Changes

Jump to navigation Jump to search
10,054 bytes added ,  12:27, 28 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Jatisutriya Sharira
 +
|titlemode=append
 +
|keywords=Jatisutriya, Dhatri, obstetric care, maternal health, neonatal care, post-pregnancy regimen
 +
|description=Sharira Sthana Chapter 8. Obstetrics, Maternal Health and Neonatal Care
 +
}}
 +
 
<big>'''Sharira Sthana Chapter 8. Obstetrics, Maternal Health and Neonatal Care '''</big>
 
<big>'''Sharira Sthana Chapter 8. Obstetrics, Maternal Health and Neonatal Care '''</big>
   Line 35: Line 42:  
</div>
 
</div>
 
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
    
अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||  
 
अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||  
 +
<div class="mw-collapsible-content">
    
athātō jātisūtrīyaṁ śārīraṁ vyākhyāsyāmaḥ||1|| iti ha smāha bhagavānātrēyaḥ||2||  
 
athātō jātisūtrīyaṁ śārīraṁ vyākhyāsyāmaḥ||1|| iti ha smāha bhagavānātrēyaḥ||2||  
    
athAto jAtisUtrIyaM shArIraM vyAkhyAsyAmaH||1|| iti ha smAha bhagavAnAtreyaH||2||  
 
athAto jAtisUtrIyaM shArIraM vyAkhyAsyAmaH||1|| iti ha smAha bhagavAnAtreyaH||2||  
 
+
</div></div>
 
   
 
   
 
“Now I shall expound the chapter dealing with continuation of one’s own lineage, in this discourse on Sharira.” Thus said Lord Atreya [1-2]
 
“Now I shall expound the chapter dealing with continuation of one’s own lineage, in this discourse on Sharira.” Thus said Lord Atreya [1-2]
Line 47: Line 56:  
Note: ''Jati'' means birth and ''Sutra'' is which is described in short. ''Jatisutriya'' is description of different methods and procedures of birth in short.  
 
Note: ''Jati'' means birth and ''Sutra'' is which is described in short. ''Jatisutriya'' is description of different methods and procedures of birth in short.  
    +
<div class="mw-collapsible mw-collapsed">
    
स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययोः श्रेयसीं प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं [१] कर्मोपदेक्ष्यामः||३||  
 
स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययोः श्रेयसीं प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं [१] कर्मोपदेक्ष्यामः||३||  
 +
<div class="mw-collapsible-content">
    
strīpuṁsayōravyāpannaśukraśōṇitagarbhāśayayōḥ śrēyasīṁ prajāmicchatōstadarthābhinirvr̥ttikaraṁ [1]karmōpadēkṣyāmaḥ||3||  
 
strīpuṁsayōravyāpannaśukraśōṇitagarbhāśayayōḥ śrēyasīṁ prajāmicchatōstadarthābhinirvr̥ttikaraṁ [1]karmōpadēkṣyāmaḥ||3||  
    
strIpuMsayoravyApannashukrashoNitagarbhAshayayoH shreyasIMprajAmicchatostadarthAbhinirvRuttikaraM [1] karmopadekShyAmaH||3||  
 
strIpuMsayoravyApannashukrashoNitagarbhAshayayoH shreyasIMprajAmicchatostadarthAbhinirvRuttikaraM [1] karmopadekShyAmaH||3||  
 +
</div></div>
    
Now we shall explain the procedures required for begetting a progeny of excellent qualities, to be practiced by man and woman of unaltered (pure, undamaged) sperm, ovum and uterus. [3]
 
Now we shall explain the procedures required for begetting a progeny of excellent qualities, to be practiced by man and woman of unaltered (pure, undamaged) sperm, ovum and uterus. [3]
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य, वमनविरेचनाभ्यां संशोध्य, क्रमेण प्रकृतिमापादयेत्| <br />
 +
संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्; उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम्||४||<br />
 +
<div class="mw-collapsible-content">
   −
अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य, वमनविरेचनाभ्यां संशोध्य, क्रमेण प्रकृतिमापादयेत्|  
+
athāpyētau strīpuṁsau snēhasvēdābhyāmupapādya, vamanavirēcanābhyāṁ saṁśōdhya, kramēṇaprakr̥timāpādayēt| <br />
संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्; उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम्||||
+
saṁśuddhau cāsthāpanānuvāsanābhyāmupācarēt; upācarēcca madhurauṣadhasaṁskr̥tābhyāṁghr̥takṣīrābhyāṁ puruṣaṁ, striyaṁ tu tailamāṣābhyām||4|| <br />
   −
athāpyētau strīpuṁsau snēhasvēdābhyāmupapādya, vamanavirēcanābhyāṁ saṁśōdhya, kramēṇaprakr̥timāpādayēt|  
+
athApyetau strIpuMsau snehasvedAbhyAmupapAdya, vamanavirecanAbhyAM saMshodhya, krameNaprakRutimApAdayet| <br />
saṁśuddhau cāsthāpanānuvāsanābhyāmupācarēt; upācarēcca madhurauṣadhasaṁskr̥tābhyāṁghr̥takṣīrābhyāṁ puruṣaṁ, striyaṁ tu tailamāṣābhyām||4||  
+
saMshuddhau cAsthApanAnuvAsanAbhyAmupAcaret; upAcarecca madhurauShadhasaMskRutAbhyAMghRutakShIrAbhyAM puruShaM, striyaM tu tailamAShAbhyAm||4||<br />
 +
</div></div>
   −
athApyetau strIpuMsau snehasvedAbhyAmupapAdya, vamanavirecanAbhyAM saMshodhya, krameNaprakRutimApAdayet|
  −
saMshuddhau cAsthApanAnuvAsanAbhyAmupAcaret; upAcarecca madhurauShadhasaMskRutAbhyAMghRutakShIrAbhyAM puruShaM, striyaM tu tailamAShAbhyAm||4||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Such a couple (desiring good progeny) should first undergo purification therapies described earlier in this treatise - unction and sudation procedures followed by emesis and purgation - and gradually get back to normalcy. Once purified, the couple should undergo non-unctuous and unctuous enema. Then, the man should be administered with sweet-tasting drugs processed with ghee and milk while the woman should take sesame oil and black gram. [4]
 
Such a couple (desiring good progeny) should first undergo purification therapies described earlier in this treatise - unction and sudation procedures followed by emesis and purgation - and gradually get back to normalcy. Once purified, the couple should undergo non-unctuous and unctuous enema. Then, the man should be administered with sweet-tasting drugs processed with ghee and milk while the woman should take sesame oil and black gram. [4]
 
</div>
 
</div>
 
==== Abstinence from coitus during menstruation ====
 
==== Abstinence from coitus during menstruation ====
 +
<div class="mw-collapsible mw-collapsed">
   −
ततः पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारिण्यधःशायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना [१] , न चकाञ्चिन्मृजामापद्येत|  
+
ततः पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारिण्यधःशायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना [१] , न चकाञ्चिन्मृजामापद्येत| <br />
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च|  
+
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च| <br />
ततः शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वहःसु पुत्रकामौ, अयुग्मेषुदुहितृकामौ||५||  
+
ततः शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वहःसु पुत्रकामौ, अयुग्मेषुदुहितृकामौ||५|| <br />
 +
<div class="mw-collapsible-content">
   −
tataḥ puṣpāt prabhr̥ti trirātramāsīta brahmacāriṇyadhaḥśāyinī, pāṇibhyāmannamajarjarapātrādbhuñjānā[1] , na ca kāñcinmr̥jāmāpadyēta|  
+
tataḥ puṣpāt prabhr̥ti trirātramāsīta brahmacāriṇyadhaḥśāyinī, pāṇibhyāmannamajarjarapātrādbhuñjānā[1] , na ca kāñcinmr̥jāmāpadyēta| <br />
tataścaturthē'hanyēnāmutsādya saśiraskaṁ snāpayitvā śuklāni vāsāṁsyācchādayēt puruṣaṁ ca|  
+
tataścaturthē'hanyēnāmutsādya saśiraskaṁ snāpayitvā śuklāni vāsāṁsyācchādayēt puruṣaṁ ca| <br />
tataḥ śuklavāsasau sragviṇau sumanasāvanyōnyamabhikāmau saṁvasēyātāṁ snānāt prabhr̥tiyugmēṣvahaḥsu putrakāmau, ayugmēṣu duhitr̥kāmau||5||  
+
tataḥ śuklavāsasau sragviṇau sumanasāvanyōnyamabhikāmau saṁvasēyātāṁ snānāt prabhr̥tiyugmēṣvahaḥsu putrakāmau, ayugmēṣu duhitr̥kāmau||5|| <br />
 +
 
 +
tataH puShpAt prabhRuti trirAtramAsIta brahmacAriNyadhaHshAyinI,pANibhyAmannamajarjarapAtrAdbhu~jjAnA [1] , na ca kA~jcinmRujAmApadyeta| <br />
 +
tatashcaturthe~ahanyenAmutsAdya sashiraskaM snApayitvA shuklAni vAsAMsyAcchAdayet puruShaM ca| <br />
 +
tataH shuklavAsasau sragviNau sumanasAvanyonyamabhikAmau saMvaseyAtAM snAnAt prabhRutiyugmeShvahaHsu putrakAmau, ayugmeShu duhitRukAmau||5|| <br />
 +
</div></div>
   −
tataH puShpAt prabhRuti trirAtramAsIta brahmacAriNyadhaHshAyinI,pANibhyAmannamajarjarapAtrAdbhu~jjAnA [1] , na ca kA~jcinmRujAmApadyeta|
  −
tatashcaturthe~ahanyenAmutsAdya sashiraskaM snApayitvA shuklAni vAsAMsyAcchAdayet puruShaM ca|
  −
tataH shuklavAsasau sragviNau sumanasAvanyonyamabhikAmau saMvaseyAtAM snAnAt prabhRutiyugmeShvahaHsu putrakAmau, ayugmeShu duhitRukAmau||5||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
While menstruating, the woman should abstain from coitus for three nights, sleep on the ground, consume food with her hand from unbroken utensils, and should not clean her body by any means. On the fourth day, she should be anointed well with oil and should be given a good head bath, cleansed well, and then made to wear white coloured apparel. The man should follow similar rituals as the woman on her fourth day of menstruation. Then onwards, the two, wearing white apparels and garlands, with pleasant disposition, loving each other, should enter into acts of cohabitation - on even days if desirous of a male child, and on odd days for a female child. [5]
 
While menstruating, the woman should abstain from coitus for three nights, sleep on the ground, consume food with her hand from unbroken utensils, and should not clean her body by any means. On the fourth day, she should be anointed well with oil and should be given a good head bath, cleansed well, and then made to wear white coloured apparel. The man should follow similar rituals as the woman on her fourth day of menstruation. Then onwards, the two, wearing white apparels and garlands, with pleasant disposition, loving each other, should enter into acts of cohabitation - on even days if desirous of a male child, and on odd days for a female child. [5]
 
</div>
 
</div>
 
==== Postures and circumstances to be avoided for coitus ====
 
==== Postures and circumstances to be avoided for coitus ====
 +
<div class="mw-collapsible mw-collapsed">
   −
न च न्युब्जां पार्श्वगतां वा संसेवेत|  
+
न च न्युब्जां पार्श्वगतां वा संसेवेत| <br />
न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युतः पिदधाति गर्भाशयं, वामे पार्श्वे पित्तंतदस्याः पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्; तथाहि यथास्थानमवतिष्ठन्ते दोषाः|  
+
न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युतः पिदधाति गर्भाशयं, वामे पार्श्वे पित्तंतदस्याः पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्; तथाहि यथास्थानमवतिष्ठन्ते दोषाः| <br />
पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत्|  
+
पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत्| <br />
तत्रात्यशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते,विगुणां वा प्रजां जनयति|  
+
तत्रात्यशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते,विगुणां वा प्रजां जनयति| <br />
अतिबालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत्|  
+
अतिबालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत्| <br />
पुरुषेऽप्येत एव दोषाः|  
+
पुरुषेऽप्येत एव दोषाः| <br />
अतः सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम्||६||  
+
अतः सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम्||६|| <br />
 +
<div class="mw-collapsible-content">
   −
na ca nyubjāṁ pārśvagatāṁ vā saṁsēvēta|  
+
na ca nyubjāṁ pārśvagatāṁ vā saṁsēvēta| <br />
nyubjāyā vātō balavān sa yōniṁ pīḍayati, pārśvagatāyā dakṣiṇē pārśvē ślēṣmā sa cyutaḥ pidadhātigarbhāśayaṁ, vāmē pārśvē pittaṁ tadasyāḥ pīḍitaṁ vidahati raktaṁ śukraṁ ca, tasmāduttānā bījaṁgr̥hṇīyāt; tathāhi yathāsthānamavatiṣṭhantē dōṣāḥ|  
+
nyubjāyā vātō balavān sa yōniṁ pīḍayati, pārśvagatāyā dakṣiṇē pārśvē ślēṣmā sa cyutaḥ pidadhātigarbhāśayaṁ, vāmē pārśvē pittaṁ tadasyāḥ pīḍitaṁ vidahati raktaṁ śukraṁ ca, tasmāduttānā bījaṁgr̥hṇīyāt; tathāhi yathāsthānamavatiṣṭhantē dōṣāḥ| <br />
paryāptē caināṁ śītōdakēna pariṣiñcēt|  
+
paryāptē caināṁ śītōdakēna pariṣiñcēt| <br />
tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śōkārtā kruddhā'nyaṁ ca pumāṁsamicchantī maithunēcātikāmā vā na garbhaṁ dhattē, viguṇāṁ vā prajāṁ janayati|  
+
tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śōkārtā kruddhā'nyaṁ ca pumāṁsamicchantī maithunēcātikāmā vā na garbhaṁ dhattē, viguṇāṁ vā prajāṁ janayati| <br />
atibālāmativr̥ddhāṁ dīrgharōgiṇīmanyēna vā vikārēṇōpasr̥ṣṭāṁ varjayēt|  
+
atibālāmativr̥ddhāṁ dīrgharōgiṇīmanyēna vā vikārēṇōpasr̥ṣṭāṁ varjayēt| <br />
puruṣē'pyēta ēva dōṣāḥ|  
+
puruṣē'pyēta ēva dōṣāḥ| <br />
ataḥ sarvadōṣavarjitau strīpuruṣau saṁsr̥jyēyātām||6||  
+
ataḥ sarvadōṣavarjitau strīpuruṣau saṁsr̥jyēyātām||6|| <br />
 +
 
 +
na ca nyubjAM pArshvagatAM vA saMseveta| <br />
 +
nyubjAyA vAto balavAn sa yoniM pIDayati, pArshvagatAyA dakShiNe pArshve shleShmA sa cyutaHpidadhAti garbhAshayaM, vAme pArshve pittaM tadasyAH pIDitaM vidahati raktaM shukraM ca,tasmAduttAnA bIjaM gRuhNIyAt; tathAhi yathAsthAnamavatiShThante doShAH| <br />
 +
paryApte cainAM shItodakena pariShi~jcet| <br />
 +
tatrAtyashitA kShudhitA pipAsitA bhItA vimanAH shokArtA kruddhA~anyaM ca pumAMsamicchantImaithune cAtikAmA vA na garbhaM dhatte, viguNAM vA prajAM janayati| <br />
 +
atibAlAmativRuddhAM dIrgharogiNImanyena vA vikAreNopasRuShTAM varjayet| <br />
 +
puruShe~apyeta eva doShAH| <br />
 +
ataH sarvadoShavarjitau strIpuruShau saMsRujyeyAtAm||6|| <br />
 +
</div></div>
   −
na ca nyubjAM pArshvagatAM vA saMseveta|
  −
nyubjAyA vAto balavAn sa yoniM pIDayati, pArshvagatAyA dakShiNe pArshve shleShmA sa cyutaHpidadhAti garbhAshayaM, vAme pArshve pittaM tadasyAH pIDitaM vidahati raktaM shukraM ca,tasmAduttAnA bIjaM gRuhNIyAt; tathAhi yathAsthAnamavatiShThante doShAH|
  −
paryApte cainAM shItodakena pariShi~jcet|
  −
tatrAtyashitA kShudhitA pipAsitA bhItA vimanAH shokArtA kruddhA~anyaM ca pumAMsamicchantImaithune cAtikAmA vA na garbhaM dhatte, viguNAM vA prajAM janayati|
  −
atibAlAmativRuddhAM dIrgharogiNImanyena vA vikAreNopasRuShTAM varjayet|
  −
puruShe~apyeta eva doShAH|
  −
ataH sarvadoShavarjitau strIpuruShau saMsRujyeyAtAm||6||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
During sexual intercourse, the woman should not be in prone posture, or lie on her sides. In the former case, ''vata dosha'' becomes stronger and inflicts the genital tract and in the latter case, lying on her right side, displaces ''kapha dosha'' into the mouth of the uterus and creates obstruction, while if she is on her left side, ''pitta dosha'' afflicts the ovum and sperm by its heat. Therefore, the woman should receive the sperm lying on her back, in this position; the doshas are in their states of normalcy. After coitus, vagina should be sprinkled with cold water.
 
