Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Varnasvariyamindriyam Adhyaya
 +
|titlemode=append
 +
|keywords=arishta, fatal signs, near death signs, change in voice, change in complexion
 +
|description=Indriya Sthana Chapter 1.Fatal signs in complexion and voice
 +
}}
 +
 
<big>'''[[Indriya Sthana]] Chapter 1.Fatal signs in complexion and voice'''</big>  
 
<big>'''[[Indriya Sthana]] Chapter 1.Fatal signs in complexion and voice'''</big>  
   Line 28: Line 35:  
</div>
 
</div>
 
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
    +
अथातोवर्णस्वरीयमिन्द्रियंव्याख्यास्यामः||१|| <br />
 +
इति ह स्माह भगवानात्रेयः||२|| <br />
 +
<div class="mw-collapsible-content">
   −
अथातोवर्णस्वरीयमिन्द्रियंव्याख्यास्यामः||||  
+
athātōvarṇasvarīyamindriyaṁvyākhyāsyāmaḥ||1|| <br />
इति ह स्माह भगवानात्रेयः||||  
+
itihasmāhabhagavānātrēyaḥ||2|| <br />
   −
athātōvarṇasvarīyamindriyaṁvyākhyāsyāmaḥ||1||
+
athAto varNasvarIyamindriyaM vyAkhyAsyAmaH||1|| <br />
itihasmāhabhagavānātrēyaḥ||2||
+
iti ha smAha bhagavAnAtreyaH||2|| <br />
 
+
</div></div>
athAto varNasvarIyamindriyaM vyAkhyAsyAmaH||1||  
  −
iti ha smAha bhagavAnAtreyaH||2||  
      
Lord Athreya says, "Now we shall expound the normal and abnormal color, complexion and voice in a person which especially relies on two ''indriyas'' –visual and auditory faculty".[1-2]
 
Lord Athreya says, "Now we shall expound the normal and abnormal color, complexion and voice in a person which especially relies on two ''indriyas'' –visual and auditory faculty".[1-2]
    
==== Factors for assessment of residual span of life ====
 
==== Factors for assessment of residual span of life ====
 +
<div class="mw-collapsible mw-collapsed">
    
इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलंचाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं चलाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया चप्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा||३||  
 
इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलंचाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं चलाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया चप्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा||३||  
 +
<div class="mw-collapsible-content">
    
iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrōtraṁ ca ghrāṇaṁ ca rasanaṁ casparśanaṁ ca sattvaṁ ca bhaktiśca śaucaṁ ca śīlaṁ cācāraśca smr̥tiścākr̥tiśca prakr̥tiśca vikr̥tiśca balaṁ caglāniśca mēdhā ca harṣaśca raukṣyaṁ ca snēhaśca tandrā cārambhaśca gauravaṁ ca lāghavaṁ caguṇāścāhāraśca vihāraścāhārapariṇāmaścōpāyaścāpāyaśca vyādhiśca vyādhipūrvarūpaṁ cavēdanāścōpadravāśca cchāyā ca praticchāyā ca svapnadarśanaṁ ca dūtādhikāraśca pathi cautpātikaṁcāturakulē bhāvāvasthāntarāṇi ca bhēṣajasaṁvr̥ttiśca bhēṣajavikārayuktiścēti parīkṣyāṇipratyakṣānumānōpadēśairāyuṣaḥ pramāṇāvaśēṣaṁ jijñāsamānēna bhiṣajā||3||  
 
iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrōtraṁ ca ghrāṇaṁ ca rasanaṁ casparśanaṁ ca sattvaṁ ca bhaktiśca śaucaṁ ca śīlaṁ cācāraśca smr̥tiścākr̥tiśca prakr̥tiśca vikr̥tiśca balaṁ caglāniśca mēdhā ca harṣaśca raukṣyaṁ ca snēhaśca tandrā cārambhaśca gauravaṁ ca lāghavaṁ caguṇāścāhāraśca vihāraścāhārapariṇāmaścōpāyaścāpāyaśca vyādhiśca vyādhipūrvarūpaṁ cavēdanāścōpadravāśca cchāyā ca praticchāyā ca svapnadarśanaṁ ca dūtādhikāraśca pathi cautpātikaṁcāturakulē bhāvāvasthāntarāṇi ca bhēṣajasaṁvr̥ttiśca bhēṣajavikārayuktiścēti parīkṣyāṇipratyakṣānumānōpadēśairāyuṣaḥ pramāṇāvaśēṣaṁ jijñāsamānēna bhiṣajā||3||  
    
iha khalu varNashca svarashca gandhashca rasashca sparshashca cakShushca shrotraM ca ghrANaM carasanaM ca sparshanaM ca sattvaM ca bhaktishca shaucaM ca shIlaM cAcArashca smRutishcAkRutishcaprakRutishca vikRutishca balaM ca glAnishca medhA ca harShashca raukShyaM ca snehashca tandrAcArambhashca gauravaM ca lAghavaM ca guNAshcAhArashcavihArashcAhArapariNAmashcopAyashcApAyashca vyAdhishca vyAdhipUrvarUpaM cavedanAshcopadravAshca cchAyA ca praticchAyA ca svapnadarshanaM ca dUtAdhikArashca pathicautpAtikaM cAturakule bhAvAvasthAntarANi ca bheShajasaMvRuttishca  bheShajavikArayuktishcetiparIkShyANi pratyakShAnumAnopadeshairAyuShaH pramANAvasheShaM jij~jAsamAnena bhiShajA||3||  
 
iha khalu varNashca svarashca gandhashca rasashca sparshashca cakShushca shrotraM ca ghrANaM carasanaM ca sparshanaM ca sattvaM ca bhaktishca shaucaM ca shIlaM cAcArashca smRutishcAkRutishcaprakRutishca vikRutishca balaM ca glAnishca medhA ca harShashca raukShyaM ca snehashca tandrAcArambhashca gauravaM ca lAghavaM ca guNAshcAhArashcavihArashcAhArapariNAmashcopAyashcApAyashca vyAdhishca vyAdhipUrvarUpaM cavedanAshcopadravAshca cchAyA ca praticchAyA ca svapnadarshanaM ca dUtAdhikArashca pathicautpAtikaM cAturakule bhAvAvasthAntarANi ca bheShajasaMvRuttishca  bheShajavikArayuktishcetiparIkShyANi pratyakShAnumAnopadeshairAyuShaH pramANAvasheShaM jij~jAsamAnena bhiShajA||3||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The following entities should be examined by the physician desiring to assess the residual span of life of the patient using direct observation, and inference such as:
 
