||7||  
+
Ature na sa sammohamAyurj~jAnasya gacchati||7|| <br />
 +
</div></div>
    
Here is the re-capitulatory verse:  
 
Here is the re-capitulatory verse:  

Navigation menu