During sexual intercourse, the woman should not be in prone posture, or lie on her sides. In the former case, ''vata dosha'' becomes stronger and inflicts the genital tract and in the latter case, lying on her right side, displaces ''kapha dosha'' into the mouth of the uterus and creates obstruction, while if she is on her left side, ''pitta dosha'' afflicts the ovum and sperm by its heat. Therefore, the woman should receive the sperm lying on her back, in this position; the doshas are in their states of normalcy. After coitus, vagina should be sprinkled with cold water.
Line 116: Line 140:  
</div>
 
</div>
 
==== Preparations before coitus ====
 
==== Preparations before coitus ====
 +
<div class="mw-collapsible mw-collapsed">
    
सञ्जातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ दक्षिणपादेनपुमानारोहेत् वामपादेन स्त्री||७||  
 
सञ्जातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ दक्षिणपादेनपुमानारोहेत् वामपादेन स्त्री||७||  
 +
<div class="mw-collapsible-content">
    
sañjātaharṣau maithunē cānukūlāviṣṭagandhaṁ svāstīrṇaṁ sukhaṁ śayanamupakalpya manōjñaṁhitamaśanamaśitvā nātyaśitau dakṣiṇapādēna pumānārōhēt vāmapādēna strī||7||  
 
sañjātaharṣau maithunē cānukūlāviṣṭagandhaṁ svāstīrṇaṁ sukhaṁ śayanamupakalpya manōjñaṁhitamaśanamaśitvā nātyaśitau dakṣiṇapādēna pumānārōhēt vāmapādēna strī||7||  
    
sa~jjAtaharShau maithune cAnukUlAviShTagandhaM svAstIrNaM sukhaM shayanamupakalpya manoj~jaMhitamashanamashitvA nAtyashitau dakShiNapAdena pumAnArohet vAmapAdena strI||7||  
 
sa~jjAtaharShau maithune cAnukUlAviShTagandhaM svAstIrNaM sukhaM shayanamupakalpya manoj~jaMhitamashanamashitvA nAtyashitau dakShiNapAdena pumAnArohet vAmapAdena strI||7||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The couple that is sufficiently aroused and fully engrossed in the sexual act, after having their favorite food (wholesome, not overeaten), should lie on bed which is well adorned with pleasant perfumes and bedecked with comfortable mattresses of one’s choice for the sexual act, man placing his right foot first and woman her left. [7]
 
The couple that is sufficiently aroused and fully engrossed in the sexual act, after having their favorite food (wholesome, not overeaten), should lie on bed which is well adorned with pleasant perfumes and bedecked with comfortable mattresses of one’s choice for the sexual act, man placing his right foot first and woman her left. [7]
 
</div>
 
</div>
 
==== ''Mantra'' before the sexual act ====
 
==== ''Mantra'' before the sexual act ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र मन्त्रं प्रयुञ्जीत- “अहिरसि आयुरसि सर्वतः प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव” इति|  
+
तत्र मन्त्रं प्रयुञ्जीत- “अहिरसि आयुरसि सर्वतः प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव” इति| <br />
“ब्रह्मा बृहस्पतिर्विष्णुःसोमःसूर्यस्तथाऽश्विनौ|  
+
“ब्रह्मा बृहस्पतिर्विष्णुःसोमःसूर्यस्तथाऽश्विनौ| <br />
भगोऽथ मित्रावरुणौ वीरं [२] ददतु मे सुतम्”  
+
भगोऽथ मित्रावरुणौ वीरं [२] ददतु मे सुतम्” <br />
इत्युक्त्वा संवसेयाताम्||८||  
+
इत्युक्त्वा संवसेयाताम्||८|| <br />
 +
<div class="mw-collapsible-content">
   −
tatra mantraṁ prayuñjīta- “ahirasi āyurasi sarvataḥ pratiṣṭhā'si dhātā tvā dadatu vidhātā tvā dadhātubrahmavarcasā bhava” iti|  
+
tatra mantraṁ prayuñjīta- “ahirasi āyurasi sarvataḥ pratiṣṭhā'si dhātā tvā dadatu vidhātā tvā dadhātubrahmavarcasā bhava” iti| <br />
“brahmā br̥haspatirviṣṇuḥsōmaḥsūryastathā'śvinau|  
+
“brahmā br̥haspatirviṣṇuḥsōmaḥsūryastathā'śvinau| <br />
bhagō'tha mitrāvaruṇau vīraṁ [2] dadatu mē sutam”  
+
bhagō'tha mitrāvaruṇau vīraṁ [2] dadatu mē sutam” <br />
ityuktvā saṁvasēyātām||8||  
+
ityuktvā saṁvasēyātām||8|| <br />
 +
 
 +
tatra mantraM prayu~jjIta- “ahirasi Ayurasi sarvataH pratiShThA~asi dhAtA tvA dadatu vidhAtA tvAdadhAtu brahmavarcasA bhava” iti| <br />
 +
“brahmA bRuhaspatirviShNuHsomaHsUryastathA~ashvinau| <br />
 +
bhago~atha mitrAvaruNau vIraM [2] dadatu me sutam” <br />
 +
ityuktvA saMvaseyAtAm||8|| <br />
 +
</div></div>
   −
tatra mantraM prayu~jjIta- “ahirasi Ayurasi sarvataH pratiShThA~asi dhAtA tvA dadatu vidhAtA tvAdadhAtu brahmavarcasA bhava” iti|
  −
“brahmA bRuhaspatirviShNuHsomaHsUryastathA~ashvinau|
  −
bhago~atha mitrAvaruNau vIraM [2] dadatu me sutam”
  −
ityuktvA saMvaseyAtAm||8||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Then, they should recite the ''mantra'' meaning: ‘Thou art the day; Thou art the life; Thou art well established from all sides. May the supporter endow Thee; may the dispenser dispense to Thee: be Thou born with ''Brahmic'' splendor’. May Brahma, Brhaspati, Visnu, Soma, Surya and the two Ashwins, as also Bhaga, Mitra and Varuna, bless me with a heroic son.’ Having uttered this, the couple should commence the sexual act. [8]
 
Then, they should recite the ''mantra'' meaning: ‘Thou art the day; Thou art the life; Thou art well established from all sides. May the supporter endow Thee; may the dispenser dispense to Thee: be Thou born with ''Brahmic'' splendor’. May Brahma, Brhaspati, Visnu, Soma, Surya and the two Ashwins, as also Bhaga, Mitra and Varuna, bless me with a heroic son.’ Having uttered this, the couple should commence the sexual act. [8]
 
</div>
 
</div>
 
==== Daily rituals to be followed a week before coitus by a woman desirous of a healthy male child ====
 
==== Daily rituals to be followed a week before coitus by a woman desirous of a healthy male child ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सा चेदेवमाशासीत-बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यैमन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसाऽऽलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहंसततं प्रयच्छेत् पानाय|  
+
सा चेदेवमाशासीत-बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यैमन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसाऽऽलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहंसततं प्रयच्छेत् पानाय| <br />
प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासनपानवसनभूषणाच स्यात्|  
+
प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासनपानवसनभूषणाच स्यात्| <br />
सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत्|  
+
सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत्| <br />
सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत|  
+
सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत| <br />
सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत्|  
+
सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत्| <br />
सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता|  
+
सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता| <br />
न च मिश्रीभावमापद्येयातामिति|  
+
न च मिश्रीभावमापद्येयातामिति| <br />
अनेन विधिना सप्तरात्रं स्थित्वाऽष्टमेऽहन्याप्लुत्याद्भिः सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि,अवदाताश्च स्रजो भूषणानि च बिभृयात्||९||  
+
अनेन विधिना सप्तरात्रं स्थित्वाऽष्टमेऽहन्याप्लुत्याद्भिः सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि,अवदाताश्च स्रजो भूषणानि च बिभृयात्||९|| <br />
 +
<div class="mw-collapsible-content">
   −
sā cēdēvamāśāsīta- br̥hantamavadātaṁ haryakṣamōjasvinaṁ śuciṁ sattvasampannaṁ putramicchēyamiti,śuddhasnānāt prabhr̥tyasyai manthamavadātayavānāṁ madhusarpirbhyāṁ saṁsr̥jya śvētāyā gōḥsarūpavatsāyāḥ payasā''lōḍya rājatē kāṁsyē vā pātrē kālē kālē saptāhaṁ satataṁ prayacchēt pānāya|  
+
sā cēdēvamāśāsīta- br̥hantamavadātaṁ haryakṣamōjasvinaṁ śuciṁ sattvasampannaṁ putramicchēyamiti,śuddhasnānāt prabhr̥tyasyai manthamavadātayavānāṁ madhusarpirbhyāṁ saṁsr̥jya śvētāyā gōḥsarūpavatsāyāḥ payasā''lōḍya rājatē kāṁsyē vā pātrē kālē kālē saptāhaṁ satataṁ prayacchēt pānāya|<br />
prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payōbhirvā saṁsr̥jya bhuñjīta, tathāsāyamavadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt|  
+
prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payōbhirvā saṁsr̥jya bhuñjīta, tathāsāyamavadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt| <br />
sāyaṁ prātaśca śaśvacchvētaṁ mahāntaṁ vr̥ṣabhamājānēyaṁ vā haricandanāṅgadaṁ paśyēt|  
+
sāyaṁ prātaśca śaśvacchvētaṁ mahāntaṁ vr̥ṣabhamājānēyaṁ vā haricandanāṅgadaṁ paśyēt| <br />
saumyābhiścaināṁ kathābhirmanōnukūlābhirupāsīta|  
+
saumyābhiścaināṁ kathābhirmanōnukūlābhirupāsīta| <br />
saumyākr̥tivacanōpacāracēṣṭāṁśca strīpuruṣānitarānapi cēndriyārthānavadātān paśyēt|  
+
saumyākr̥tivacanōpacāracēṣṭāṁśca strīpuruṣānitarānapi cēndriyārthānavadātān paśyēt| <br />
sahacaryaścaināṁ priyahitābhyāṁ satatamupacarēyustathā bhartā|  
+
sahacaryaścaināṁ priyahitābhyāṁ satatamupacarēyustathā bhartā| <br />
na ca miśrībhāvamāpadyēyātāmiti|  
+
na ca miśrībhāvamāpadyēyātāmiti| <br />
anēna vidhinā saptarātraṁ sthitvā'ṣṭamē'hanyāplutyādbhiḥ saśiraskaṁ saha bhartrā ahatānivastrāṇyācchādayēdavadātāni, avadātāśca srajō bhūṣaṇāni ca bibhr̥yāt||9||  
+
anēna vidhinā saptarātraṁ sthitvā'ṣṭamē'hanyāplutyādbhiḥ saśiraskaṁ saha bhartrā ahatānivastrāṇyācchādayēdavadātāni, avadātāśca srajō bhūṣaṇāni ca bibhr̥yāt||9|| <br />
 +
 
 +
sA cedevamAshAsIta- bRuhantamavadAtaM haryakShamojasvinaM shuciM sattvasampannaMputramiccheyamiti, shuddhasnAnAt prabhRutyasyai manthamavadAtayavAnAM madhusarpirbhyAMsaMsRujya shvetAyA goH sarUpavatsAyAH payasA~a~aloDya rAjate kAMsye vA pAtre kAle kAle saptAhaMsatataM prayacchet pAnAya| <br />
 +
prAtashca shAliyavAnnavikArAn dadhimadhusarpirbhiH payobhirvA saMsRujya bhu~jjIta, tathAsAyamavadAtasharaNashayanAsanapAnavasanabhUShaNA ca syAt| <br />
 +
sAyaM prAtashca shashvacchvetaM mahAntaM vRuShabhamAjAneyaM vA haricandanA~ggadaM pashyet| <br />
 +
saumyAbhishcainAM kathAbhirmanonukUlAbhirupAsIta| <br />
 +
saumyAkRutivacanopacAraceShTAMshca strIpuruShAnitarAnapi cendriyArthAnavadAtAn pashyet| <br />
 +
sahacaryashcainAM priyahitAbhyAM satatamupacareyustathA bhartA| <br />
 +
na ca mishrIbhAvamApadyeyAtAmiti| <br />
 +
anena vidhinA saptarAtraM sthitvA~aShTame~ahanyAplutyAdbhiH sashiraskaM saha bhartrA ahatAnivastrANyAcchAdayedavadAtAni, avadAtAshca srajo bhUShaNAni ca bibhRuyAt||9|| <br />
 +
</div></div>
   −
sA cedevamAshAsIta- bRuhantamavadAtaM haryakShamojasvinaM shuciM sattvasampannaMputramiccheyamiti, shuddhasnAnAt prabhRutyasyai manthamavadAtayavAnAM madhusarpirbhyAMsaMsRujya shvetAyA goH sarUpavatsAyAH payasA~a~aloDya rAjate kAMsye vA pAtre kAle kAle saptAhaMsatataM prayacchet pAnAya|
  −
prAtashca shAliyavAnnavikArAn dadhimadhusarpirbhiH payobhirvA saMsRujya bhu~jjIta, tathAsAyamavadAtasharaNashayanAsanapAnavasanabhUShaNA ca syAt|
  −
sAyaM prAtashca shashvacchvetaM mahAntaM vRuShabhamAjAneyaM vA haricandanA~ggadaM pashyet|
  −
saumyAbhishcainAM kathAbhirmanonukUlAbhirupAsIta|
  −
saumyAkRutivacanopacAraceShTAMshca strIpuruShAnitarAnapi cendriyArthAnavadAtAn pashyet|
  −
sahacaryashcainAM priyahitAbhyAM satatamupacareyustathA bhartA|
  −
na ca mishrIbhAvamApadyeyAtAmiti|
  −
anena vidhinA saptarAtraM sthitvA~aShTame~ahanyAplutyAdbhiH sashiraskaM saha bhartrA ahatAnivastrANyAcchAdayedavadAtAni, avadAtAshca srajo bhUShaNAni ca bibhRuyAt||9||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
A woman desirous of having a male child with large limbs, fair complexion, with eyes like those of a lion (full of vigor), pure, and with good mental disposition should, after her menstrual period, first take a purificatory bath, then be given a light porridge of well cleaned white barley grains duly sweetened by adding honey and ghee, diluted in the milk of a white cow having a white calf, in a utensil made of silver or bronze, regularly in the morning and evening for a week.
 
A woman desirous of having a male child with large limbs, fair complexion, with eyes like those of a lion (full of vigor), pure, and with good mental disposition should, after her menstrual period, first take a purificatory bath, then be given a light porridge of well cleaned white barley grains duly sweetened by adding honey and ghee, diluted in the milk of a white cow having a white calf, in a utensil made of silver or bronze, regularly in the morning and evening for a week.
Line 180: Line 216:  
</div>
 
</div>
 
==== Rituals at the end of the week  ====
 
==== Rituals at the end of the week  ====
 +
<div class="mw-collapsible mw-collapsed">
 
 
तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्यचोदकेन, वेदीमस्मिन् स्थापयेत्|  
+
तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्यचोदकेन, वेदीमस्मिन् स्थापयेत्| <br />
तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वाऽप्यजिन उपविशेद् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा,वैश्यप्रयुक्तस्तु रौरवे बास्ते वा|  
+
तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वाऽप्यजिन उपविशेद् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा,वैश्यप्रयुक्तस्तु रौरवे बास्ते वा| <br />
तत्रोपविष्टः पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशैः परिस्तीर्य, परिधिभिश्च परिधाय,लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिरुपकिरेत्|  
+
तत्रोपविष्टः पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशैः परिस्तीर्य, परिधिभिश्च परिधाय,लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिरुपकिरेत्| <br />
तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत्||१०||  
+
तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत्||१०|| <br />
 +
<div class="mw-collapsible-content">
   −
tata r̥tvik prāguttarasyāṁ diśyagārasya prāgpravaṇamudakpravaṇaṁ vā pradēśamabhisamīkṣya,gōmayōdakābhyāṁ sthaṇḍilamupalipya, prōkṣya cōdakēna, vēdīmasmin sthāpayēt|  
+
tata r̥tvik prāguttarasyāṁ diśyagārasya prāgpravaṇamudakpravaṇaṁ vā pradēśamabhisamīkṣya,gōmayōdakābhyāṁ sthaṇḍilamupalipya, prōkṣya cōdakēna, vēdīmasmin sthāpayēt| <br />
tāṁ paścimēnāhatavastrasañcayē śvētārṣabhē vā'pyajina upaviśēd brāhmaṇaprayuktaḥ,rājanyaprayuktastu vaiyāghrē carmaṇyānaḍuhē vā, vaiśyaprayuktastu rauravē bāstē vā|  
+
tāṁ paścimēnāhatavastrasañcayē śvētārṣabhē vā'pyajina upaviśēd brāhmaṇaprayuktaḥ,rājanyaprayuktastu vaiyāghrē carmaṇyānaḍuhē vā, vaiśyaprayuktastu rauravē bāstē vā| <br />
tatrōpaviṣṭaḥ pālāśībhiraiṅgudībhiraudumbarībhirmādhūkībhirvā samidbhiragnimupasamādhāya, kuśaiḥparistīrya, paridhibhiśca paridhāya, lājaiḥ śuklābhiśca gandhavatībhiḥ sumanōbhirupakirēt|  
+
tatrōpaviṣṭaḥ pālāśībhiraiṅgudībhiraudumbarībhirmādhūkībhirvā samidbhiragnimupasamādhāya, kuśaiḥparistīrya, paridhibhiśca paridhāya, lājaiḥ śuklābhiśca gandhavatībhiḥ sumanōbhirupakirēt| <br />
tatra praṇīyōdapātraṁ pavitrapūtamupasaṁskr̥tya sarpirājyārthaṁ yathōktavarṇānājānēyādīn samantataḥsthāpayēt||10||  
+
tatra praṇīyōdapātraṁ pavitrapūtamupasaṁskr̥tya sarpirājyārthaṁ yathōktavarṇānājānēyādīn samantataḥsthāpayēt||10|| <br />
 +
 