The following entities should be examined by the physician desiring to assess the residual span of life of the patient using direct observation, and inference such as:
Line 57: Line 70:  
Bad omens perceived by the physician on his way to patient's house, changed conditions of the patient's residence, signs and symptoms indicating the residual span of life may be evident on these factors. Hence physician should pay careful attention to each one of them and interpretation should be made based on his observations, knowledge and scriptural advice. [3]
 
Bad omens perceived by the physician on his way to patient's house, changed conditions of the patient's residence, signs and symptoms indicating the residual span of life may be evident on these factors. Hence physician should pay careful attention to each one of them and interpretation should be made based on his observations, knowledge and scriptural advice. [3]
 
</div>
 
</div>
तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि|
+
<div class="mw-collapsible mw-collapsed">
तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितोविकृतितश्च||४||
     −
tatra tu khalvēṣāṁ parīkṣyāṇāṁ kānicit puruṣamanāśritāni, kānicicca puruṣasaṁśrayāṇi| tatra yāni puruṣamanāśritāni tānyupadēśatō yuktitaśca parīkṣēta, puruṣasaṁśrayāṇipunaḥprakr̥titōvikr̥titaśca||4||  
+
तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि| <br />
 +
तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितोविकृतितश्च||४|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
tatra tu khalvēṣāṁ parīkṣyāṇāṁ kānicit puruṣamanāśritāni, kānicicca puruṣasaṁśrayāṇi| <br />
 +
tatra yāni puruṣamanāśritāni tānyupadēśatō yuktitaśca parīkṣēta, puruṣasaṁśrayāṇipunaḥprakr̥titōvikr̥titaśca||4|| <br />
 +
 
 +
tatra tu khalveShAM parIkShyANAM kAnicit puruShamanAshritAni, kAnicicca puruShasaMshrayANi| <br />
 +
tatra yAni puruShamanAshritAni tAnyupadeshato yuktitashca parIkSheta, puruShasaMshrayANi punaHprakRutito vikRutitashca||4||<br />
 +
</div></div>
   −
tatra tu khalveShAM parIkShyANAM kAnicit puruShamanAshritAni, kAnicicca puruShasaMshrayANi|
  −
tatra yAni puruShamanAshritAni tAnyupadeshato yuktitashca parIkSheta, puruShasaMshrayANi punaHprakRutito vikRutitashca||4||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Some of the signs and symptoms are not apparent in a patient but can be observed in the surrounding of the patient. These are evaluated by logic based on scriptural instructions and inference. The factors not observed in patients are often circumstantial like an informer who comes with news of patient and the good/bad omens seen by the physician. Those which can be seen in patients are examined by observing their constitution and morbid conditions. But all these factors should be assessed wisely in the quest for the life of the patient. [4]
 
Some of the signs and symptoms are not apparent in a patient but can be observed in the surrounding of the patient. These are evaluated by logic based on scriptural instructions and inference. The factors not observed in patients are often circumstantial like an informer who comes with news of patient and the good/bad omens seen by the physician. Those which can be seen in patients are examined by observing their constitution and morbid conditions. But all these factors should be assessed wisely in the quest for the life of the patient. [4]
 
</div>
 
</div>
 
==== Factors responsible for natural constitution ====  
 
==== Factors responsible for natural constitution ====  
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्रप्रकृतिर्जातिप्रसक्ताच,कुलप्रसक्ताच,देशानुपातिनीच, कालानुपातिनी च वयोऽनुपातिनीच,प्रत्यात्मनियताचेति| जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषाभवन्ति||५||  
+
तत्रप्रकृतिर्जातिप्रसक्ताच,कुलप्रसक्ताच,देशानुपातिनीच, कालानुपातिनी च वयोऽनुपातिनीच,प्रत्यात्मनियताचेति|<br />
 +
जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषाभवन्ति||५|| <br />
 +
<div class="mw-collapsible-content">
   −
tatraprakr̥tirjātiprasaktāca,kulaprasaktāca,dēśānupātinīca, kālānupātinī ca vayō'nupātinīca,pratyātmaniyatācēti| jātikuladēśakālavayaḥpratyātmaniyatā hi tēṣāṁ tēṣāṁ puruṣāṇāṁtētēbhāvaviśēṣābhavanti||5||  
+
tatraprakr̥tirjātiprasaktāca,kulaprasaktāca,dēśānupātinīca, kālānupātinī ca vayō'nupātinīca,pratyātmaniyatācēti| <br />jātikuladēśakālavayaḥpratyātmaniyatā hi tēṣāṁ tēṣāṁ puruṣāṇāṁtētēbhāvaviśēṣābhavanti||5|| <br />
   −
tatra prakRutirjAtiprasaktA ca, kulaprasaktA ca, deshAnupAtinI  ca, kAlAnupAtinI ca vayo~anupAtinI ca, pratyAtmaniyatA ceti|  
+
tatra prakRutirjAtiprasaktA ca, kulaprasaktA ca, deshAnupAtinI  ca, kAlAnupAtinI ca vayo~anupAtinI ca, pratyAtmaniyatA ceti| <br />
jAtikuladeshakAlavayaHpratyAtmaniyatA hi teShAM teShAM puruShANAM te te bhAvavisheShAbhavanti||5||  
+
jAtikuladeshakAlavayaHpratyAtmaniyatA hi teShAM teShAM puruShANAM te te bhAvavisheShAbhavanti||5|| <br />
 +
</div></div>
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The natural constitution of a person depends upon ''Jati'' (caste), ''Kula'' (race), ''Desha'' (place), ''Kala'' (time and season), ''Vaya'' (age), ''Pratyatmaniyata'' (individual habits and habitat). The different variations seen in persons are based upon their caste, race, place of living, season, age and individual habits.[5]
 