 +
tata Rutvik prAguttarasyAM dishyagArasya prAgpravaNamudakpravaNaM vA pradeshamabhisamIkShya,gomayodakAbhyAM sthaNDilamupalipya, prokShya codakena, vedImasmin sthApayet| <br />
 +
tAM pashcimenAhatavastrasa~jcaye shvetArShabhe vA~apyajina upavished brAhmaNaprayuktaH,rAjanyaprayuktastu vaiyAghre carmaNyAnaDuhe vA, vaishyaprayuktastu raurave bAste vA| <br />
 +
tatropaviShTaH pAlAshIbhirai~ggudIbhiraudumbarIbhirmAdhUkIbhirvA samidbhiragnimupasamAdhAya,kushaiH paristIrya, paridhibhishca paridhAya, lAjaiH shuklAbhishca gandhavatIbhiH sumanobhirupakiret| <br />
 +
tatra praNIyodapAtraM pavitrapUtamupasaMskRutya sarpirAjyArthaM yathoktavarNAnAjAneyAdInsamantataH sthApayet||10|| <br />
 +
</div></div>
   −
tata Rutvik prAguttarasyAM dishyagArasya prAgpravaNamudakpravaNaM vA pradeshamabhisamIkShya,gomayodakAbhyAM sthaNDilamupalipya, prokShya codakena, vedImasmin sthApayet|
  −
tAM pashcimenAhatavastrasa~jcaye shvetArShabhe vA~apyajina upavished brAhmaNaprayuktaH,rAjanyaprayuktastu vaiyAghre carmaNyAnaDuhe vA, vaishyaprayuktastu raurave bAste vA|
  −
tatropaviShTaH pAlAshIbhirai~ggudIbhiraudumbarIbhirmAdhUkIbhirvA samidbhiragnimupasamAdhAya,kushaiH paristIrya, paridhibhishca paridhAya, lAjaiH shuklAbhishca gandhavatIbhiH sumanobhirupakiret|
  −
tatra praNIyodapAtraM pavitrapUtamupasaMskRutya sarpirAjyArthaM yathoktavarNAnAjAneyAdInsamantataH sthApayet||10||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
At the end of one week, a priest should select a place on the north side of the house, having a downward slope towards the east or the north. The selected place/ground should be duly smeared with cowdung and water. After sprinkling the place with water, he should prepare and fix the altar.
 
At the end of one week, a priest should select a place on the north side of the house, having a downward slope towards the east or the north. The selected place/ground should be duly smeared with cowdung and water. After sprinkling the place with water, he should prepare and fix the altar.
Line 203: Line 243:  
</div>
 
</div>
 
==== Additional rituals before cohabiting ====
 
==== Additional rituals before cohabiting ====
 +
<div class="mw-collapsible mw-collapsed">
   −
ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना| ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् ‘विष्णुर्योनिंकल्पयतु’ इत्यनयर्चा|  
+
ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना| <br />
ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथाम्नायम्|  
+
ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् ‘विष्णुर्योनिंकल्पयतु’ इत्यनयर्चा| <br />
मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति|  
+
ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथाम्नायम्| <br />
ततः समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् सह भर्त्रा|  
+
मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति| <br />
ततो [१] ब्राह्मणान् स्वस्ति वाचयित्वाऽऽज्यशेषं [२] प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री; न चोच्छिष्टमवशेषयेत्|  
+
ततः समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् सह भर्त्रा| <br />
ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां [३] , तथेष्टपुत्रं जनयेताम्||११||  
+
ततो [१] ब्राह्मणान् स्वस्ति वाचयित्वाऽऽज्यशेषं [२] प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री; न चोच्छिष्टमवशेषयेत्| <br />
 +
ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां [३] , तथेष्टपुत्रं जनयेताम्||११|| <br />
 +
<div class="mw-collapsible-content">
   −
tataḥ putrakāmā paścimatō'gniṁ dakṣiṇatō brāhmaṇamupaviśyānvālabhēta saha bhartrā yathēṣṭaṁputramāśāsānā|  
+
tataḥ putrakāmā paścimatō'gniṁ dakṣiṇatō brāhmaṇamupaviśyānvālabhēta saha bhartrā yathēṣṭaṁputramāśāsānā| <br />
tatastasyā āśāsānāyā r̥tvik prajāpatimabhinirdiśya yōnau tasyāḥ kāmaparipūraṇārthaṁ kāmyāmiṣṭiṁnirvartayēd ‘viṣṇuryōniṁ kalpayatu’ ityanayarcā|  
+
tatastasyā āśāsānāyā r̥tvik prajāpatimabhinirdiśya yōnau tasyāḥ kāmaparipūraṇārthaṁ kāmyāmiṣṭiṁnirvartayēd ‘viṣṇuryōniṁ kalpayatu’ ityanayarcā| <br />
tataścaivājyēna sthālīpākamabhighārya trirjuhuyādyathāmnāyam|  
+
tataścaivājyēna sthālīpākamabhighārya trirjuhuyādyathāmnāyam| <br />
mantrōpamantritamudapātraṁ tasyai dadyāt sarvōdakārthān kuruṣvēti|  
+
mantrōpamantritamudapātraṁ tasyai dadyāt sarvōdakārthān kuruṣvēti| <br />
tataḥ samāptē karmaṇi pūrvaṁ dakṣiṇapādamabhiharantī pradakṣiṇamagnimanuparikrāmēt saha bhartrā|  
+
tataḥ samāptē karmaṇi pūrvaṁ dakṣiṇapādamabhiharantī pradakṣiṇamagnimanuparikrāmēt saha bhartrā| <br />
tatō [1] brāhmaṇān svasti vācayitvā''jyaśēṣaṁ [2] prāśnīyāt pūrvaṁ pumān, paścāt strī; nacōcchiṣṭamavaśēṣayēt|  
+
tatō [1] brāhmaṇān svasti vācayitvā''jyaśēṣaṁ [2] prāśnīyāt pūrvaṁ pumān, paścāt strī; nacōcchiṣṭamavaśēṣayēt| <br />
tatastau saha saṁvasēyātāmaṣṭarātraṁ, tathāvidhaparicchadāvēva ca syātāṁ [3] , tathēṣṭaputraṁjanayētām||11||  
+
tatastau saha saṁvasēyātāmaṣṭarātraṁ, tathāvidhaparicchadāvēva ca syātāṁ [3] , tathēṣṭaputraṁjanayētām||11|| <br />
 +
 
 +
tataH putrakAmA pashcimato~agniM dakShiNato brAhmaNamupavishyAnvAlabheta saha bhartrAyatheShTaM putramAshAsAnA| <br />
 +
tatastasyA AshAsAnAyA Rutvik prajApatimabhinirdishya yonau tasyAH kAmaparipUraNArthaMkAmyAmiShTiM nirvartayed ‘viShNuryoniM kalpayatu’ ityanayarcA| <br />
 +
tatashcaivAjyena sthAlIpAkamabhighArya trirjuhuyAdyathAmnAyam| <br />
 +
mantropamantritamudapAtraM tasyai dadyAt sarvodakArthAn kuruShveti| <br />
 +
tataH samApte karmaNi pUrvaM dakShiNapAdamabhiharantI pradakShiNamagnimanuparikrAmet sahabhartrA| <br />
 +
tato [1] brAhmaNAn svasti vAcayitvA~a~ajyasheShaM [2] prAshnIyAt pUrvaM pumAn, pashcAt strI; nacocchiShTamavasheShayet| <br />
 +
tatastau saha saMvaseyAtAmaShTarAtraM, tathAvidhaparicchadAveva ca syAtAM [3] , tatheShTaputraMjanayetAm||11||<br />
 +
</div></div>
   −
tataH putrakAmA pashcimato~agniM dakShiNato brAhmaNamupavishyAnvAlabheta saha bhartrAyatheShTaM putramAshAsAnA|
  −
tatastasyA AshAsAnAyA Rutvik prajApatimabhinirdishya yonau tasyAH kAmaparipUraNArthaMkAmyAmiShTiM nirvartayed ‘viShNuryoniM kalpayatu’ ityanayarcA|
  −
tatashcaivAjyena sthAlIpAkamabhighArya trirjuhuyAdyathAmnAyam|
  −
mantropamantritamudapAtraM tasyai dadyAt sarvodakArthAn kuruShveti|
  −
tataH samApte karmaNi pUrvaM dakShiNapAdamabhiharantI pradakShiNamagnimanuparikrAmet sahabhartrA|
  −
tato [1] brAhmaNAn svasti vAcayitvA~a~ajyasheShaM [2] prAshnIyAt pUrvaM pumAn, pashcAt strI; nacocchiShTamavasheShayet|
  −
tatastau saha saMvaseyAtAmaShTarAtraM, tathAvidhaparicchadAveva ca syAtAM [3] , tatheShTaputraMjanayetAm||11||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thereafter the woman, desirous of progeny, should sit with her husband on the west side of the altar, while the priest should sit to the south, and together they should perform the holy oblation to fire expressing their longing for a progeny. Then, the priest, addressing the God of procreation (Prajapati) for the fulfilment of her desire in her womb, should perform the ‘boon bestowing rite’, by chanting the said hymn ‘May Visnu bless the womb and make it fertile’. Then, the priest should prepare a bolus of cooked rice in an earthen pot by mixing the oblation with ghee, offering it to the holy fire thrice according to the prescribed methods. He should then give the sanctified pot of water to the woman to be used for all her purposes.  
 
Thereafter the woman, desirous of progeny, should sit with her husband on the west side of the altar, while the priest should sit to the south, and together they should perform the holy oblation to fire expressing their longing for a progeny. Then, the priest, addressing the God of procreation (Prajapati) for the fulfilment of her desire in her womb, should perform the ‘boon bestowing rite’, by chanting the said hymn ‘May Visnu bless the womb and make it fertile’. Then, the priest should prepare a bolus of cooked rice in an earthen pot by mixing the oblation with ghee, offering it to the holy fire thrice according to the prescribed methods. He should then give the sanctified pot of water to the woman to be used for all her purposes.  
Line 231: Line 276:  
On the completion of the rite, she should, placing her right foot first, walk around the fire keeping to her right and accompanied by her husband. Then, after taking the the blessing of the ''brahmanas'', the couple should consume the remains of the sacrificial ghee - first the husband and then the wife - taking care not to leave any leftovers. On completion of this ritual, they shall cohabit for a period of eight nights, wearing the dress etc., as prescribed earlier. In this manner they will be able to beget a progeny, as desired. [11]
 
On the completion of the rite, she should, placing her right foot first, walk around the fire keeping to her right and accompanied by her husband. Then, after taking the the blessing of the ''brahmanas'', the couple should consume the remains of the sacrificial ghee - first the husband and then the wife - taking care not to leave any leftovers. On completion of this ritual, they shall cohabit for a period of eight nights, wearing the dress etc., as prescribed earlier. In this manner they will be able to beget a progeny, as desired. [11]
 
</div>
 
</div>
या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तंतेजस्विनमात्मवन्तम्; एष एवानयोरपि होमविधिः|
+
<div class="mw-collapsible mw-collapsed">
किन्तु परिबर्हो वर्णवर्जं स्यात्|
  −
पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिबर्होऽन्यः कार्यः स्यात्||१२||
     −
yā tu strī śyāmaṁ lōhitākṣaṁ vyūḍhōraskaṁ mahābāhuṁ ca putramāśāsīta, yā vā kr̥ṣṇaṁkr̥ṣṇamr̥dudīrghakēśaṁ śuklākṣaṁ śukladantaṁ tējasvinamātmavantam; ēṣa ēvānayōrapi hōmavidhiḥ|  
+
या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तंतेजस्विनमात्मवन्तम्; एष एवानयोरपि होमविधिः| <br />
kintu paribarhō varṇavarjaṁ syāt|  
+
किन्तु परिबर्हो वर्णवर्जं स्यात्| <br />
putravarṇānurūpastu yathāśīrēva tayōḥ paribarhō'nyaḥ kāryaḥ syāt||12||  
+
पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिबर्होऽन्यः कार्यः स्यात्||१२|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
yā tu strī śyāmaṁ lōhitākṣaṁ vyūḍhōraskaṁ mahābāhuṁ ca putramāśāsīta, yā vā kr̥ṣṇaṁkr̥ṣṇamr̥dudīrghakēśaṁ śuklākṣaṁ śukladantaṁ tējasvinamātmavantam; ēṣa ēvānayōrapi hōmavidhiḥ| <br />
 +
kintu paribarhō varṇavarjaṁ syāt| <br />
 +
putravarṇānurūpastu yathāśīrēva tayōḥ paribarhō'nyaḥ kāryaḥ syāt||12|| <br />
 +
 
 +
yA tu strI shyAmaM lohitAkShaM vyUDhoraskaM mahAbAhuM ca putramAshAsIta, yA vA kRuShNaMkRuShNamRududIrghakeshaM shuklAkShaM shukladantaM tejasvinamAtmavantam; eSha evAnayorapihomavidhiH| <br />
 +
kintu paribarho varNavarjaM syAt| <br />
 +
putravarNAnurUpastu yathAshIreva tayoH paribarho~anyaH kAryaH syAt||12||<br />
 +
</div></div>
   −
yA tu strI shyAmaM lohitAkShaM vyUDhoraskaM mahAbAhuM ca putramAshAsIta, yA vA kRuShNaMkRuShNamRududIrghakeshaM shuklAkShaM shukladantaM tejasvinamAtmavantam; eSha evAnayorapihomavidhiH|
  −
kintu paribarho varNavarjaM syAt|
  −
putravarNAnurUpastu yathAshIreva tayoH paribarho~anyaH kAryaH syAt||12||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
As regards the woman desirous of a child with sky blue complexion, red eye, broad chest and long limbs, or a woman who seeks off spring with black complexion, with black, soft and long hair, glittering white eye and teeth, radiant and self-restrained, the rituals to be followed are the same as described above. The preparations and materials required will not be of the same color but it should be made, in either case, to match the desired complexion of the child to be born, agreeable to the mother’s desire. [12]
 
As regards the woman desirous of a child with sky blue complexion, red eye, broad chest and long limbs, or a woman who seeks off spring with black complexion, with black, soft and long hair, glittering white eye and teeth, radiant and self-restrained, the rituals to be followed are the same as described above. The preparations and materials required will not be of the same color but it should be made, in either case, to match the desired complexion of the child to be born, agreeable to the mother’s desire. [12]
 
</div>
 
</div>
 
==== Rituals for those belonging to the "shudra" lineage ====
 
==== Rituals for those belonging to the "shudra" lineage ====
 +
<div class="mw-collapsible mw-collapsed">
    
शूद्रा तु नमस्कारमेव कुर्यात् (देवाग्निद्विजगुरुतपस्विसिद्धेभ्यः [४] )||१३||  
 
शूद्रा तु नमस्कारमेव कुर्यात् (देवाग्निद्विजगुरुतपस्विसिद्धेभ्यः [४] )||१३||  
 +
<div class="mw-collapsible-content">
    
śūdrā tu namaskāramēva kuryāt (dēvāgnidvijagurutapasvisiddhēbhyaḥ [4] )||13||  
 
śūdrā tu namaskāramēva kuryāt (dēvāgnidvijagurutapasvisiddhēbhyaḥ [4] )||13||  
    
shUdrA tu namaskArameva kuryAt (devAgnidvijagurutapasvisiddhebhyaH [4] )||13||
 
shUdrA tu namaskArameva kuryAt (devAgnidvijagurutapasvisiddhebhyaH [4] )||13||
 +
</div></div>
    
Those belonging to ''shudra'' lineage, the mere act of salutation/pray (to the God, holy fire, ''brahmanas'', teachers/elders/preceptors, and saints and seers) should suffice. [13]
 
Those belonging to ''shudra'' lineage, the mere act of salutation/pray (to the God, holy fire, ''brahmanas'', teachers/elders/preceptors, and saints and seers) should suffice. [13]
    