The natural constitution of a person depends upon ''Jati'' (caste), ''Kula'' (race), ''Desha'' (place), ''Kala'' (time and season), ''Vaya'' (age), ''Pratyatmaniyata'' (individual habits and habitat). The different variations seen in persons are based upon their caste, race, place of living, season, age and individual habits.[5]
 
</div>
 
</div>
 
==== Types of pathological abnormalities ====
 
==== Types of pathological abnormalities ====
   
+
  <div class="mw-collapsible mw-collapsed">
 +
 
 
विकृतिःपुनर्लक्षणनिमित्ताच,लक्ष्यनिमित्ताच,निमित्तानुरूपाच||६||  
 
विकृतिःपुनर्लक्षणनिमित्ताच,लक्ष्यनिमित्ताच,निमित्तानुरूपाच||६||  
 +
<div class="mw-collapsible-content">
    
vikr̥tiḥpunarlakṣaṇanimittāca,lakṣyanimittāca,nimittānurūpāca||6||  
 
vikr̥tiḥpunarlakṣaṇanimittāca,lakṣyanimittāca,nimittānurūpāca||6||  
    
vikRutiH punarlakShaNanimittA ca, lakShyanimittA ca, nimittAnurUpA ca||6||  
 
vikRutiH punarlakShaNanimittA ca, lakShyanimittA ca, nimittAnurUpA ca||6||  
 +
</div></div>
    
The pathological conditions are classified as:  
 
The pathological conditions are classified as:  
Line 90: Line 116:  
*''Lakshya nimitta'' :  Diseases based upon etiological factors
 
*''Lakshya nimitta'' :  Diseases based upon etiological factors
 
*''Nimittanurupa'': This type of pathology is based on signs  resembling with etiological factors. [6]
 
*''Nimittanurupa'': This type of pathology is based on signs  resembling with etiological factors. [6]
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|  
 
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|  
 +
<div class="mw-collapsible-content">
    
tatra lakṣaṇanimittā nāma sā yasyāḥ śarīrē lakṣaṇānyēva hētubhūtāni bhavanti daivāt; lakṣaṇāni hi kāniciccharīrōpanibaddhāni bhavanti, yāni hi tasmiṁstasmin kālētatrādhiṣṭhānamāsādya tāṁ tāṁ vikr̥timutpādayanti|7|  
 
tatra lakṣaṇanimittā nāma sā yasyāḥ śarīrē lakṣaṇānyēva hētubhūtāni bhavanti daivāt; lakṣaṇāni hi kāniciccharīrōpanibaddhāni bhavanti, yāni hi tasmiṁstasmin kālētatrādhiṣṭhānamāsādya tāṁ tāṁ vikr̥timutpādayanti|7|  
    
tatra lakShaNanimittA nAma sA yasyAH sharIre lakShaNAnyeva hetubhUtAni bhavanti daivAt; lakShaNAni hi kAniciccharIropanibaddhAni bhavanti, yAni hitasmiMstasmin kAle tatrAdhiShThAnamAsAdya tAM tAM vikRutimutpAdayanti|7|  
 
tatra lakShaNanimittA nAma sA yasyAH sharIre lakShaNAnyeva hetubhUtAni bhavanti daivAt; lakShaNAni hi kAniciccharIropanibaddhAni bhavanti, yAni hitasmiMstasmin kAle tatrAdhiShThAnamAsAdya tAM tAM vikRutimutpAdayanti|7|  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The first type of pathological conditions are based on symptoms, whose causative factors are pre-determined by destiny in the form of physiognomic signs. Some of these signs may be latent in the body, and appear at particular time in particular parts of body giving rise to particular related morbid conditions. [7[1]]
 
The first type of pathological conditions are based on symptoms, whose causative factors are pre-determined by destiny in the form of physiognomic signs. Some of these signs may be latent in the body, and appear at particular time in particular parts of body giving rise to particular related morbid conditions. [7[1]]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं  निदानेषु|७|
 
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं  निदानेषु|७|
 +
<div class="mw-collapsible-content">
    
lakṣyanimittā tu sā yasyā upalabhyatē nimittaṁ yathōktaṁ [1] nidānēṣu|7|
 
lakṣyanimittā tu sā yasyā upalabhyatē nimittaṁ yathōktaṁ [1] nidānēṣu|7|
    
lakShyanimittA tu sA yasyA upalabhyate nimittaM yathoktaM [1] nidAneShu|7|
 
lakShyanimittA tu sA yasyA upalabhyate nimittaM yathoktaM [1] nidAneShu|7|
 +
</div></div>
    
The second type of pathological conditions are based on etiological factors which appear as per the etiopathogenesis described (in [[Nidana Sthana]] section). [7[2]]
 
The second type of pathological conditions are based on etiological factors which appear as per the etiopathogenesis described (in [[Nidana Sthana]] section). [7[2]]
 +
<div class="mw-collapsible mw-collapsed">
   −
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य [१] ज्ञानार्थमुपदिशन्ति धीराः|  
+
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य [१] ज्ञानार्थमुपदिशन्ति धीराः| <br />
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः|  
+
यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः| <br />
इत्युद्देशः|  
+
इत्युद्देशः| <br />
तं विस्तरेणानुव्याख्यास्यामः||७||  
+
तं विस्तरेणानुव्याख्यास्यामः||७|| <br />
 +
<div class="mw-collapsible-content">
   −
nimittānurūpā tu nimittārthānukāriṇī yā, tāmanimittāṁ nimittamāyuṣaḥ pramāṇajñānasyēcchanti bhiṣajō bhūyaścāyuṣaḥ kṣayanimittāṁ prētēliṅgānurūpāṁ,yāmāyuṣō'ntargatasya [1] jñānārthamupadiśanti dhīrāḥ|  
+
nimittānurūpā tu nimittārthānukāriṇī yā, tāmanimittāṁ nimittamāyuṣaḥ pramāṇajñānasyēcchanti bhiṣajō bhūyaścāyuṣaḥ kṣayanimittāṁ prētēliṅgānurūpāṁ,yāmāyuṣō'ntargatasya [1] jñānārthamupadiśanti dhīrāḥ| <br />
yāṁ cādhikr̥tya puruṣasaṁśrayāṇi mumūrṣatāṁ lakṣaṇānyupadēkṣyāmaḥ|  
+
yāṁ cādhikr̥tya puruṣasaṁśrayāṇi mumūrṣatāṁ lakṣaṇānyupadēkṣyāmaḥ| <br />
ityuddēśaḥ|  
+
ityuddēśaḥ| <br />
taṁ vistarēṇānuvyākhyāsyāmaḥ||7||  
+
taṁ vistarēṇānuvyākhyāsyāmaḥ||7|| <br />
 +
 
 +
nimittAnurUpA tu nimittArthAnukAriNI yA, tAmanimittAM nimittamAyuShaH pramANaj~jAnasyecchanti bhiShajo bhUyashcAyuShaH kShayanimittAMpreteli~ggAnurUpAM, yAmAyuSho~antargatasya [1] j~jAnArthamupadishanti dhIrAH| <br />
 +
yAM cAdhikRutya puruShasaMshrayANi mumUrShatAM lakShaNAnyupadekShyAmaH| <br />
 +
ityuddeshaH| <br />
 +
taM vistareNAnuvyAkhyAsyAmaH||7||<br />
 +
</div></div>
   −
nimittAnurUpA tu nimittArthAnukAriNI yA, tAmanimittAM nimittamAyuShaH pramANaj~jAnasyecchanti bhiShajo bhUyashcAyuShaH kShayanimittAMpreteli~ggAnurUpAM, yAmAyuSho~antargatasya [1] j~jAnArthamupadishanti dhIrAH|
  −
yAM cAdhikRutya puruShasaMshrayANi mumUrShatAM lakShaNAnyupadekShyAmaH|
  −
ityuddeshaH|
  −
taM vistareNAnuvyAkhyAsyAmaH||7||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
   Line 127: Line 165:     
==== Normal complexion ====
 
==== Normal complexion ====
   
+
  <div class="mw-collapsible mw-collapsed">
तत्रादितएववर्णाधिकारः|  
+
 
तद्यथा- कृष्णः, श्यामः, श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; यांश्चापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः||८||  
+
तत्रादितएववर्णाधिकारः| <br />
 +
तद्यथा- कृष्णः, श्यामः, श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; यांश्चापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः||८|| <br />
 +
<div class="mw-collapsible-content">
   −
tatrāditaēvavarṇādhikāraḥ|  
+
tatrāditaēvavarṇādhikāraḥ| <br />
tadyathā- kr̥ṣṇaḥ, śyāmaḥ  , śyāmāvadātaḥ, avadātaścēti prakr̥tivarṇāḥ śarīrasya bhavanti;yāṁścāparānupēkṣamāṇō  vidyādanūkatō'nyathā vā'pi nirdiśyamānāṁstajjñaiḥ||8||  
+
tadyathā- kr̥ṣṇaḥ, śyāmaḥ  , śyāmāvadātaḥ, avadātaścēti prakr̥tivarṇāḥ śarīrasya bhavanti;yāṁścāparānupēkṣamāṇō  vidyādanūkatō'nyathā vā'pi nirdiśyamānāṁstajjñaiḥ||8|| <br />
   −
tatrAdita eva varNAdhikAraH|  
+
tatrAdita eva varNAdhikAraH| <br />
tadyathA- kRuShNaH, shyAmaH [1] , shyAmAvadAtaH, avadAtashceti prakRutivarNAH sharIrasya bhavanti; yAMshcAparAnupekShamANo [2] vidyAdanUkato~anyathAvA~api nirdishyamAnAMstajj~jaiH||8||  
+
tadyathA- kRuShNaH, shyAmaH [1] , shyAmAvadAtaH, avadAtashceti prakRutivarNAH sharIrasya bhavanti; yAMshcAparAnupekShamANo [2] vidyAdanUkato~anyathAvA~api nirdishyamAnAMstajj~jaiH||8|| <br />
 +
</div></div>
    
There are four types of natural complexion – black, dark (blue or brown), dark-fair (blue or brown), fair white, There may some more complexions with combinations of such colors.[8]
 
There are four types of natural complexion – black, dark (blue or brown), dark-fair (blue or brown), fair white, There may some more complexions with combinations of such colors.[8]
    
==== Abnormal complexion ====
 
==== Abnormal complexion ====
 +
<div class="mw-collapsible mw-collapsed">
   −
नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणो  विद्यात्प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य|  
+
नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणो  विद्यात्प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य| <br />
तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवंपूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदोमुखेऽप्यन्यत्र  वर्तमानो मरणाय भवति||९||  
+
तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवंपूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदोमुखेऽप्यन्यत्र  वर्तमानो मरणाय भवति||९|| <br />
 +
<div class="mw-collapsible-content">
   −
nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti; yāṁścāparānupēkṣamāṇōvidyātprāgvikr̥tānabhūtvōtpannān | iti prakr̥tivikr̥tivarṇā bhavantyuktāḥ śarīrasya| tatra prakr̥tivarṇamardhaśarīrē vikr̥tivarṇamardhaśarīrē, dvāvapi varṇau maryādāvibhaktau dr̥ṣṭvā;yadyēvaṁ savyadakṣiṇavibhāgēna, yadyēvaṁ pūrvapaścimavibhāgēna, yadyuttarādharavibhāgēna,yadyantarbahirvibhāgēna, āturasyāriṣṭamiti vidyāt; ēvamēva varṇabhēdō mukhē'pyanyatra vartamānōmaraṇāya bhavati||9||  
+
nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti; yāṁścāparānupēkṣamāṇōvidyātprāgvikr̥tānabhūtvōtpannān | iti prakr̥tivikr̥tivarṇā bhavantyuktāḥ śarīrasya|<br /> tatra prakr̥tivarṇamardhaśarīrē vikr̥tivarṇamardhaśarīrē, dvāvapi varṇau maryādāvibhaktau dr̥ṣṭvā;yadyēvaṁ savyadakṣiṇavibhāgēna, yadyēvaṁ pūrvapaścimavibhāgēna, yadyuttarādharavibhāgēna,yadyantarbahirvibhāgēna, āturasyāriṣṭamiti vidyāt; ēvamēva varṇabhēdō mukhē'pyanyatra vartamānōmaraṇāya bhavati||9|| <br />
    