==== Advice for the mother desiring certain traits in her offspring ====
 
==== Advice for the mother desiring certain traits in her offspring ====
 +
<div class="mw-collapsible mw-collapsed">
   −
या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽनुपरिक्रामयेत्|  
+
या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽनुपरिक्रामयेत्| <br />
ततो [५] या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानांमनुष्याणामाहारविहारोपचारपरिच्छदाननुविधत्स्वेति वाच्या स्यात्|  
+
ततो [५] या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानांमनुष्याणामाहारविहारोपचारपरिच्छदाननुविधत्स्वेति वाच्या स्यात्| <br />
इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति||१४||  
+
इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति||१४|| <br />
 +
<div class="mw-collapsible-content">
   −
yā yā ca yathāvidhaṁ putramāśāsīta tasyāstasyāstāṁ tāṁ putrāśiṣamanuniśamyatāṁstāñjanapadānmanasā'nuparikrāmayēt|  
+
yā yā ca yathāvidhaṁ putramāśāsīta tasyāstasyāstāṁ tāṁ putrāśiṣamanuniśamyatāṁstāñjanapadānmanasā'nuparikrāmayēt| <br />
tatō [5] yā yā yēṣāṁ yēṣāṁ janapadānāṁ manuṣyāṇāmanurūpaṁ putramāśāsīta sā sā tēṣāṁ tēṣāṁjanapadānāṁ manuṣyāṇāmāhāravihārōpacāraparicchadānanuvidhatsvēti vācyā syāt|  
+
tatō [5] yā yā yēṣāṁ yēṣāṁ janapadānāṁ manuṣyāṇāmanurūpaṁ putramāśāsīta sā sā tēṣāṁ tēṣāṁjanapadānāṁ manuṣyāṇāmāhāravihārōpacāraparicchadānanuvidhatsvēti vācyā syāt| <br />
ityētat sarvaṁ putrāśiṣāṁ samr̥ddhikaraṁ karma vyākhyātaṁ bhavati||14||  
+
ityētat sarvaṁ putrāśiṣāṁ samr̥ddhikaraṁ karma vyākhyātaṁ bhavati||14|| <br />
 +
 
 +
yA yA ca yathAvidhaM putramAshAsIta tasyAstasyAstAM tAM putrAshiShamanunishamyatAMstA~jjanapadAnmanasA~anuparikrAmayet| <br />
 +
tato [5] yA yA yeShAM yeShAM janapadAnAM manuShyANAmanurUpaM putramAshAsIta sA sA teShAMteShAM janapadAnAM manuShyANAmAhAravihAropacAraparicchadAnanuvidhatsveti vAcyA syAt| <br />
 +
ityetat sarvaM putrAshiShAM samRuddhikaraM karma vyAkhyAtaM bhavati||14|| <br />
 +
</div></div>
   −
yA yA ca yathAvidhaM putramAshAsIta tasyAstasyAstAM tAM putrAshiShamanunishamyatAMstA~jjanapadAnmanasA~anuparikrAmayet|
  −
tato [5] yA yA yeShAM yeShAM janapadAnAM manuShyANAmanurUpaM putramAshAsIta sA sA teShAMteShAM janapadAnAM manuShyANAmAhAravihAropacAraparicchadAnanuvidhatsveti vAcyA syAt|
  −
ityetat sarvaM putrAshiShAM samRuddhikaraM karma vyAkhyAtaM bhavati||14||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
By knowing about the kind of child she desires, the woman should be advised to mentally travel to such places where people having similar dispositions live. Also, she should be advised to take diet, assume behavior, and engage in activities, attire, and social/cultural behooving such places and people.  
 
By knowing about the kind of child she desires, the woman should be advised to mentally travel to such places where people having similar dispositions live. Also, she should be advised to take diet, assume behavior, and engage in activities, attire, and social/cultural behooving such places and people.  
Line 274: Line 331:  
</div>
 
</div>
 
==== Role of ''mahabhutas'' in contributing to the complexion of the offspring  ====
 
==== Role of ''mahabhutas'' in contributing to the complexion of the offspring  ====
 +
<div class="mw-collapsible mw-collapsed">
   −
न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति|  
+
न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति| <br />
अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽवदातवर्णकरो भवति, पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायःश्यामवर्णकरः||१५||  
+
अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽवदातवर्णकरो भवति, पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायःश्यामवर्णकरः||१५|| <br />
 +
<div class="mw-collapsible-content">
   −
na khalu kēvalamētadēva karma varṇavaiśēṣyakaraṁ bhavati|  
+
na khalu kēvalamētadēva karma varṇavaiśēṣyakaraṁ bhavati| <br />
api tu tējōdhāturapyudakāntarikṣadhātuprāyō'vadātavarṇakarō bhavati, pr̥thivīvāyudhātuprāyaḥkr̥ṣṇavarṇakaraḥ, samasarvadhātuprāyaḥ śyāmavarṇakaraḥ||15||  
+
api tu tējōdhāturapyudakāntarikṣadhātuprāyō'vadātavarṇakarō bhavati, pr̥thivīvāyudhātuprāyaḥkr̥ṣṇavarṇakaraḥ, samasarvadhātuprāyaḥ śyāmavarṇakaraḥ||15|| <br />
 +
 
 +
na khalu kevalametadeva karma varNavaisheShyakaraM bhavati| <br />
 +
api tu tejodhAturapyudakAntarikShadhAtuprAyo~avadAtavarNakaro bhavati, pRuthivIvAyudhAtuprAyaHkRuShNavarNakaraH, samasarvadhAtuprAyaH shyAmavarNakaraH||15|| <br />
 +
</div></div>
   −
na khalu kevalametadeva karma varNavaisheShyakaraM bhavati|
  −
api tu tejodhAturapyudakAntarikShadhAtuprAyo~avadAtavarNakaro bhavati, pRuthivIvAyudhAtuprAyaHkRuShNavarNakaraH, samasarvadhAtuprAyaH shyAmavarNakaraH||15||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Apart from the procedures mentioned above, ''mahabhutas'' also contribute in colour and complexion of skin. It is important to note that the ''teja'' (aura) associated with ''apa'' and ''akasha mahabuta'' are responsible for fair complexion, ''prithvi'' and ''vayu'' are responsible for black, and an equilibrium of all the five ''mahabhutas'' result in ''shyamavarna'' i.e. sky-like bluish complexion. [15]
 
Apart from the procedures mentioned above, ''mahabhutas'' also contribute in colour and complexion of skin. It is important to note that the ''teja'' (aura) associated with ''apa'' and ''akasha mahabuta'' are responsible for fair complexion, ''prithvi'' and ''vayu'' are responsible for black, and an equilibrium of all the five ''mahabhutas'' result in ''shyamavarna'' i.e. sky-like bluish complexion. [15]
 
</div>
 
</div>
 
==== Factors determining the psychological disposition of the progeny ====
 
==== Factors determining the psychological disposition of the progeny ====
 +
<div class="mw-collapsible mw-collapsed">
    
सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्मसत्त्वविशेषाभ्यासश्चेति||१६||  
 
सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्मसत्त्वविशेषाभ्यासश्चेति||१६||  
 +
<div class="mw-collapsible-content">
    
sattvavaiśēṣyakarāṇi punastēṣāṁ tēṣāṁ prāṇināṁ mātāpitr̥sattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṁsvōcitaṁ ca karma sattvaviśēṣābhyāsaścēti||16||  
 
sattvavaiśēṣyakarāṇi punastēṣāṁ tēṣāṁ prāṇināṁ mātāpitr̥sattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṁsvōcitaṁ ca karma sattvaviśēṣābhyāsaścēti||16||  
    
sattvavaisheShyakarANi punasteShAM teShAM prANinAM mAtApitRusattvAnyantarvatnyAHshrutayashcAbhIkShNaM svocitaM ca karma sattvavisheShAbhyAsashceti||16||  
 
sattvavaisheShyakarANi punasteShAM teShAM prANinAM mAtApitRusattvAnyantarvatnyAHshrutayashcAbhIkShNaM svocitaM ca karma sattvavisheShAbhyAsashceti||16||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The factors that determine the psychological disposition of the progeny depends upon the various mental traits of the parents, the impressions received by the pregnant woman, and the influence of past deeds (especially, the psychological makeup of the person in his/her past life). [16]
 
The factors that determine the psychological disposition of the progeny depends upon the various mental traits of the parents, the impressions received by the pregnant woman, and the influence of past deeds (especially, the psychological makeup of the person in his/her past life). [16]
 
</div>
 
</div>
यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोर्मिश्रीभावमापन्नयोः शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेनयोनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन|  
+
<div class="mw-collapsible mw-collapsed">
यथा-निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्; यथा वाक्षीरंदध्नाऽभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत्||१७||  
+
 
 +
यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोर्मिश्रीभावमापन्नयोः शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेनयोनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन| <br />
 +
यथा-निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्; यथा वाक्षीरंदध्नाऽभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत्||१७|| <br />
 +
<div class="mw-collapsible-content">
   −
yathōktēna vidhinōpasaṁskr̥taśarīrayōḥ strīpuruṣayōrmiśrībhāvamāpannayōḥ śukraṁ śōṇitēna sahasaṁyōgaṁ samētyāvyāpannamavyāpannēna yōnāvanupahatāyāmapraduṣṭē garbhāśayēgarbhamabhinirvartayatyēkāntēna|  
+
yathōktēna vidhinōpasaṁskr̥taśarīrayōḥ strīpuruṣayōrmiśrībhāvamāpannayōḥ śukraṁ śōṇitēna sahasaṁyōgaṁ samētyāvyāpannamavyāpannēna yōnāvanupahatāyāmapraduṣṭē garbhāśayēgarbhamabhinirvartayatyēkāntēna| <br />
yathā- nirmalē vāsasi suparikalpitē rañjanaṁ samuditaguṇamupanipātādēva rāgamabhinirvartayati,tadvat; yathā vā kṣīraṁ dadhnā'bhiṣutamabhiṣavaṇādvihāya svabhāvamāpadyatē dadhibhāvaṁ, śukraṁtadvat||17||
+
yathā- nirmalē vāsasi suparikalpitē rañjanaṁ samuditaguṇamupanipātādēva rāgamabhinirvartayati,tadvat; yathā vā kṣīraṁ dadhnā'bhiṣutamabhiṣavaṇādvihāya svabhāvamāpadyatē dadhibhāvaṁ, śukraṁtadvat||17||<br />
 +
 
 +
yathoktena vidhinopasaMskRutasharIrayoH strIpuruShayormishrIbhAvamApannayoH shukraM shoNitenasaha saMyogaM sametyAvyApannamavyApannena yonAvanupahatAyAmapraduShTe garbhAshayegarbhamabhinirvartayatyekAntena| <br />
 +
yathA- nirmale vAsasi suparikalpite ra~jjanaM samuditaguNamupanipAtAdeva rAgamabhinirvartayati,tadvat; yathA vA kShIraM dadhnA~abhiShutamabhiShavaNAdvihAya svabhAvamApadyate dadhibhAvaM,shukraM tadvat||17|| <br />
 +
</div></div>
   −
yathoktena vidhinopasaMskRutasharIrayoH strIpuruShayormishrIbhAvamApannayoH shukraM shoNitenasaha saMyogaM sametyAvyApannamavyApannena yonAvanupahatAyAmapraduShTe garbhAshayegarbhamabhinirvartayatyekAntena|
  −
yathA- nirmale vAsasi suparikalpite ra~jjanaM samuditaguNamupanipAtAdeva rAgamabhinirvartayati,tadvat; yathA vA kShIraM dadhnA~abhiShutamabhiShavaNAdvihAya svabhAvamApadyate dadhibhAvaM,shukraM tadvat||17||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When a couple, whose body and mind are purified by above mentioned methods, engages in sexual intercourse, the undamaged sperm unites with the healthy ovum in a clean genital tract and the healthy uterus is home to an embryo with all the desired characters. Just as a well-washed cloth catches the colour of good dye instantly or milk, when mixed with drops of curd, transforms into curd leaving its original characters, the seeds acquire the positive attributes of the parents and the environment. [17]
 
When a couple, whose body and mind are purified by above mentioned methods, engages in sexual intercourse, the undamaged sperm unites with the healthy ovum in a clean genital tract and the healthy uterus is home to an embryo with all the desired characters. Just as a well-washed cloth catches the colour of good dye instantly or milk, when mixed with drops of curd, transforms into curd leaving its original characters, the seeds acquire the positive attributes of the parents and the environment. [17]
 
</div>
 
</div>
एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः|  
+
<div class="mw-collapsible mw-collapsed">
यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तंहेतुविभागमनुविधीयेते||१८||  
+
 
 +
एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः| <br />
 +
यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तंहेतुविभागमनुविधीयेते||१८|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
ēvamabhinirvartamānasya garbhasya strīpuruṣatvē hētuḥ pūrvamuktaḥ| <br />
 +
yathā hi bījamanupataptamuptaṁ svāṁ svāṁ prakr̥timanuvidhīyatē vrīhirvā vrīhitvaṁ yavō vā yavatvaṁtathā strīpuruṣāvapi yathōktaṁ hētuvibhāgamanuvidhīyētē||18|| <br />
 +
 
 +
evamabhinirvartamAnasya garbhasya strIpuruShatve hetuH pUrvamuktaH| <br />
 +
yathA hi bIjamanupataptamuptaM svAM svAM prakRutimanuvidhIyate vrIhirvA vrIhitvaM yavo vA yavatvaMtathA strIpuruShAvapi yathoktaM hetuvibhAgamanuvidhIyete||18|| <br />
 +
</div></div>
   −
ēvamabhinirvartamānasya garbhasya strīpuruṣatvē hētuḥ pūrvamuktaḥ|
  −
yathā hi bījamanupataptamuptaṁ svāṁ svāṁ prakr̥timanuvidhīyatē vrīhirvā vrīhitvaṁ yavō vā yavatvaṁtathā strīpuruṣāvapi yathōktaṁ hētuvibhāgamanuvidhīyētē||18||
  −
evamabhinirvartamAnasya garbhasya strIpuruShatve hetuH pUrvamuktaH|
  −
yathA hi bIjamanupataptamuptaM svAM svAM prakRutimanuvidhIyate vrIhirvA vrIhitvaM yavo vA yavatvaMtathA strIpuruShAvapi yathoktaM hetuvibhAgamanuvidhIyete||18||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Factors determining the sex of an embryo have already been explained. Just as an undamaged seed when sown reproduces its own kind, such as the paddy seed germinates into paddy and the barley seed produces barley, so too men and women beget children possessing the natural characteristics of their parents. [18]
 
Factors determining the sex of an embryo have already been explained. Just as an undamaged seed when sown reproduces its own kind, such as the paddy seed germinates into paddy and the barley seed produces barley, so too men and women beget children possessing the natural characteristics of their parents. [18]
 
</div>
 
</div>
 
==== Factors for healthy progeny ====
 
==== Factors for healthy progeny ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तयोः कर्मणा वेदोक्तेन विवर्तनमुपदिश्यते [१] प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक्|  
+
तयोः कर्मणा वेदोक्तेन विवर्तनमुपदिश्यते [१] प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक्| <br />
कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम्|  
+
कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम्| <br />
तस्मादापन्नगर्भां स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात्|  
+
तस्मादापन्नगर्भां स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात्| <br />
गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यांगौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टंवाऽप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसांश्चपुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण, पुष्येणैव च शालिपिष्टस्यपच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपनिधाय [२] दक्षिणे नासापुटे स्वयमासिञ्चेत्पिचुना|  
+
गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यांगौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टंवाऽप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसांश्चपुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण, पुष्येणैव च शालिपिष्टस्यपच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपनिधाय [२] दक्षिणे नासापुटे स्वयमासिञ्चेत्पिचुना| <br />
यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रियः पुंसवनमिष्टं तच्चानुष्ठेयम्|  
+
यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रियः पुंसवनमिष्टं तच्चानुष्ठेयम्| <br />
इति पुंसवनानि||१९||  
+
इति पुंसवनानि||१९|| <br />
 +
<div class="mw-collapsible-content">
   −
tayōḥ karmaṇā vēdōktēna vivartanamupadiśyatē [1] prāgvyaktībhāvāt prayuktēna samyak|  
+
tayōḥ karmaṇā vēdōktēna vivartanamupadiśyatē [1] prāgvyaktībhāvāt prayuktēna samyak| <br />
karmaṇāṁ hi dēśakālasampadupētānāṁ niyatamiṣṭaphalatvaṁ, tathētarēṣāmitaratvam|  
+
karmaṇāṁ hi dēśakālasampadupētānāṁ niyatamiṣṭaphalatvaṁ, tathētarēṣāmitaratvam| <br />
tasmādāpannagarbhāṁ striyamabhisamīkṣya prāgvyaktībhāvādgarbhasya puṁsavanamasyai dadyāt|  
+
tasmādāpannagarbhāṁ striyamabhisamīkṣya prāgvyaktībhāvādgarbhasya puṁsavanamasyai dadyāt| <br />
gōṣṭhē jātasya nyagrōdhasya prāguttarābhyāṁ śākhābhyāṁ śuṅgē anupahatē ādāya dvābhyāṁdhānyamāṣābhyāṁ sampadupētābhyāṁ gaurasarṣapābhyāṁ vā saha dadhni prakṣipya puṣyēṇa pibēt,tathaivāparāñjīvakarṣabhakāpāmārgasahacarakalkāṁśca yugapadēkaikaśō yathēṣṭaṁvā'pyupasaṁskr̥tya payasā, kuḍyakīṭakaṁ matsyakaṁ vōdakāñjalau prakṣipya puṣyēṇa pibēt, tathākanakamayān rājatānāyasāṁśca puruṣakānagnivarṇānaṇupramāṇān dadhni payasyudakāñjalau vāprakṣipya pibēdanavaśēṣataḥ puṣyēṇa, puṣyēṇaiva ca śālipiṣṭasya pacyamānasyōṣmāṇamupāghrāyatasyaiva ca piṣṭasyōdakasaṁsr̥ṣṭasya rasaṁ dēhalyāmupanidhāya [2] dakṣiṇē nāsāpuṭē svayamāsiñcētpicunā|  
+
gōṣṭhē jātasya nyagrōdhasya prāguttarābhyāṁ śākhābhyāṁ śuṅgē anupahatē ādāya dvābhyāṁdhānyamāṣābhyāṁ sampadupētābhyāṁ gaurasarṣapābhyāṁ vā saha dadhni prakṣipya puṣyēṇa pibēt,tathaivāparāñjīvakarṣabhakāpāmārgasahacarakalkāṁśca yugapadēkaikaśō yathēṣṭaṁvā'pyupasaṁskr̥tya payasā, kuḍyakīṭakaṁ matsyakaṁ vōdakāñjalau prakṣipya puṣyēṇa pibēt, tathākanakamayān rājatānāyasāṁśca puruṣakānagnivarṇānaṇupramāṇān dadhni payasyudakāñjalau vāprakṣipya pibēdanavaśēṣataḥ puṣyēṇa, puṣyēṇaiva ca śālipiṣṭasya pacyamānasyōṣmāṇamupāghrāyatasyaiva ca piṣṭasyōdakasaṁsr̥ṣṭasya rasaṁ dēhalyāmupanidhāya [2] dakṣiṇē nāsāpuṭē svayamāsiñcētpicunā| <br />
yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṁsavanamiṣṭaṁ taccānuṣṭhēyam|  
+
yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṁsavanamiṣṭaṁ taccānuṣṭhēyam| <br />
iti puṁsavanāni||19||  
+
iti puṁsavanāni||19|| <br />
 +
 