nIlashyAvatAmraharitashuklAshca varNAH sharIrasya vaikArikA bhavanti; yAMshcAparAnupekShamANo [1] vidyAt prAgvikRutAnabhUtvotpannAn [2] |  
 
nIlashyAvatAmraharitashuklAshca varNAH sharIrasya vaikArikA bhavanti; yAMshcAparAnupekShamANo [1] vidyAt prAgvikRutAnabhUtvotpannAn [2] |  
iti prakRutivikRutivarNA bhavantyuktAH sharIrasya|  
+
iti prakRutivikRutivarNA bhavantyuktAH sharIrasya| <br />
tatra prakRutivarNamardhasharIre vikRutivarNamardhasharIre, dvAvapi varNau maryAdAvibhaktau dRuShTvA; yadyevaM savyadakShiNavibhAgena, yadyevaMpUrvapashcimavibhAgena, yadyuttarAdharavibhAgena, yadyantarbahirvibhAgena, AturasyAriShTamiti vidyAt; evameva varNabhedo mukhe~apyanyatra [3] vartamAnomaraNAya bhavati||9||  
+
tatra prakRutivarNamardhasharIre vikRutivarNamardhasharIre, dvAvapi varNau maryAdAvibhaktau dRuShTvA; yadyevaM savyadakShiNavibhAgena, yadyevaMpUrvapashcimavibhAgena, yadyuttarAdharavibhAgena, yadyantarbahirvibhAgena, AturasyAriShTamiti vidyAt; evameva varNabhedo mukhe~apyanyatra [3] vartamAnomaraNAya bhavati||9|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The unnatural or pathological complexions include blue, blackish, coppery, green and snow white. Similarly, there are some other unnatural types of complexion which appear suddenly for unknown reason. These are the normal and abnormal complexions of body.  
 
The unnatural or pathological complexions include blue, blackish, coppery, green and snow white. Similarly, there are some other unnatural types of complexion which appear suddenly for unknown reason. These are the normal and abnormal complexions of body.  
 
Normal complexion in one half of the body and abnormal complexion in the other half and both are demarcated clearly by a line, same abnormality on left and right side of body, front and back side of body, upper and lower or internal and external parts of the body is considered ''arishta'' (near to death signs). Such demarcation abnormality on face and other parts too indicates death. [9]
 
Normal complexion in one half of the body and abnormal complexion in the other half and both are demarcated clearly by a line, same abnormality on left and right side of body, front and back side of body, upper and lower or internal and external parts of the body is considered ''arishta'' (near to death signs). Such demarcation abnormality on face and other parts too indicates death. [9]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः||१०||  
 
वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः||१०||  
 +
<div class="mw-collapsible-content">
    
varṇabhēdēnaglāniharṣaraukṣyasnēhāvyākhyātāḥ||10||  
 
varṇabhēdēnaglāniharṣaraukṣyasnēhāvyākhyātāḥ||10||  
    
varNabhedena glAniharSharaukShyasnehA vyAkhyAtAH||10||  
 
varNabhedena glAniharSharaukShyasnehA vyAkhyAtAH||10||  
 +
</div></div>
    
On the same line of differentiation of complexion, malaise and cheerfulness, roughness and unctuousness are described. [10]
 
On the same line of differentiation of complexion, malaise and cheerfulness, roughness and unctuousness are described. [10]
 +
<div class="mw-collapsible mw-collapsed">
    
तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्||११||
 
तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्||११||
 +
<div class="mw-collapsible-content">
    
tathā pipluvyaṅgatilakālakapiḍakānāmanyatamasyānanē janmāturasyaivamēvāpraśastaṁ vidyāt||11||  
 
tathā pipluvyaṅgatilakālakapiḍakānāmanyatamasyānanē janmāturasyaivamēvāpraśastaṁ vidyāt||11||  
    
tathA pipluvya~ggatilakAlakapiDakAnAmanyatamasyAnane janmAturasyaivamevAprashastaM vidyAt||11||  
 
tathA pipluvya~ggatilakAlakapiDakAnAmanyatamasyAnane janmAturasyaivamevAprashastaM vidyAt||11||  
 +
</div></div>
    
Similarly, sudden appearance of ''piplu'' (Acne), ''vyanga'' (Pigmented skin), ''tilakalaka'' (Mole) and ''pidaka'' (Boil) on the face of the patient is inauspicious. [11]
 
Similarly, sudden appearance of ''piplu'' (Acne), ''vyanga'' (Pigmented skin), ''tilakalaka'' (Mole) and ''pidaka'' (Boil) on the face of the patient is inauspicious. [11]
 +
<div class="mw-collapsible mw-collapsed">
    
नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषुलक्षणमायुषः क्षयस्य भवति||१२||  
 
नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषुलक्षणमायुषः क्षयस्य भवति||१२||  
Line 173: Line 226:  
यच्चान्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात्|  
 
यच्चान्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात्|  
 
इति वर्णाधिकारः||१३||  
 
इति वर्णाधिकारः||१३||  
 +
<div class="mw-collapsible-content">
    
nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikōktānāṁ varṇānāmanyatamasyaprādurbhāvō hīnabalavarṇēndriyēṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati||12||  
 
nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikōktānāṁ varṇānāmanyatamasyaprādurbhāvō hīnabalavarṇēndriyēṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati||12||  
Line 182: Line 236:  
yaccAnyadapi ki~jcidvarNavaikRutamabhUtapUrvaM sahasotpadyetAnimittameva hIyamAnasyAturasya shashvat, tadariShTamiti vidyAt|  
 
yaccAnyadapi ki~jcidvarNavaikRutamabhUtapUrvaM sahasotpadyetAnimittameva hIyamAnasyAturasya shashvat, tadariShTamiti vidyAt|  
 
iti varNAdhikAraH||13||  
 
iti varNAdhikAraH||13||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Sudden appearance of any one of the abnormal colors in nails, eyes, face, urine, stool, hands, legs and lips together with diminished strength, complexion and senses indicate imminent death. Such other abnormal complexions too that appear suddenly for the first time without any apparent cause in the patient with constant deterioration of health are the signs of death. [12-13]
 