 +
tayoH karmaNA vedoktena vivartanamupadishyate [1] prAgvyaktIbhAvAt prayuktena samyak| <br />
 +
karmaNAM hi deshakAlasampadupetAnAM niyatamiShTaphalatvaM, tathetareShAmitaratvam| <br />
 +
tasmAdApannagarbhAM striyamabhisamIkShya prAgvyaktIbhAvAdgarbhasya puMsavanamasyai dadyAt| <br />
 +
goShThe jAtasya nyagrodhasya prAguttarAbhyAM shAkhAbhyAM shu~gge anupahate AdAya dvAbhyAMdhAnyamAShAbhyAM sampadupetAbhyAM gaurasarShapAbhyAM vA saha dadhni prakShipya puShyeNapibet, tathaivAparA~jjIvakarShabhakApAmArgasahacarakalkAMshca yugapadekaikasho yatheShTaMvA~apyupasaMskRutya payasA, kuDyakITakaM matsyakaM vodakA~jjalau prakShipya puShyeNa pibet,tathA kanakamayAn rAjatAnAyasAMshca puruShakAnagnivarNAnaNupramANAn dadhnipayasyudakA~jjalau vA prakShipya pibedanavasheShataH puShyeNa, puShyeNaiva ca shAlipiShTasyapacyamAnasyoShmANamupAghrAya tasyaiva ca piShTasyodakasaMsRuShTasya rasaMdehalyAmupanidhAya [2] dakShiNe nAsApuTe svayamAsi~jcet picunA| <br />
 +
yaccAnyadapi brAhmaNA brUyurAptA vA striyaH puMsavanamiShTaM taccAnuShTheyam| <br />
 +
iti puMsavanAni||19|| <br />
 +
</div></div>
   −
tayoH karmaNA vedoktena vivartanamupadishyate [1] prAgvyaktIbhAvAt prayuktena samyak|
  −
karmaNAM hi deshakAlasampadupetAnAM niyatamiShTaphalatvaM, tathetareShAmitaratvam|
  −
tasmAdApannagarbhAM striyamabhisamIkShya prAgvyaktIbhAvAdgarbhasya puMsavanamasyai dadyAt|
  −
goShThe jAtasya nyagrodhasya prAguttarAbhyAM shAkhAbhyAM shu~gge anupahate AdAya dvAbhyAMdhAnyamAShAbhyAM sampadupetAbhyAM gaurasarShapAbhyAM vA saha dadhni prakShipya puShyeNapibet, tathaivAparA~jjIvakarShabhakApAmArgasahacarakalkAMshca yugapadekaikasho yatheShTaMvA~apyupasaMskRutya payasA, kuDyakITakaM matsyakaM vodakA~jjalau prakShipya puShyeNa pibet,tathA kanakamayAn rAjatAnAyasAMshca puruShakAnagnivarNAnaNupramANAn dadhnipayasyudakA~jjalau vA prakShipya pibedanavasheShataH puShyeNa, puShyeNaiva ca shAlipiShTasyapacyamAnasyoShmANamupAghrAya tasyaiva ca piShTasyodakasaMsRuShTasya rasaMdehalyAmupanidhAya [2] dakShiNe nAsApuTe svayamAsi~jcet picunA|
  −
yaccAnyadapi brAhmaNA brUyurAptA vA striyaH puMsavanamiShTaM taccAnuShTheyam|
  −
iti puMsavanAni||19||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
This verse lays down procedures mentioned in Vedic scriptures that, if administered correctly, could change the sex of an offspring even before its birth. When applied in the best of places and time, these procedures bear the desired fruit invariably always. Therefore, after examining the woman who has conceived recently, before the signs of gestation become apparent, (the physician) should administer ''pumsavana'' (procedures to beget a healthy offspring) on her.
 
This verse lays down procedures mentioned in Vedic scriptures that, if administered correctly, could change the sex of an offspring even before its birth. When applied in the best of places and time, these procedures bear the desired fruit invariably always. Therefore, after examining the woman who has conceived recently, before the signs of gestation become apparent, (the physician) should administer ''pumsavana'' (procedures to beget a healthy offspring) on her.
Line 351: Line 431:     
==== Measures for the preservation of the embryo ====
 
==== Measures for the preservation of the embryo ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्यामः
+
अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्यामः <br />
ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्याऽमोघाऽव्यथा शिवाऽरिष्टा वाट्यपुष्पीविष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्,एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च ताः [१] समालभेत|  
+
ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्याऽमोघाऽव्यथा शिवाऽरिष्टा वाट्यपुष्पीविष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्,एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च ताः [१] समालभेत| <br />
तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः|  
+
तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः| <br />
इति गर्भस्थापनानि व्याख्यातानि भवन्ति||२०||  
+
इति गर्भस्थापनानि व्याख्यातानि भवन्ति||२०|| <br />
 +
<div class="mw-collapsible-content">
   −
ata ūrdhvaṁ garbhasthāpanāni vyākhyāsyāmaḥ- aindrī brāhmī śatavīryā sahasravīryā'mōghā'vyathāśivā'riṣṭā vāṭyapuṣpī viṣvaksēnakāntā cētyāsāmōṣadhīnāṁ śirasā dakṣiṇēna vā pāṇinā dhāraṇaṁ,ētābhiścaiva siddhasya payasaḥ sarpiṣō vā pānam, ētābhiścaiva puṣyē puṣyē snānaṁ, sadā ca tāḥ [1]samālabhēta|  
+
ata ūrdhvaṁ garbhasthāpanāni vyākhyāsyāmaḥ- aindrī brāhmī śatavīryā sahasravīryā'mōghā'vyathāśivā'riṣṭā vāṭyapuṣpī viṣvaksēnakāntā cētyāsāmōṣadhīnāṁ śirasā dakṣiṇēna vā pāṇinā dhāraṇaṁ,ētābhiścaiva siddhasya payasaḥ sarpiṣō vā pānam, ētābhiścaiva puṣyē puṣyē snānaṁ, sadā ca tāḥ [1]samālabhēta| <br />
tathā sarvāsāṁ jīvanīyōktānāmōṣadhīnāṁ sadōpayōgastaistairupayōgavidhibhiḥ|  
+
tathā sarvāsāṁ jīvanīyōktānāmōṣadhīnāṁ sadōpayōgastaistairupayōgavidhibhiḥ| <br />
iti garbhasthāpanāni vyākhyātāni bhavanti||20||  
+
iti garbhasthāpanāni vyākhyātāni bhavanti||20|| <br />
 +
 
 +
ata UrdhvaM garbhasthApanAni vyAkhyAsyAmaH- aindrI brAhmI shatavIryAsahasravIryA~amoghA~avyathA shivA~ariShTA vATyapuShpI viShvaksenakAntA cetyAsAmoShadhInAMshirasA dakShiNena vA pANinA dhAraNaM, etAbhishcaiva siddhasya payasaH sarpiSho vA pAnam,etAbhishcaiva puShye puShye snAnaM, sadA ca tAH [1] samAlabheta| <br />
 +
tathA sarvAsAM jIvanIyoktAnAmoShadhInAM sadopayogastaistairupayogavidhibhiH| <br />
 +
iti garbhasthApanAni vyAkhyAtAni bhavanti||20|| <br />
 +
</div></div>
   −
ata UrdhvaM garbhasthApanAni vyAkhyAsyAmaH- aindrI brAhmI shatavIryAsahasravIryA~amoghA~avyathA shivA~ariShTA vATyapuShpI viShvaksenakAntA cetyAsAmoShadhInAMshirasA dakShiNena vA pANinA dhAraNaM, etAbhishcaiva siddhasya payasaH sarpiSho vA pAnam,etAbhishcaiva puShye puShye snAnaM, sadA ca tAH [1] samAlabheta|
  −
tathA sarvAsAM jIvanIyoktAnAmoShadhInAM sadopayogastaistairupayogavidhibhiH|
  −
iti garbhasthApanAni vyAkhyAtAni bhavanti||20||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
From this verse onwards, measures for the preservation of embryo (''garbha'') have been explained. Some of these rituals or practices require the pregnant woman to wear herbs, such as ''aindri'' (Citrulluscolocynthis Schrad – Gorakshakarkati), ''brahmi'' (Bacopamonnieri Pennel), ''satavirya'' (Cynodon doctylon Pers), ''sahasravirya'' (a variety of ''durva'' - cynodon species, also known as ''durvadwaya''), ''amogha'' (''patala'' – Stereospermumsuaveolens DC), ''avyatha'' (''guduchi'' – Tinospora cordifolia Miers), ''shiva''(''haritaki'' – Terminaliachebula Linn), ''arishta'' (katukarohini – Piccrorhizakurroa Royle ex Benth), ''vatyapushpi'' (Pitabala – Sidacordifolia Linn), and ''vishwaksenakanta'' (''priyangu'' – Callicarpa macrophylla Vahl.),on her head or her right hand. Or she may drink milk or ghee processed with the above mentioned herbs, or bathe at every occasion of ''pushyanakshatra'' with water boiled using these herbs, and she should keep these herbs readily available always. Similarly, the regular use of all of the ''jivaniya'' class of herbs (life promoter group of herbs) in the (above) prescribed manner is also beneficial. Thus, the procedures for stabilization of embryo (''garbha'') have been described in this verse. [20]
 
From this verse onwards, measures for the preservation of embryo (''garbha'') have been explained. Some of these rituals or practices require the pregnant woman to wear herbs, such as ''aindri'' (Citrulluscolocynthis Schrad – Gorakshakarkati), ''brahmi'' (Bacopamonnieri Pennel), ''satavirya'' (Cynodon doctylon Pers), ''sahasravirya'' (a variety of ''durva'' - cynodon species, also known as ''durvadwaya''), ''amogha'' (''patala'' – Stereospermumsuaveolens DC), ''avyatha'' (''guduchi'' – Tinospora cordifolia Miers), ''shiva''(''haritaki'' – Terminaliachebula Linn), ''arishta'' (katukarohini – Piccrorhizakurroa Royle ex Benth), ''vatyapushpi'' (Pitabala – Sidacordifolia Linn), and ''vishwaksenakanta'' (''priyangu'' – Callicarpa macrophylla Vahl.),on her head or her right hand. Or she may drink milk or ghee processed with the above mentioned herbs, or bathe at every occasion of ''pushyanakshatra'' with water boiled using these herbs, and she should keep these herbs readily available always. Similarly, the regular use of all of the ''jivaniya'' class of herbs (life promoter group of herbs) in the (above) prescribed manner is also beneficial. Thus, the procedures for stabilization of embryo (''garbha'') have been described in this verse. [20]
 
</div>
 
</div>
 
==== Factors that could damage or destroy the embryo ====
 
==== Factors that could damage or destroy the embryo ====
 +
<div class="mw-collapsible mw-collapsed">
    
गर्भोपघातकरास्त्विमे भावा भवन्ति; तद्यथा
 
गर्भोपघातकरास्त्विमे भावा भवन्ति; तद्यथा
उत्कटविषमकठिनासनसेविन्या [१] वातमूत्रपुरीषवेगानुपरुन्धत्यादारुणानुचितव्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्याः प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षेः, अकाले वा स्रंसते,शोषी वा भवति; तथाऽभिघातप्रपीडनैः श्वभ्रकूपप्रपातदेशावलोकनैर्वाऽभीक्ष्णं मातुः प्रपतत्यकालेगर्भः,तथाऽतिमात्रसङ्क्षोभिभिर्यानैर्यानेन, अप्रियातिमात्रश्रवणैर्वा|  
+
उत्कटविषमकठिनासनसेविन्या [१] वातमूत्रपुरीषवेगानुपरुन्धत्यादारुणानुचितव्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्याः प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षेः, अकाले वा स्रंसते,शोषी वा भवति; तथाऽभिघातप्रपीडनैः श्वभ्रकूपप्रपातदेशावलोकनैर्वाऽभीक्ष्णं मातुः प्रपतत्यकालेगर्भः,तथाऽतिमात्रसङ्क्षोभिभिर्यानैर्यानेन, अप्रियातिमात्रश्रवणैर्वा| <br />
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तञ्चारिणी चोन्मत्तं जनयति,अपस्मारिणं पुनः कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, अभिध्यात्री [२]परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेना त्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा स्वप्ननित्यातन्द्रालुमबुधमल्पाग्निं वा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, गोधामांसप्राया [३] शार्करिणमश्मरिणंशनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्याप्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा,कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायनित्या श्यावमानाहिनमुदावर्तिनं वा,यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमानाऽन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति|  
+
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तञ्चारिणी चोन्मत्तं जनयति,अपस्मारिणं पुनः कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, अभिध्यात्री [२]परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेना त्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा स्वप्ननित्यातन्द्रालुमबुधमल्पाग्निं वा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, गोधामांसप्राया [३] शार्करिणमश्मरिणंशनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्याप्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा,कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायनित्या श्यावमानाहिनमुदावर्तिनं वा,यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमानाऽन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति| <br />
पितृजास्तु शुक्रदोषा मातृजैरपचारैर्व्याख्याताः|  
+
पितृजास्तु शुक्रदोषा मातृजैरपचारैर्व्याख्याताः| <br />
इति गर्भोपघातकरा भावा भवन्त्युक्ताः [४] |  
+
इति गर्भोपघातकरा भावा भवन्त्युक्ताः [४] | <br />
तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती स्त्री विशेषेण वर्जयेत्|  
+
तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती स्त्री विशेषेण वर्जयेत्| <br />
साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति||२१||  
+
साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति||२१|| <br />
 +
<div class="mw-collapsible-content">
   −
garbhōpaghātakarāstvimē bhāvā bhavanti; tadyathā- utkaṭaviṣamakaṭhināsanasēvinyā [1]vātamūtrapurīṣavēgānuparundhatyā dāruṇānucitavyāyāmasēvinyāstīkṣṇōṣṇātimātrasēvinyāḥpramitāśanasēvinyā garbhō mriyatē'ntaḥ kukṣēḥ, akālē vā sraṁsatē, śōṣī vā bhavati;tathā'bhighātaprapīḍanaiḥ śvabhrakūpaprapātadēśāvalōkanairvā'bhīkṣṇaṁ mātuḥprapatatyakālēgarbhaḥ, tathā'timātrasaṅkṣōbhibhiryānairyānēna, apriyātimātraśravaṇairvā|  
+
garbhōpaghātakarāstvimē bhāvā bhavanti; tadyathā- utkaṭaviṣamakaṭhināsanasēvinyā [1]vātamūtrapurīṣavēgānuparundhatyā dāruṇānucitavyāyāmasēvinyāstīkṣṇōṣṇātimātrasēvinyāḥpramitāśanasēvinyā garbhō mriyatē'ntaḥ kukṣēḥ, akālē vā sraṁsatē, śōṣī vā bhavati;tathā'bhighātaprapīḍanaiḥ śvabhrakūpaprapātadēśāvalōkanairvā'bhīkṣṇaṁ mātuḥprapatatyakālēgarbhaḥ, tathā'timātrasaṅkṣōbhibhiryānairyānēna, apriyātimātraśravaṇairvā| <br />
pratatōttānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuvēṣṭayati, vivr̥taśāyinī naktañcāriṇīcōnmattaṁ janayati, apasmāriṇaṁ punaḥ kalikalahaśīlā, vyavāyaśīlā durvapuṣamahrīkaṁ straiṇaṁ vā,śōkanityā bhītamapacitamalpāyuṣaṁ vā, abhidhyātrī [2] parōpatāpinamīrṣyuṁ straiṇaṁ vā, stēnātvāyāsabahulamatidrōhiṇamakarmaśīlaṁ vā, amarṣiṇī caṇḍamaupadhikamasūyakaṁ vā svapnanityātandrālumabudhamalpāgniṁ vā, madyanityā pipāsālumalpasmr̥timanavasthitacittaṁ vā,gōdhāmāṁsaprāyā [3] śārkariṇamaśmariṇaṁ śanairmēhiṇaṁ vā, varāhamāṁsaprāyā raktākṣaṁkrathanamatiparuṣarōmāṇaṁ vā, matsyamāṁsanityā ciranimēṣaṁ stabdhākṣaṁ vā, madhuranityāpramēhiṇaṁ mūkamatisthūlaṁ vā, amlanityā raktapittinaṁ tvagakṣirōgiṇaṁ vā, lavaṇanityāśīghravalīpalitaṁ khālityarōgiṇaṁ vā, kaṭukanityā durbalamalpaśukramanapatyaṁ vā, tiktanityāśōṣiṇamabalamanupacitaṁ vā, kaṣāyanityā śyāvamānāhinamudāvartinaṁ vā, yadyacca yasya yasyavyādhērnidānamuktaṁ tattadāsēvamānā'ntarvatnī tannimittavikārabahulamapatyaṁ janayati|  
+
pratatōttānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuvēṣṭayati, vivr̥taśāyinī naktañcāriṇīcōnmattaṁ janayati, apasmāriṇaṁ punaḥ kalikalahaśīlā, vyavāyaśīlā durvapuṣamahrīkaṁ straiṇaṁ vā,śōkanityā bhītamapacitamalpāyuṣaṁ vā, abhidhyātrī [2] parōpatāpinamīrṣyuṁ straiṇaṁ vā, stēnātvāyāsabahulamatidrōhiṇamakarmaśīlaṁ vā, amarṣiṇī caṇḍamaupadhikamasūyakaṁ vā svapnanityātandrālumabudhamalpāgniṁ vā, madyanityā pipāsālumalpasmr̥timanavasthitacittaṁ vā,gōdhāmāṁsaprāyā [3] śārkariṇamaśmariṇaṁ śanairmēhiṇaṁ vā, varāhamāṁsaprāyā raktākṣaṁkrathanamatiparuṣarōmāṇaṁ vā, matsyamāṁsanityā ciranimēṣaṁ stabdhākṣaṁ vā, madhuranityāpramēhiṇaṁ mūkamatisthūlaṁ vā, amlanityā raktapittinaṁ tvagakṣirōgiṇaṁ vā, lavaṇanityāśīghravalīpalitaṁ khālityarōgiṇaṁ vā, kaṭukanityā durbalamalpaśukramanapatyaṁ vā, tiktanityāśōṣiṇamabalamanupacitaṁ vā, kaṣāyanityā śyāvamānāhinamudāvartinaṁ vā, yadyacca yasya yasyavyādhērnidānamuktaṁ tattadāsēvamānā'ntarvatnī tannimittavikārabahulamapatyaṁ janayati| <br />
pitr̥jāstu śukradōṣā mātr̥jairapacārairvyākhyātāḥ|  
+
pitr̥jāstu śukradōṣā mātr̥jairapacārairvyākhyātāḥ| <br />
iti garbhōpaghātakarā bhāvā bhavantyuktāḥ [4] |  
+
iti garbhōpaghātakarā bhāvā bhavantyuktāḥ [4] | <br />
tasmādahitānāhāravihārān prajāsampadamicchantī strī viśēṣēṇa varjayēt|  
+
tasmādahitānāhāravihārān prajāsampadamicchantī strī viśēṣēṇa varjayēt| <br />
sādhvācārā cātmānamupacarēddhitābhyāmāhāravihārābhyāmiti||21||  
+
sādhvācārā cātmānamupacarēddhitābhyāmāhāravihārābhyāmiti||21|| <br />
 +
 
 +
garbhopaghAtakarAstvime bhAvA bhavanti; tadyathA- utkaTaviShamakaThinAsanasevinyA [1]vAtamUtrapurIShavegAnuparundhatyA dAruNAnucitavyAyAmasevinyAstIkShNoShNAtimAtrasevinyAHpramitAshanasevinyA garbho mriyate~antaH kukSheH, akAle vA sraMsate, shoShI vA bhavati;tathA~abhighAtaprapIDanaiH shvabhrakUpaprapAtadeshAvalokanairvA~abhIkShNaM mAtuHprapatatyakAlegarbhaH, tathA~atimAtrasa~gkShobhibhiryAnairyAnena, apriyAtimAtrashravaNairvA| <br />
 +
pratatottAnashAyinyAH punargarbhasya nAbhyAshrayA nADI kaNThamanuveShTayati, vivRutashAyinInakta~jcAriNI conmattaM janayati, apasmAriNaM punaH kalikalahashIlA, vyavAyashIlAdurvapuShamahrIkaM straiNaM vA, shokanityA bhItamapacitamalpAyuShaM vA, abhidhyAtrI [2]paropatApinamIrShyuM straiNaM vA, stenA tvAyAsabahulamatidrohiNamakarmashIlaM vA, amarShiNIcaNDamaupadhikamasUyakaM vA svapnanityA tandrAlumabudhamalpAgniM vA, madyanityApipAsAlumalpasmRutimanavasthitacittaM vA, godhAmAMsaprAyA [3] shArkariNamashmariNaMshanairmehiNaM vA, varAhamAMsaprAyA raktAkShaM krathanamatiparuSharomANaM vA,matsyamAMsanityA ciranimeShaM stabdhAkShaM vA, madhuranityA pramehiNaM mUkamatisthUlaM vA,amlanityA raktapittinaM tvagakShirogiNaM vA, lavaNanityA shIghravalIpalitaM khAlityarogiNaM vA,kaTukanityA durbalamalpashukramanapatyaM vA, tiktanityA shoShiNamabalamanupacitaM vA,kaShAyanityA shyAvamAnAhinamudAvartinaM vA, yadyacca yasya yasya vyAdhernidAnamuktaMtattadAsevamAnA~antarvatnI tannimittavikArabahulamapatyaM janayati| <br />
 +
pitRujAstu shukradoShA mAtRujairapacArairvyAkhyAtAH| <br />
 +
iti garbhopaghAtakarA bhAvA bhavantyuktAH [4] | <br />
 +
tasmAdahitAnAhAravihArAn prajAsampadamicchantI strI visheSheNa varjayet| <br />
 +
sAdhvAcArA cAtmAnamupacareddhitAbhyAmAhAravihArAbhyAmiti||21|| <br />
 +
</div></div>
   −
garbhopaghAtakarAstvime bhAvA bhavanti; tadyathA- utkaTaviShamakaThinAsanasevinyA [1]vAtamUtrapurIShavegAnuparundhatyA dAruNAnucitavyAyAmasevinyAstIkShNoShNAtimAtrasevinyAHpramitAshanasevinyA garbho mriyate~antaH kukSheH, akAle vA sraMsate, shoShI vA bhavati;tathA~abhighAtaprapIDanaiH shvabhrakUpaprapAtadeshAvalokanairvA~abhIkShNaM mAtuHprapatatyakAlegarbhaH, tathA~atimAtrasa~gkShobhibhiryAnairyAnena, apriyAtimAtrashravaNairvA|
  −
pratatottAnashAyinyAH punargarbhasya nAbhyAshrayA nADI kaNThamanuveShTayati, vivRutashAyinInakta~jcAriNI conmattaM janayati, apasmAriNaM punaH kalikalahashIlA, vyavAyashIlAdurvapuShamahrIkaM straiNaM vA, shokanityA bhItamapacitamalpAyuShaM vA, abhidhyAtrI [2]paropatApinamIrShyuM straiNaM vA, stenA tvAyAsabahulamatidrohiNamakarmashIlaM vA, amarShiNIcaNDamaupadhikamasUyakaM vA svapnanityA tandrAlumabudhamalpAgniM vA, madyanityApipAsAlumalpasmRutimanavasthitacittaM vA, godhAmAMsaprAyA [3] shArkariNamashmariNaMshanairmehiNaM vA, varAhamAMsaprAyA raktAkShaM krathanamatiparuSharomANaM vA,matsyamAMsanityA ciranimeShaM stabdhAkShaM vA, madhuranityA pramehiNaM mUkamatisthUlaM vA,amlanityA raktapittinaM tvagakShirogiNaM vA, lavaNanityA shIghravalIpalitaM khAlityarogiNaM vA,kaTukanityA durbalamalpashukramanapatyaM vA, tiktanityA shoShiNamabalamanupacitaM vA,kaShAyanityA shyAvamAnAhinamudAvartinaM vA, yadyacca yasya yasya vyAdhernidAnamuktaMtattadAsevamAnA~antarvatnI tannimittavikArabahulamapatyaM janayati|
  −
pitRujAstu shukradoShA mAtRujairapacArairvyAkhyAtAH|
  −
iti garbhopaghAtakarA bhAvA bhavantyuktAH [4] |
  −
tasmAdahitAnAhAravihArAn prajAsampadamicchantI strI visheSheNa varjayet|
  −
sAdhvAcArA cAtmAnamupacareddhitAbhyAmAhAravihArAbhyAmiti||21||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The following factors may damage or destroy the embryo/fetus: a woman who sits in awkward positions, on uneven and hard seats, or suppresses the urge to pass flatulence, urine and bowel movement, or indulges in intensive or extreme forms of physical activities, or is excessively addicted to consuming pungent and hot things, or eats very sparingly. In such scenarios, her fetus could dry up in the womb or get delivered prematurely, or atrophy.
 
The following factors may damage or destroy the embryo/fetus: a woman who sits in awkward positions, on uneven and hard seats, or suppresses the urge to pass flatulence, urine and bowel movement, or indulges in intensive or extreme forms of physical activities, or is excessively addicted to consuming pungent and hot things, or eats very sparingly. In such scenarios, her fetus could dry up in the womb or get delivered prematurely, or atrophy.
Line 400: Line 488:  
</div>
 
</div>
 
==== Treating pregnant women afflicted with ailments ====
 
==== Treating pregnant women afflicted with ailments ====
 +
<div class="mw-collapsible mw-collapsed">
   −
व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, नरक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधेः|  
+
व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, नरक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधेः| <br />
अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचारः स्यात्|  
+
अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचारः स्यात्| <br />
पूर्णमिव तैलपात्रमसङ्क्षोभयताऽन्तर्वत्नी [१] भवत्युपचर्या||२२||  
+
पूर्णमिव तैलपात्रमसङ्क्षोभयताऽन्तर्वत्नी [१] भवत्युपचर्या||२२|| <br />
 +
<div class="mw-collapsible-content">
   −
vyādhīṁścāsyā mr̥dumadhuraśiśirasukhasukumāraprāyairauṣadhāhārōpacārairupacarēt, na cāsyāvamanavirēcanaśirōvirēcanāni prayōjayēt, na raktamavasēcayēt, sarvakālaṁ ca nāsthāpanamanuvāsanaṁ vākuryādanyatrātyayikādvyādhēḥ|  
+
vyādhīṁścāsyā mr̥dumadhuraśiśirasukhasukumāraprāyairauṣadhāhārōpacārairupacarēt, na cāsyāvamanavirēcanaśirōvirēcanāni prayōjayēt, na raktamavasēcayēt, sarvakālaṁ ca nāsthāpanamanuvāsanaṁ vākuryādanyatrātyayikādvyādhēḥ| <br />
aṣṭamaṁ māsamupādāya vamanādisādhyēṣu punarvikārēṣvātyayikēṣumr̥dubhirvamanādibhistadarthakāribhirvōpacāraḥ syāt|  
+
aṣṭamaṁ māsamupādāya vamanādisādhyēṣu punarvikārēṣvātyayikēṣumr̥dubhirvamanādibhistadarthakāribhirvōpacāraḥ syāt| <br />
pūrṇamiva tailapātramasaṅkṣōbhayatā'ntarvatnī [1] bhavatyupacaryā||22||  
+
pūrṇamiva tailapātramasaṅkṣōbhayatā'ntarvatnī [1] bhavatyupacaryā||22|| <br />
 +
 
 +
vyAdhIMshcAsyA mRudumadhurashishirasukhasukumAraprAyairauShadhAhAropacArairupacaret, na cAsyAvamanavirecanashirovirecanAni prayojayet, na raktamavasecayet, sarvakAlaM ca nAsthApanamanuvAsanaM vAkuryAdanyatrAtyayikAdvyAdheH| <br />
 +
aShTamaM mAsamupAdAya vamanAdisAdhyeShu punarvikAreShvAtyayikeShumRudubhirvamanAdibhistadarthakAribhirvopacAraH syAt| <br />
 +
pUrNamiva tailapAtramasa~gkShobhayatA~antarvatnI [1] bhavatyupacaryA||22|| <br />
 +
</div></div>
   −
vyAdhIMshcAsyA mRudumadhurashishirasukhasukumAraprAyairauShadhAhAropacArairupacaret, na cAsyAvamanavirecanashirovirecanAni prayojayet, na raktamavasecayet, sarvakAlaM ca nAsthApanamanuvAsanaM vAkuryAdanyatrAtyayikAdvyAdheH|
  −
aShTamaM mAsamupAdAya vamanAdisAdhyeShu punarvikAreShvAtyayikeShumRudubhirvamanAdibhistadarthakAribhirvopacAraH syAt|
  −
pUrNamiva tailapAtramasa~gkShobhayatA~antarvatnI [1] bhavatyupacaryA||22||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Any ailment or disease afflicting a pregnant woman should be treated very delicately, by means of medicaments and diet that are mainly soft, palatable, cooling, pleasant and mild. She should not be subjected to emetics, purgatives, or ''nasya'' (errhines), or to practices such as bloodletting. She should not be, at any time, administered corrective and unctuous enema, except in very serious emergency situations. In her final trimester, the pregnant woman, if in emergency conditions wherein emesis is urgently required, should only be treated by means of very mild emetics etc., or by its substitutes. A pregnant woman should be handled like a pot brimful of oil, which can spill on irritation i.e., very delicately. [22]
 
Any ailment or disease afflicting a pregnant woman should be treated very delicately, by means of medicaments and diet that are mainly soft, palatable, cooling, pleasant and mild. She should not be subjected to emetics, purgatives, or ''nasya'' (errhines), or to practices such as bloodletting. She should not be, at any time, administered corrective and unctuous enema, except in very serious emergency situations. In her final trimester, the pregnant woman, if in emergency conditions wherein emesis is urgently required, should only be treated by means of very mild emetics etc., or by its substitutes. A pregnant woman should be handled like a pot brimful of oil, which can spill on irritation i.e., very delicately. [22]
 
</div>
 
</div>
 
==== Occurrences of bleeding during pregnancy ====
 
==== Occurrences of bleeding during pregnancy ====
 +
<div class="mw-collapsible mw-collapsed">
    
सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पश्येन्नास्या गर्भः स्थास्यतीति विद्यात्; अजातसारो हि तस्मिन् काले भवतिगर्भः||२३||
 
सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पश्येन्नास्या गर्भः स्थास्यतीति विद्यात्; अजातसारो हि तस्मिन् काले भवतिगर्भः||२३||
 +
<div class="mw-collapsible-content">
 +
 
sā cēdapacārād dvayōstriṣu vā māsēṣu puṣpaṁ paśyēnnāsyā garbhaḥ sthāsyatīti vidyāt; ajātasārō hi tasmin kālēbhavati garbhaḥ||23||  
 
sā cēdapacārād dvayōstriṣu vā māsēṣu puṣpaṁ paśyēnnāsyā garbhaḥ sthāsyatīti vidyāt; ajātasārō hi tasmin kālēbhavati garbhaḥ||23||  
 +
 
sA cedapacArAd dvayostriShu vA mAseShu puShpaM pashyennAsyA garbhaH sthAsyatIti vidyAt; ajAtasAro hi tasmin kAle bhavatigarbhaH||23||  
 
sA cedapacArAd dvayostriShu vA mAseShu puShpaM pashyennAsyA garbhaH sthAsyatIti vidyAt; ajAtasAro hi tasmin kAle bhavatigarbhaH||23||  
 +
</div></div>
    
If, as the result of wrongful behavior, bleeding occurs in a pregnant woman either in the second or third month, one should conclude that the conception will not be sustainable, as the embryo during this period is still immature. [23]
 