Sudden appearance of any one of the abnormal colors in nails, eyes, face, urine, stool, hands, legs and lips together with diminished strength, complexion and senses indicate imminent death. Such other abnormal complexions too that appear suddenly for the first time without any apparent cause in the patient with constant deterioration of health are the signs of death. [12-13]
 
</div>
 
</div>
 
==== Normal and abnormal voice ====
 
==== Normal and abnormal voice ====
 +
<div class="mw-collapsible mw-collapsed">
   −
स्वराधिकारस्तु- हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः|  
+
स्वराधिकारस्तु- हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः| <br />
एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां  स्वरा वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणोऽपि  विद्यात्प्राग्विकृतानभूत्वोत्पन्नान्  | इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति||१४||  
+
एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां  स्वरा वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणोऽपि  विद्यात्प्राग्विकृतानभूत्वोत्पन्नान्  | इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति||१४|| <br />
 +
<div class="mw-collapsible-content">
   −
svarādhikārastu- haṁsakrauñcanēmidundubhikalaviṅkakākakapōtajarjarānukārāḥ prakr̥tisvarā bhavanti;yāṁścāparānupēkṣamāṇō'pi  vidyādanūkatō'nyathā vā'pi nirdiśyamānāṁstajjñaiḥ| ēḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇāstvāturāṇāṁ  svarā vaikārikā bhavanti;yāṁścāparānupēkṣamāṇō'pi  vidyāt prāgvikr̥tānabhūtvōtpannānitiprakr̥tivikr̥tisvarāvyākhyātābhavanti||14||  
+
svarādhikārastu- haṁsakrauñcanēmidundubhikalaviṅkakākakapōtajarjarānukārāḥ prakr̥tisvarā bhavanti;yāṁścāparānupēkṣamāṇō'pi  vidyādanūkatō'nyathā vā'pi nirdiśyamānāṁstajjñaiḥ| ēḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇāstvāturāṇāṁ  svarā vaikārikā bhavanti;yāṁścāparānupēkṣamāṇō'pi  vidyāt prāgvikr̥tānabhūtvōtpannānitiprakr̥tivikr̥tisvarāvyākhyātābhavanti||14|| <br />
   −
svarAdhikArastu- haMsakrau~jcanemidundubhikalavi~gkakAkakapotajarjarAnukArAH prakRutisvarA bhavanti; yAMshcAparAnupekShamANo~api [1]vidyAdanUkato~anyathA vA~api nirdishyamAnAMstajj~jaiH|  
+
svarAdhikArastu- haMsakrau~jcanemidundubhikalavi~gkakAkakapotajarjarAnukArAH prakRutisvarA bhavanti; yAMshcAparAnupekShamANo~api [1]vidyAdanUkato~anyathA vA~api nirdishyamAnAMstajj~jaiH| <br />
 
eDakakalagrastAvyaktagadgadakShAmadInAnukIrNAstvAturANAM [2] svarA vaikArikA bhavanti; yAMshcAparAnupekShamANo~api [3] vidyAtprAgvikRutAnabhUtvotpannAn [4] |  
 
eDakakalagrastAvyaktagadgadakShAmadInAnukIrNAstvAturANAM [2] svarA vaikArikA bhavanti; yAMshcAparAnupekShamANo~api [3] vidyAtprAgvikRutAnabhUtvotpannAn [4] |  
iti prakRutivikRutisvarA vyAkhyAtA bhavanti||14||  
+
iti prakRutivikRutisvarA vyAkhyAtA bhavanti||14|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The normal human voice resembles the voice of ''hamsa'' (swan), ''krauncha'' (demoiselle crane), ''nemi'' (wheel), ''dundubhi'' (kettle drum), ''kalavinka'' (house sparrow), ''kaka'' (crow), ''kapota'' (dove) and jarjara (a type of drum).
 
The normal human voice resembles the voice of ''hamsa'' (swan), ''krauncha'' (demoiselle crane), ''nemi'' (wheel), ''dundubhi'' (kettle drum), ''kalavinka'' (house sparrow), ''kaka'' (crow), ''kapota'' (dove) and jarjara (a type of drum).
 
The voice of person with disease resembles that of sheep and is feeble, inaudible, indistinct, choked, hoarse, painful and stammering.  Thus normal and abnormal voices are described. [14]
 
The voice of person with disease resembles that of sheep and is feeble, inaudible, indistinct, choked, hoarse, painful and stammering.  Thus normal and abnormal voices are described. [14]
 
</div>  
 
</div>  
 +
<div class="mw-collapsible mw-collapsed">
 +
 
तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य  चानेकत्वमप्रशस्तम्| इतिस्वराधिकारः||१५||  
 
तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य  चानेकत्वमप्रशस्तम्| इतिस्वराधिकारः||१५||  
    
इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति||१६||  
 
इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति||१६||  
 +
<div class="mw-collapsible-content">
    
tatra prakr̥tivaikārikāṇāṁ svarāṇāmāśvabhinirvr̥ttiḥ svarānēkatvamēkasya  cānēkatvamapraśastam|itisvarādhikāraḥ||15||  
 
tatra prakr̥tivaikārikāṇāṁ svarāṇāmāśvabhinirvr̥ttiḥ svarānēkatvamēkasya  cānēkatvamapraśastam|itisvarādhikāraḥ||15||  
    
iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṁ lakṣaṇajñānārthamiti||16||
 
iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṁ lakṣaṇajñānārthamiti||16||
 +
</div></div>
    
If the abnormal and inauspicious voices occur suddenly, or rhythm, tone, pitch, resonance and frequency of voice changes on sudden onset, it is inauspicious (there is a grave indication of imminent death).[15]  
 
If the abnormal and inauspicious voices occur suddenly, or rhythm, tone, pitch, resonance and frequency of voice changes on sudden onset, it is inauspicious (there is a grave indication of imminent death).[15]  
    
==== Various fatal signs in complexion ====
 
==== Various fatal signs in complexion ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
भवन्तिचात्र- <br />
 +
यस्यवैकारिकोवर्णःशरीरउपपद्यते| अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः||१७|| <br />
   −
भवन्तिचात्र-
+
नीलंवायदिवाश्यावंताम्रंवायदिवाऽरुणम्| मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते||१८|| <br />
यस्यवैकारिकोवर्णःशरीरउपपद्यते| अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः||१७||  
     −
नीलंवायदिवाश्यावंताम्रंवायदिवाऽरुणम्| मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते||१८||  
+
स्नेहोमुखार्धेसुव्यक्तोरौक्ष्यमर्धमुखेभृशम्| ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्||१९|| <br />
   −
स्नेहोमुखार्धेसुव्यक्तोरौक्ष्यमर्धमुखेभृशम्| ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्||१९||  
+
तिलकाःपिप्लवोव्यङ्गाराजयश्चपृथग्विधाः| आतुरस्याशुजायन्तेमुखे प्राणान् मुमुक्षतः||२०||<br />
   −
तिलकाःपिप्लवोव्यङ्गाराजयश्चपृथग्विधाः| आतुरस्याशुजायन्तेमुखे प्राणान् मुमुक्षतः||२०||
+
पुष्पाणिनखदन्तेषुपङ्कोवादन्तसंश्रितः| चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य  तत्||२१|| <br />
   −
पुष्पाणिनखदन्तेषुपङ्कोवादन्तसंश्रितः| चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य  तत्||२१||  
+
ओष्ठयोःपादयोःपाण्योरक्ष्णोर्मूत्रपुरीषयोः| नखेष्वपिचवैवर्ण्यमेतत्क्षीणबलेऽन्तकृत्||२२|| <br />
   −
ओष्ठयोःपादयोःपाण्योरक्ष्णोर्मूत्रपुरीषयोः| नखेष्वपिचवैवर्ण्यमेतत्क्षीणबलेऽन्तकृत्||२२||  
+
यस्यनीलावुभावोष्ठौपक्वजाम्बवसन्निभौ| मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम्||२३|| <br />
   −
यस्यनीलावुभावोष्ठौपक्वजाम्बवसन्निभौ| मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम्||२३||  
+
एकोवायदिवाऽनेकोयस्यवैकारिकःस्वरः| सहसोत्पद्यते जन्तोर्हीयमानस्नास्ति सः||२४|| <br />
   −
एकोवायदिवाऽनेकोयस्यवैकारिकःस्वरः| सहसोत्पद्यते जन्तोर्हीयमानस्नास्ति सः||२४||  
+
यच्चान्यदपिकिञ्चित्स्याद्वैकृतंस्वरवर्णयोः| बलमांसविहीनस्यतत्सर्वं मरणोदयम् ||२५|| <br />
 +
<div class="mw-collapsible-content">
   −
यच्चान्यदपिकिञ्चित्स्याद्वैकृतंस्वरवर्णयोः| बलमांसविहीनस्यतत्सर्वं मरणोदयम् ||२५||  
+
bhavanti cātra- <br />
 +
yasya vaikārikō varṇaḥ śarīra upapadyatē| <br />
 +
ardhē vā yadi vā kr̥tsnē nimittaṁ na ca nāsti saḥ||17|| <br />
   −
bhavanti cātra-
+
nīlaṁ vā yadi vā śyāvaṁ tāmraṁ vā yadi vā'ruṇam| <br />
yasya vaikārikō varṇaḥ śarīra upapadyatē|
+
mukhārdhamanyathā varṇō mukhārdhē'riṣṭamucyatē||18|| <br />
ardhē vā yadi vā kr̥tsnē nimittaṁ na ca nāsti saḥ||17||  
     −
nīlaṁ vā yadi vā śyāvaṁ tāmraṁ vā yadi vā'ruṇam|  
+
snēhō mukhārdhē suvyaktō raukṣyamardhamukhē [1] bhr̥śam| <br />
mukhārdhamanyathā varṇō mukhārdhē'riṣṭamucyatē||18||  
+
glānirardhē tathā harṣō mukhārdhē prētalakṣaṇam||19|| <br />
   −
snēhō mukhārdhē suvyaktō raukṣyamardhamukhē [1] bhr̥śam|  
+
tilakāḥ piplavō vyaṅgā rājayaśca pr̥thagvidhāḥ| <br />
glānirardhē tathā harṣō mukhārdhē prētalakṣaṇam||19||  
+
āturasyāśu jāyantē mukhē prāṇān mumukṣataḥ||20|| <br />
   −
tilakāḥ piplavō vyaṅgā rājayaśca pr̥thagvidhāḥ|  
+
puṣpāṇi nakhadantēṣu paṅkō vā dantasaṁśritaḥ| <br />
āturasyāśu jāyantē mukhē prāṇān mumukṣataḥ||20||  
+
cūrṇakō vā'pi dantēṣu lakṣaṇaṁ maraṇasya [2] tat||21|| <br />
   −
puṣpāṇi nakhadantēṣu paṅkō vā dantasaṁśritaḥ|  
+
ōṣṭhayōḥ pādayōḥ pāṇyōrakṣṇōrmūtrapurīṣayōḥ| <br />
cūrṇakō vā'pi dantēṣu lakṣaṇaṁ maraṇasya [2] tat||21||  
+
nakhēṣvapi ca vaivarṇyamētat kṣīṇabalē'ntakr̥t||22|| <br />
   −
ōṣṭhayōḥ pādayōḥ pāṇyōrakṣṇōrmūtrapurīṣayōḥ|  
+
yasya nīlāvubhāvōṣṭhau pakvajāmbavasannibhau| <br />
nakhēṣvapi ca vaivarṇyamētat kṣīṇabalē'ntakr̥t||22||  
+
mumūrṣuriti taṁ vidyānnarō dhīrō gatāyuṣam||23|| <br />
   −
yasya nīlāvubhāvōṣṭhau pakvajāmbavasannibhau|  
+
ēkō vā yadi vā'nēkō yasya vaikārikaḥ svaraḥ| <br />
mumūrṣuriti taṁ vidyānnarō dhīrō gatāyuṣam||23||  
+
sahasōtpadyatē jantōrhīyamānasya nāsti saḥ||24|| <br />
   −
ēkō vā yadi vā'nēkō yasya vaikārikaḥ svaraḥ|  
+
yaccānyadapi kiñcit syādvaikr̥taṁ svaravarṇayōḥ| <br />
sahasōtpadyatē jantōrhīyamānasya nāsti saḥ||24||  
+
balamāṁsavihīnasya tat sarvaṁ maraṇōdayam [3] ||25|| <br />
   −
yaccānyadapi kiñcit syādvaikr̥taṁ svaravarṇayōḥ|  
+
tatra ślōkaḥ- <br />
balamāṁsavihīnasya tat sarvaṁ maraṇōdayam [3] ||25||  
+
iti varṇasvarāvuktau lakṣaṇārthaṁ mumūrṣatām| <br />
 +
yastau [4] samyagvijānāti nāyurjñānē sa muhyati||26|| <br />
   −
tatra ślōkaḥ-  
+
bhavanticAtra- <br />
iti varṇasvarāvuktau lakṣaṇārthaṁ mumūrṣatām|  
+
yasyavaikArikovarNaHsharIraupapadyate| <br />
yastau [4] samyagvijānāti nāyurjñānē sa muhyati||26||  
+
ardhe vA yadi vA kRutsne nimittaM na canAstisaH||17|| <br />
   −
bhavanticAtra-
+
nIlaM vA yadi vA shyAvaM tAmraM vA yadi vA~aruNam| <br />
yasyavaikArikovarNaHsharIraupapadyate|
+
mukhArdhamanyathA varNo mukhArdhe~ariShTamucyate||18|| <br />
ardhe vA yadi vA kRutsne nimittaM na canAstisaH||17||  
     −
nIlaM vA yadi vA shyAvaM tAmraM vA yadi vA~aruNam|  
+
sneho mukhArdhe suvyakto raukShyamardhamukhe bhRusham| <br />
mukhArdhamanyathA varNo mukhArdhe~ariShTamucyate||18||  
+
glAnirardhe tathA harSho mukhArdhe pretalakShaNam||19|| <br />
   −
sneho mukhArdhe suvyakto raukShyamardhamukhe bhRusham|  
+
tilakAH piplavo vya~ggA rAjayashca pRuthagvidhAH| <br />
glAnirardhe tathA harSho mukhArdhe pretalakShaNam||19||  
+
AturasyAshu jAyante mukhe prANAn mumukShataH||20|| <br />
   −
tilakAH piplavo vya~ggA rAjayashca pRuthagvidhAH|  
+
puShpANi nakhadanteShu pa~gko vA dantasaMshritaH| <br />
AturasyAshu jAyante mukhe prANAn mumukShataH||20||  
+
cUrNako vA~api danteShu lakShaNaM maraNasya  tat||21|| <br />
   −
puShpANi nakhadanteShu pa~gko vA dantasaMshritaH|  
+
oShThayoH pAdayoH pANyorakShNormUtrapurIShayoH| <br />
cUrNako vA~api danteShu lakShaNaM maraNasya  tat||21||  
+
nakheShvapi ca vaivarNyametat kShINabale~antakRut||22|| <br />
   −
oShThayoH pAdayoH pANyorakShNormUtrapurIShayoH|  
+
yasya nIlAvubhAvoShThau pakvajAmbavasannibhau| <br />
nakheShvapi ca vaivarNyametat kShINabale~antakRut||22||  
+
mumUrShuriti taM vidyAnnaro dhIro gatAyuSham||23|| <br />
   −
yasya nIlAvubhAvoShThau pakvajAmbavasannibhau|  
+
eko vA yadi vA~aneko yasya vaikArikaH svaraH| <br />
mumUrShuriti taM vidyAnnaro dhIro gatAyuSham||23||  
+
sahasotpadyate jantorhIyamAnasya nAsti saH||24|| <br />
   −
eko vA yadi vA~aneko yasya vaikArikaH svaraH|  
+
yaccAnyadapi ki~jcit syAdvaikRutaM svaravarNayoH| <br />
sahasotpadyate jantorhIyamAnasya nAsti saH||24||  
+
balamAMsavihInasya tat sarvaM maraNodayam  ||25||<br />
 +
</div></div>
   −
yaccAnyadapi ki~jcit syAdvaikRutaM svaravarNayoH|
  −
balamAMsavihInasya tat sarvaM maraNodayam  ||25||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If half of the face there is blue, blackish, coppery or tawny color and the color of the remaining half is otherwise. Manifestation of unctuousness in one half of the face and roughness in the other half is inauspicious.
 