If, as the result of wrongful behavior, bleeding occurs in a pregnant woman either in the second or third month, one should conclude that the conception will not be sustainable, as the embryo during this period is still immature. [23]
 +
<div class="mw-collapsible mw-collapsed">
   −
सा चेच्चतुष्प्रभृतिषु मासेषुक्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसङ्क्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पंपश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः|  
+
सा चेच्चतुष्प्रभृतिषु मासेषुक्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसङ्क्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पंपश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः| <br />
पुष्पदर्शनादेवैनां ब्रूयात्- शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्णमीषदवनतशिरस्कं प्रतिपद्यस्वेति|  
+
पुष्पदर्शनादेवैनां ब्रूयात्- शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्णमीषदवनतशिरस्कं प्रतिपद्यस्वेति| <br />
ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणी संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्याः, तथाशतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभेः सर्वतः प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वान्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि चेलानि [२]ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वाक्षीरसर्पिषोः पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पिः,पद्मोत्पलकुमुदकिञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्ष्णार्थं,गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बरशलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनांबलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्,लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्,क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथाऽस्या गर्भस्तिष्ठति||२४||
+
ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणी संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्याः, तथाशतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभेः सर्वतः प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वान्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि चेलानि [२]ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वाक्षीरसर्पिषोः पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पिः,पद्मोत्पलकुमुदकिञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्ष्णार्थं,गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बरशलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनांबलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्,लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्,क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथाऽस्या गर्भस्तिष्ठति||२४||<br />
 +
<div class="mw-collapsible-content">
   −
sā cēccatuṣprabhr̥tiṣu māsēṣukrōdhaśōkāsūyērṣyābhayatrāsavyavāyavyāyāmasaṅkṣōbhasandhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyōgātkadāhārādvā puṣpaṁ paśyēt, tasyā garbhasthāpanavidhimupadēkṣyāmaḥ|  
+
sā cēccatuṣprabhr̥tiṣu māsēṣukrōdhaśōkāsūyērṣyābhayatrāsavyavāyavyāyāmasaṅkṣōbhasandhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyōgātkadāhārādvā puṣpaṁ paśyēt, tasyā garbhasthāpanavidhimupadēkṣyāmaḥ| <br />
puṣpadarśanādēvaināṁ brūyāt- śayanaṁ tāvanmr̥dusukhaśiśirāstaraṇasaṁstīrṇamīṣadavanataśiraskaṁpratipadyasvēti|  
+
puṣpadarśanādēvaināṁ brūyāt- śayanaṁ tāvanmr̥dusukhaśiśirāstaraṇasaṁstīrṇamīṣadavanataśiraskaṁpratipadyasvēti| <br />
tatō yaṣṭīmadhukasarpirbhyāṁ paramaśiśiravāriṇī saṁsthitābhyāṁ picumāplāvyōpasthasamīpē sthāpayēttasyāḥ,tathā śatadhautasahasradhautābhyāṁ sarpirbhyāmadhōnābhēḥ sarvataḥ pradihyāt, sarvataśca gavyēna caināṁpayasā suśītēna madhukāmbunā vā nyagrōdhādikaṣāyēṇa vā pariṣēcayēdadhō nābhēḥ, udakaṁ vāsuśītamavagāhayēt, kṣīriṇāṁ kaṣāyadrumāṇāṁ ca svarasaparipītāni cēlāni [2] grāhayēt,nyagrōdhādiśuṅgāsiddhayōrvākṣīrasarpiṣōḥ picuṁ grāhayēt, ataścaivākṣamātraṁ prāśayēt, prāśayēdvā kēvalaṁkṣīrasarpiḥ, padmōtpalakumudakiñjalkāṁścāsyai samadhuśarkarān lēhārthaṁ dadyāt,śr̥ṅgāṭakapuṣkarabījakaśērukān bhakṣṇārthaṁ, gandhapriyaṅgvasitōtpalaśālūkōdumbaraśalāṭunyagrōdhaśuṅgānivā pāyayēdēnāmājēna payasā, payasā caināṁ balātibalāśāliṣaṣṭikēkṣumūlakākōlīśr̥tēna samadhuśarkaraṁraktaśālīnāmōdanaṁ mr̥dusurabhiśītalaṁ bhōjayēt,lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasēna vā ghr̥tasusaṁskr̥tēnasukhaśiśirōpavātadēśasthāṁ bhōjayēt, krōdhaśōkāyāsavyavāyavyāyāmēbhyaścābhirakṣēt, saumyābhiścaināṁkathābhirmanōnukūlābhirupāsīta; tathā'syā garbhastiṣṭhati||24||  
+
tatō yaṣṭīmadhukasarpirbhyāṁ paramaśiśiravāriṇī saṁsthitābhyāṁ picumāplāvyōpasthasamīpē sthāpayēttasyāḥ,tathā śatadhautasahasradhautābhyāṁ sarpirbhyāmadhōnābhēḥ sarvataḥ pradihyāt, sarvataśca gavyēna caināṁpayasā suśītēna madhukāmbunā vā nyagrōdhādikaṣāyēṇa vā pariṣēcayēdadhō nābhēḥ, udakaṁ vāsuśītamavagāhayēt, kṣīriṇāṁ kaṣāyadrumāṇāṁ ca svarasaparipītāni cēlāni [2] grāhayēt,nyagrōdhādiśuṅgāsiddhayōrvākṣīrasarpiṣōḥ picuṁ grāhayēt, ataścaivākṣamātraṁ prāśayēt, prāśayēdvā kēvalaṁkṣīrasarpiḥ, padmōtpalakumudakiñjalkāṁścāsyai samadhuśarkarān lēhārthaṁ dadyāt,śr̥ṅgāṭakapuṣkarabījakaśērukān bhakṣṇārthaṁ, gandhapriyaṅgvasitōtpalaśālūkōdumbaraśalāṭunyagrōdhaśuṅgānivā pāyayēdēnāmājēna payasā, payasā caināṁ balātibalāśāliṣaṣṭikēkṣumūlakākōlīśr̥tēna samadhuśarkaraṁraktaśālīnāmōdanaṁ mr̥dusurabhiśītalaṁ bhōjayēt,lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasēna vā ghr̥tasusaṁskr̥tēnasukhaśiśirōpavātadēśasthāṁ bhōjayēt, krōdhaśōkāyāsavyavāyavyāyāmēbhyaścābhirakṣēt, saumyābhiścaināṁkathābhirmanōnukūlābhirupāsīta; tathā'syā garbhastiṣṭhati||24|| <br />
 +
 
 +
sA ceccatuShprabhRutiShu mAseShukrodhashokAsUyerShyAbhayatrAsavyavAyavyAyAmasa~gkShobhasandhAraNaviShamAshanashayanasthAnakShutpipAsAtiyogAtkadAhArAdvA puShpaM pashyet, tasyA garbhasthApanavidhimupadekShyAmaH| <br />
 +
puShpadarshanAdevainAM brUyAt- shayanaM tAvanmRudusukhashishirAstaraNasaMstIrNamIShadavanatashiraskaMpratipadyasveti| <br />
 +
tato yaShTImadhukasarpirbhyAM paramashishiravAriNI saMsthitAbhyAM picumAplAvyopasthasamIpe sthApayettasyAH, tathAshatadhautasahasradhautAbhyAM sarpirbhyAmadhonAbheH sarvataH pradihyAt, sarvatashca gavyena cainAM payasA sushItenamadhukAmbunA vA nyagrodhAdikaShAyeNa vA pariShecayedadho nAbheH, udakaM vA sushItamavagAhayet, kShIriNAMkaShAyadrumANAM ca svarasaparipItAni celAni [2] grAhayet, nyagrodhAdishu~ggAsiddhayorvAkShIrasarpiShoH picuM grAhayet,atashcaivAkShamAtraM prAshayet, prAshayedvA kevalaM kShIrasarpiH, padmotpalakumudaki~jjalkAMshcAsyaisamadhusharkarAn lehArthaM dadyAt, shRu~ggATakapuShkarabIjakasherukAn bhakShNArthaM,gandhapriya~ggvasitotpalashAlUkodumbarashalATunyagrodhashu~ggAni vA pAyayedenAmAjena payasA, payasA cainAMbalAtibalAshAliShaShTikekShumUlakAkolIshRutena samadhusharkaraM raktashAlInAmodanaM mRudusurabhishItalaM bhojayet,lAvakapi~jjalakura~ggashambarashashahariNaiNakAlapucchakarasena vA ghRutasusaMskRutenasukhashishiropavAtadeshasthAM bhojayet, krodhashokAyAsavyavAyavyAyAmebhyashcAbhirakShet, saumyAbhishcainAMkathAbhirmanonukUlAbhirupAsIta; tathA~asyA garbhastiShThati||24||<br />
 +
</div></div>
   −
sA ceccatuShprabhRutiShu mAseShukrodhashokAsUyerShyAbhayatrAsavyavAyavyAyAmasa~gkShobhasandhAraNaviShamAshanashayanasthAnakShutpipAsAtiyogAtkadAhArAdvA puShpaM pashyet, tasyA garbhasthApanavidhimupadekShyAmaH|
  −
puShpadarshanAdevainAM brUyAt- shayanaM tAvanmRudusukhashishirAstaraNasaMstIrNamIShadavanatashiraskaMpratipadyasveti|
  −
tato yaShTImadhukasarpirbhyAM paramashishiravAriNI saMsthitAbhyAM picumAplAvyopasthasamIpe sthApayettasyAH, tathAshatadhautasahasradhautAbhyAM sarpirbhyAmadhonAbheH sarvataH pradihyAt, sarvatashca gavyena cainAM payasA sushItenamadhukAmbunA vA nyagrodhAdikaShAyeNa vA pariShecayedadho nAbheH, udakaM vA sushItamavagAhayet, kShIriNAMkaShAyadrumANAM ca svarasaparipItAni celAni [2] grAhayet, nyagrodhAdishu~ggAsiddhayorvAkShIrasarpiShoH picuM grAhayet,atashcaivAkShamAtraM prAshayet, prAshayedvA kevalaM kShIrasarpiH, padmotpalakumudaki~jjalkAMshcAsyaisamadhusharkarAn lehArthaM dadyAt, shRu~ggATakapuShkarabIjakasherukAn bhakShNArthaM,gandhapriya~ggvasitotpalashAlUkodumbarashalATunyagrodhashu~ggAni vA pAyayedenAmAjena payasA, payasA cainAMbalAtibalAshAliShaShTikekShumUlakAkolIshRutena samadhusharkaraM raktashAlInAmodanaM mRudusurabhishItalaM bhojayet,lAvakapi~jjalakura~ggashambarashashahariNaiNakAlapucchakarasena vA ghRutasusaMskRutenasukhashishiropavAtadeshasthAM bhojayet, krodhashokAyAsavyavAyavyAyAmebhyashcAbhirakShet, saumyAbhishcainAMkathAbhirmanonukUlAbhirupAsIta; tathA~asyA garbhastiShThati||24||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If the pregnant woman, in her second trimester or later, as a consequence of excessive anger, grief, intolerance, envy, fear, sex, exercise, agitation, suppression of body urges, faulty eating, faulty lying down and standing habits, excessive hunger and thirst or as the result of malnutrition, starts to bleed, then the following course of treatment should be adopted to safeguard the conception from any mishap:
 
If the pregnant woman, in her second trimester or later, as a consequence of excessive anger, grief, intolerance, envy, fear, sex, exercise, agitation, suppression of body urges, faulty eating, faulty lying down and standing habits, excessive hunger and thirst or as the result of malnutrition, starts to bleed, then the following course of treatment should be adopted to safeguard the conception from any mishap:
Line 439: Line 540:  
• The physician should then place a cotton swab, immersed in medicated ghee prepared with yashtimadhu (Glycyrrhiza glabraLinn) and then kept in cold water, near or in the vaginal passage. She should also be annointed with shatadhautaor sahasradhauta ghrita (ghee washed a hundred or a thousand times with water or medicated decoctions) on or below the navel region. Similarly, she could also be sprinkled with cold milk or decoction of madhuka and nyagrodhadi class of (Ficusbengalensis Linn) herbs on or below her navel region, or she should take bath in tub of cold water. Cloth pieces soaked in the juice of ksheerivriksha (latex-yielding trees) class of herbs, or a cotton swab soaked in milk and ghee processed with leaf-buds of nyagrodhadi (Ficusbengalensis Linn) class of drugs should be inserted into her vagina. She should also consume ghee made up of milk in a quantity of aksha (about 10-12 ml) and treated with the same drugs as mentioned above. She should be offered a concoction made up of stamens of kamala (Nelumbo nucifera Gaertn.), utpala (Nymphaea alba Linn), and kumuda (a variety of Nymphaea species), mixed with honey and sugar linctus. She should eat singhataka (Trapabispinosa Roxb. – chestnut), pushkarabeeja (lotus seeds –Nelumbonucifera Gaertn.) and kasheruka (Scirpusgrossus Linn. f.). She may be given goat’s milk boiled with gandhapriyangu (Callicarpamacrophylla Vahl.), nilotpala (blue variety of Nymphaeaalba Linn), shaluka (rhizome of lotus), fruits of udumbara (Ficusracemosa Linn.) and leaf-buds of nyagrodha (Ficusbengalensis Linn). She should eat soft, fragrant and cooked shali rice of red variety (Orizasativa Linn.), added with honey and sugar along with milk boiled with roots of bala (Sidacordifolia Linn.), atibala (Abutilonindicum Linn.), shali, sashtika (both varieties of Orizasativa Linn.) ikshu (sugarcane- Saccharumofficinarum Linn.), and kakoli. Or she should eat the above rice along with the soup made of meat that is well-seasoned with ghee, of lava (Common Quail), kapinjala (Grey Partridge), kuranga (Roe deer), sambara (Indian Sambar), shasha (Rabbit), harina (Black Buck), ena (Antelope) orkalapuchchaka (Black tailed Deer), while sitting comfortably in a cool and well ventilated place. She should be protected from anger, grief, overexertion, activities that are sexual or intensely physical in nature, and should be entertained with pleasing and comforting stories. By following these methods, the embryo (garbha) is saved from abortion. [24]
 
• The physician should then place a cotton swab, immersed in medicated ghee prepared with yashtimadhu (Glycyrrhiza glabraLinn) and then kept in cold water, near or in the vaginal passage. She should also be annointed with shatadhautaor sahasradhauta ghrita (ghee washed a hundred or a thousand times with water or medicated decoctions) on or below the navel region. Similarly, she could also be sprinkled with cold milk or decoction of madhuka and nyagrodhadi class of (Ficusbengalensis Linn) herbs on or below her navel region, or she should take bath in tub of cold water. Cloth pieces soaked in the juice of ksheerivriksha (latex-yielding trees) class of herbs, or a cotton swab soaked in milk and ghee processed with leaf-buds of nyagrodhadi (Ficusbengalensis Linn) class of drugs should be inserted into her vagina. She should also consume ghee made up of milk in a quantity of aksha (about 10-12 ml) and treated with the same drugs as mentioned above. She should be offered a concoction made up of stamens of kamala (Nelumbo nucifera Gaertn.), utpala (Nymphaea alba Linn), and kumuda (a variety of Nymphaea species), mixed with honey and sugar linctus. She should eat singhataka (Trapabispinosa Roxb. – chestnut), pushkarabeeja (lotus seeds –Nelumbonucifera Gaertn.) and kasheruka (Scirpusgrossus Linn. f.). She may be given goat’s milk boiled with gandhapriyangu (Callicarpamacrophylla Vahl.), nilotpala (blue variety of Nymphaeaalba Linn), shaluka (rhizome of lotus), fruits of udumbara (Ficusracemosa Linn.) and leaf-buds of nyagrodha (Ficusbengalensis Linn). She should eat soft, fragrant and cooked shali rice of red variety (Orizasativa Linn.), added with honey and sugar along with milk boiled with roots of bala (Sidacordifolia Linn.), atibala (Abutilonindicum Linn.), shali, sashtika (both varieties of Orizasativa Linn.) ikshu (sugarcane- Saccharumofficinarum Linn.), and kakoli. Or she should eat the above rice along with the soup made of meat that is well-seasoned with ghee, of lava (Common Quail), kapinjala (Grey Partridge), kuranga (Roe deer), sambara (Indian Sambar), shasha (Rabbit), harina (Black Buck), ena (Antelope) orkalapuchchaka (Black tailed Deer), while sitting comfortably in a cool and well ventilated place. She should be protected from anger, grief, overexertion, activities that are sexual or intensely physical in nature, and should be entertained with pleasing and comforting stories. By following these methods, the embryo (garbha) is saved from abortion. [24]
 
</div>
 
</div>
यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति,
+
<div class="mw-collapsible mw-collapsed">
विरुद्धोपक्रमत्वात्तयोः||२५||
     −
yasyāḥ punarāmānvayāt puṣpadarśanaṁ syāt, prāyastasyāstadgarbhōpaghātakaraṁ bhavati,  
+
यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति, <br />
viruddhōpakramatvāttayōḥ||25||  
+
विरुद्धोपक्रमत्वात्तयोः||२५|| <br />
 +
<div class="mw-collapsible-content">
   −
yasyAH punarAmAnvayAt puShpadarshanaM syAt, prAyastasyAstadgarbhopaghAtakaraM bhavati,  
+
yasyāḥ punarāmānvayāt puṣpadarśanaṁ syāt, prāyastasyāstadgarbhōpaghātakaraṁ bhavati, <br />
viruddhopakramatvAttayoH||25||
+
viruddhōpakramatvāttayōḥ||25|| <br />
 +
 