If half of the face there is blue, blackish, coppery or tawny color and the color of the remaining half is otherwise. Manifestation of unctuousness in one half of the face and roughness in the other half is inauspicious.
Line 306: Line 374:     
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्रश्लोकः-  
+
तत्रश्लोकः- <br />
इतिवर्णस्वरावुक्तौलक्षणार्थंमुमूर्षताम्|यस्तौसम्यग्विजानाति नायुर्ज्ञाने स मुह्यति||२६||  
+
इतिवर्णस्वरावुक्तौलक्षणार्थंमुमूर्षताम्|यस्तौसम्यग्विजानाति नायुर्ज्ञाने स मुह्यति||२६|| <br />
 +
<div class="mw-collapsible-content">
   −
tatraślōkaḥ-  
+
tatraślōkaḥ- <br />
itivarṇasvarāvuktaulakṣaṇārthaṁmumūrṣatām|  
+
itivarṇasvarāvuktaulakṣaṇārthaṁmumūrṣatām| <br />
yastau  samyagvijānāti nāyurjñānē sa muhyati||26||
+
yastau  samyagvijānāti nāyurjñānē sa muhyati||26||<br />
   −
tatra shlokaH-  
+
tatra shlokaH- <br />
iti varNasvarAvuktau lakShaNArthaM mumUrShatAm|  
+
iti varNasvarAvuktau lakShaNArthaM mumUrShatAm| <br />
yastau [4] samyagvijAnAti nAyurj~jAne sa muhyati||26||   
+
yastau [4] samyagvijAnAti nAyurj~jAne sa muhyati||26||  <br />
 +
</div></div>
    
Thus the fatal signs related with complexion and voice are described. One who knows the details of these facts will not be confused in knowing lifespan of patient.
 
Thus the fatal signs related with complexion and voice are described. One who knows the details of these facts will not be confused in knowing lifespan of patient.

Navigation menu