 +
yasyAH punarAmAnvayAt puShpadarshanaM syAt, prAyastasyAstadgarbhopaghAtakaraM bhavati, <br />
 +
viruddhopakramatvAttayoH||25|| <br />
 +
</div></div>
    
If vaginal bleeding occurs as the result of ama (indigestion), there is a very high probability of miscarriage and abortion of the foetus and it may not be avoidable, because the two disorders (vaginal bleeding and indigestion) require mutually opposite treatments. [25]
 
If vaginal bleeding occurs as the result of ama (indigestion), there is a very high probability of miscarriage and abortion of the foetus and it may not be avoidable, because the two disorders (vaginal bleeding and indigestion) require mutually opposite treatments. [25]
 +
<div class="mw-collapsible mw-collapsed">
   −
यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति सञ्जातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं नप्राप्नोति निःस्रुतत्वात्; स कालमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित्|  
+
यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति सञ्जातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं नप्राप्नोति निःस्रुतत्वात्; स कालमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित्| <br />
उपवासव्रतकर्मपरायाः पुनः कदाहारायाः स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोतिपरिशुष्कत्वात्; स चापि कालमवतिष्ठतेऽतिमात्रम् [१] , अस्पन्दनश्च भवति, तं तु नागोदरमित्याचक्षते||२६||  
+
उपवासव्रतकर्मपरायाः पुनः कदाहारायाः स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोतिपरिशुष्कत्वात्; स चापि कालमवतिष्ठतेऽतिमात्रम् [१] , अस्पन्दनश्च भवति, तं तु नागोदरमित्याचक्षते||२६|| <br />
 +
<div class="mw-collapsible-content">
   −
yasyāḥ punaruṣṇatīkṣṇōpayōgādgarbhiṇyā mahati sañjātasārē garbhē puṣpadarśanaṁ syādanyō vāyōnisrāvastasyā garbhō vr̥ddhiṁ na prāpnōti niḥsrutatvāt; sa kālamavatiṣṭhatē'timātraṁ,tamupaviṣṭakamityācakṣatē kēcit|  
+
yasyāḥ punaruṣṇatīkṣṇōpayōgādgarbhiṇyā mahati sañjātasārē garbhē puṣpadarśanaṁ syādanyō vāyōnisrāvastasyā garbhō vr̥ddhiṁ na prāpnōti niḥsrutatvāt; sa kālamavatiṣṭhatē'timātraṁ,tamupaviṣṭakamityācakṣatē kēcit| <br />
upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snēhadvēṣiṇyā vātaprakōpaṇōktānyāsēvamānāyāgarbhō vr̥ddhiṁ na prāpnōti pariśuṣkatvāt; sa cāpi kālamavatiṣṭhatē'timātram [1] , aspandanaśca bhavati,taṁ tu nāgōdaramityācakṣatē||26||  
+
upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snēhadvēṣiṇyā vātaprakōpaṇōktānyāsēvamānāyāgarbhō vr̥ddhiṁ na prāpnōti pariśuṣkatvāt; sa cāpi kālamavatiṣṭhatē'timātram [1] , aspandanaśca bhavati,taṁ tu nāgōdaramityācakṣatē||26|| <br />
 +
 
 +
yasyAH punaruShNatIkShNopayogAdgarbhiNyA mahati sa~jjAtasAre garbhe puShpadarshanaM syAdanyovA yonisrAvastasyA garbho vRuddhiM na prApnoti niHsrutatvAt; sa kAlamavatiShThate~atimAtraM,tamupaviShTakamityAcakShate kecit| <br />
 +
upavAsavratakarmaparAyAH punaH kadAhArAyAH snehadveShiNyA vAtaprakopaNoktAnyAsevamAnAyAgarbho vRuddhiM na prApnoti parishuShkatvAt; sa cApi kAlamavatiShThate~atimAtram [1] , aspandanashcabhavati, taM tu nAgodaramityAcakShate||26|| <br />
 +
</div></div>
   −
yasyAH punaruShNatIkShNopayogAdgarbhiNyA mahati sa~jjAtasAre garbhe puShpadarshanaM syAdanyovA yonisrAvastasyA garbho vRuddhiM na prApnoti niHsrutatvAt; sa kAlamavatiShThate~atimAtraM,tamupaviShTakamityAcakShate kecit|
  −
upavAsavratakarmaparAyAH punaH kadAhArAyAH snehadveShiNyA vAtaprakopaNoktAnyAsevamAnAyAgarbho vRuddhiM na prApnoti parishuShkatvAt; sa cApi kAlamavatiShThate~atimAtram [1] , aspandanashcabhavati, taM tu nAgodaramityAcakShate||26||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If a pregnant woman with a large and well-formed foetus starts experiencing bleeding or other forms of uterine discharge as aresult of indulgence in hot and pungent food articles, the foetus will cease growing. Such a foetus will stay for a long time in the mother’s womb and this condition is referred to as Upavistaka (or prolonged gestation).  
 
If a pregnant woman with a large and well-formed foetus starts experiencing bleeding or other forms of uterine discharge as aresult of indulgence in hot and pungent food articles, the foetus will cease growing. Such a foetus will stay for a long time in the mother’s womb and this condition is referred to as Upavistaka (or prolonged gestation).  
Line 463: Line 572:  
</div>
 
</div>
 
==== Specific Therapeutic courses for the management of Intrauterine Growth Retardation ====
 
==== Specific Therapeutic courses for the management of Intrauterine Growth Retardation ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः- भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणांचोपयोगो गर्भवृद्धिकरः; तथा सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुभिक्षायाः [१] , <br />अभीक्ष्णंयानवाहनापमार्जनावजृम्भणैरुपपादनमिति||२७|| <br />
 +
<div class="mw-collapsible-content">
 +
 +
nāryōstayōrubhayōrapi cikitsitaviśēṣamupadēkṣyāmaḥ-bhautikajīvanīyabr̥ṁhaṇīyamadhuravātaharasiddhānāṁ sarpiṣāṁ payasāmāmagarbhāṇāṁ cōpayōgōgarbhavr̥ddhikaraḥ; tathā sambhōjanamētairēva siddhaiśca ghr̥tādibhiḥ subhikṣāyāḥ [1] , <br /> abhīkṣṇaṁyānavāhanāpamārjanāvajr̥mbhaṇairupapādanamiti||27|<br />
   −
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः- भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणांचोपयोगो गर्भवृद्धिकरः; तथा सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुभिक्षायाः [] , अभीक्ष्णंयानवाहनापमार्जनावजृम्भणैरुपपादनमिति||२७||  
+
nAryostayorubhayorapi cikitsitavisheShamupadekShyAmaH-bhautikajIvanIyabRuMhaNIyamadhuravAtaharasiddhAnAM sarpiShAM payasAmAmagarbhANAM copayogogarbhavRuddhikaraH; tathA sambhojanametaireva siddhaishca ghRutAdibhiH subhikShAyAH [1] ,<br /> abhIkShNaM yAnavAhanApamArjanAvajRumbhaNairupapAdanamiti||27|| <br />
 +
</div></div>
   −
nāryōstayōrubhayōrapi cikitsitaviśēṣamupadēkṣyāmaḥ-bhautikajīvanīyabr̥ṁhaṇīyamadhuravātaharasiddhānāṁ sarpiṣāṁ payasāmāmagarbhāṇāṁ cōpayōgōgarbhavr̥ddhikaraḥ; tathā sambhōjanamētairēva siddhaiśca ghr̥tādibhiḥ subhikṣāyāḥ [1] , abhīkṣṇaṁyānavāhanāpamārjanāvajr̥mbhaṇairupapādanamiti||27|
  −
nAryostayorubhayorapi cikitsitavisheShamupadekShyAmaH-bhautikajIvanIyabRuMhaNIyamadhuravAtaharasiddhAnAM sarpiShAM payasAmAmagarbhANAM copayogogarbhavRuddhikaraH; tathA sambhojanametaireva siddhaishca ghRutAdibhiH subhikShAyAH [1] ,abhIkShNaM yAnavAhanApamArjanAvajRumbhaNairupapAdanamiti||27||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now (we) shall expound the specific therapeutic courses of treatment recommended for the management of ''upavistaka'' (intrauterine growth retardation because of decreased nutrient transfer) and nagodara (IUGR because of malnourishment). Ghee and milk which have been medicated with ''bhautika'' (drugs having anti-evil spirits / germs action), ''jivaniya'' (life-promoting), ''brimhaniya'' (bulk promoting), ''madhura'' (sweet) and ''vatahara'' (''vata'' alleviating) drugs help stimulate the development of the fetus. Immature or undeveloped fetus (i.e. poultry eggs) with milk also acts as an effective growth stimulant for the fetus. Ample use of medicated ghee also serves to nourish the mother and her fetus. These therapeutic courses should be supplemented with walking, moving in carriages (that do not jerk a lot), physical cleansing and engaging in mild exercises and other forms of physical activities. [27]
 
Now (we) shall expound the specific therapeutic courses of treatment recommended for the management of ''upavistaka'' (intrauterine growth retardation because of decreased nutrient transfer) and nagodara (IUGR because of malnourishment). Ghee and milk which have been medicated with ''bhautika'' (drugs having anti-evil spirits / germs action), ''jivaniya'' (life-promoting), ''brimhaniya'' (bulk promoting), ''madhura'' (sweet) and ''vatahara'' (''vata'' alleviating) drugs help stimulate the development of the fetus. Immature or undeveloped fetus (i.e. poultry eggs) with milk also acts as an effective growth stimulant for the fetus. Ample use of medicated ghee also serves to nourish the mother and her fetus. These therapeutic courses should be supplemented with walking, moving in carriages (that do not jerk a lot), physical cleansing and engaging in mild exercises and other forms of physical activities. [27]
 
</div>
 
</div>
यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वाप्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत्|
+
<div class="mw-collapsible mw-collapsed">
तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवङ्क्षणोरुकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत्||२८||
     −
yasyāḥ punargarbhaḥ prasuptō na spandatē tāṁśyēnamatsyagavayaśikhitāmracūḍatittirīṇāmanyatamasya sarpiṣmatā rasēna māṣayūṣēṇa vāprabhūtasarpiṣā mūlakayūṣēṇa vā raktaśālīnāmōdanaṁ mr̥dumadhuraśītalaṁ bhōjayēt|  
+
यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वाप्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत्| <br />
tailābhyaṅgēna cāsyā abhīkṣṇamudarabastivaṅkṣaṇōrukaṭīpārśvapr̥ṣṭhapradēśānīṣaduṣṇēnōpacarēt||28||
+
तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवङ्क्षणोरुकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत्||२८||<br />
 +
<div class="mw-collapsible-content">
 +
 
 +
yasyāḥ punargarbhaḥ prasuptō na spandatē tāṁśyēnamatsyagavayaśikhitāmracūḍatittirīṇāmanyatamasya sarpiṣmatā rasēna māṣayūṣēṇa vāprabhūtasarpiṣā mūlakayūṣēṇa vā raktaśālīnāmōdanaṁ mr̥dumadhuraśītalaṁ bhōjayēt| <br />
 +
tailābhyaṅgēna cāsyā abhīkṣṇamudarabastivaṅkṣaṇōrukaṭīpārśvapr̥ṣṭhapradēśānīṣaduṣṇēnōpacarēt||28||<br />
 +
 
 +
yasyAH punargarbhaH prasupto na spandate tAMshyenamatsyagavayashikhitAmracUDatittirINAmanyatamasya sarpiShmatA rasena mAShayUSheNa vAprabhUtasarpiShA mUlakayUSheNa vA raktashAlInAmodanaM mRudumadhurashItalaM bhojayet| <br />
 +
tailAbhya~ggena cAsyAabhIkShNamudarabastiva~gkShaNorukaTIpArshvapRuShThapradeshAnIShaduShNenopacaret||28||<br />
 +
</div></div>
   −
yasyAH punargarbhaH prasupto na spandate tAMshyenamatsyagavayashikhitAmracUDatittirINAmanyatamasya sarpiShmatA rasena mAShayUSheNa vAprabhUtasarpiShA mUlakayUSheNa vA raktashAlInAmodanaM mRudumadhurashItalaM bhojayet|
  −
tailAbhya~ggena cAsyAabhIkShNamudarabastiva~gkShaNorukaTIpArshvapRuShThapradeshAnIShaduShNenopacaret||28||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If the fetal development has stalled or is slowed (for various reasons), then the pregnant woman should be advised to take ''shali'' rice (cooked Oriza sativa Linn.) which is soft, sweet and cool, with meat juices (seasoned with ghee), of one or more of the following animals- the hawk, fish, ''gayal'', peacock, rooster, or partridge -  or with gruel of ''masha'' (Phaseolusradiates Linn - black gram) or with the soup of radish, with plenty of ghee. She also should be massaged with lukewarm oil (''tila taila''-gingilly oil) over her abdomen, pelvic region, groin, thigh, waist, sides and back. [28]
 
If the fetal development has stalled or is slowed (for various reasons), then the pregnant woman should be advised to take ''shali'' rice (cooked Oriza sativa Linn.) which is soft, sweet and cool, with meat juices (seasoned with ghee), of one or more of the following animals- the hawk, fish, ''gayal'', peacock, rooster, or partridge -  or with gruel of ''masha'' (Phaseolusradiates Linn - black gram) or with the soup of radish, with plenty of ghee. She also should be massaged with lukewarm oil (''tila taila''-gingilly oil) over her abdomen, pelvic region, groin, thigh, waist, sides and back. [28]
 
</div>
 
</div>
 
==== Constipation during third trimester ====
 
==== Constipation during third trimester ====
 +
<div class="mw-collapsible mw-collapsed">
   −
यस्याः पुनरुदावर्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम्|  
+
यस्याः पुनरुदावर्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम्| <br />
उदावर्तो ह्युपेक्षितः सहसा सगर्भां [२] गर्भिणीं गर्भमथवाऽतिपातयेत्|  
+
उदावर्तो ह्युपेक्षितः सहसा सगर्भां [२] गर्भिणीं गर्भमथवाऽतिपातयेत्| <br />
   −
तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां चपयसाऽर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसम्प्रयुक्तमीषल्लवणमनत्युष्णं च निरूहं दद्यात्|  
+
तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां चपयसाऽर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसम्प्रयुक्तमीषल्लवणमनत्युष्णं च निरूहं दद्यात्| <br />
व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्|  
+
व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्| <br />
न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत्||२९||  
+
न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत्||२९|| <br />
 +
<div class="mw-collapsible-content">
   −
yasyāḥ punarudāvartavibandhaḥ syādaṣṭamē māsē na cānuvāsanasādhyaṁ manyētatatastasyāstadvikārapraśamanamupakalpayēnnirūham|  
+
yasyāḥ punarudāvartavibandhaḥ syādaṣṭamē māsē na cānuvāsanasādhyaṁ manyētatatastasyāstadvikārapraśamanamupakalpayēnnirūham| <br />
udāvartō hyupēkṣitaḥ sahasā sagarbhāṁ [2] garbhiṇīṁ garbhamathavā'tipātayēt|  
+
udāvartō hyupēkṣitaḥ sahasā sagarbhāṁ [2] garbhiṇīṁ garbhamathavā'tipātayēt| <br />
tatra vīraṇaśāliṣaṣṭikakuśakāśēkṣuvālikāvētasaparivyādhamūlānāṁbhūtīkānantākāśmaryaparūṣakamadhukamr̥dvīkānāṁ ca payasā'rdhōdakēnōdgamayya rasaṁpriyālabibhītakamajjatilakalkasamprayuktamīṣallavaṇamanatyuṣṇaṁ ca nirūhaṁ dadyāt|  
+
 
 +
tatra vīraṇaśāliṣaṣṭikakuśakāśēkṣuvālikāvētasaparivyādhamūlānāṁbhūtīkānantākāśmaryaparūṣakamadhukamr̥dvīkānāṁ ca payasā'rdhōdakēnōdgamayya rasaṁpriyālabibhītakamajjatilakalkasamprayuktamīṣallavaṇamanatyuṣṇaṁ ca nirūhaṁ dadyāt| <br />
 
vyapagatavibandhāṁ caināṁ sukhasalilapariṣiktāṅgīṁ sthairyakaramavidāhinamāhāraṁ bhuktavatīṁsāyaṁ madhurakasiddhēna tailēnānuvāsayēt|  
 
vyapagatavibandhāṁ caināṁ sukhasalilapariṣiktāṅgīṁ sthairyakaramavidāhinamāhāraṁ bhuktavatīṁsāyaṁ madhurakasiddhēna tailēnānuvāsayēt|  
nyubjāṁ tvēnāmāsthāpanānuvāsanābhyāmupacarēt||29||  
+
nyubjāṁ tvēnāmāsthāpanānuvāsanābhyāmupacarēt||29|| <br />
 +
 
 +
yasyAH punarudAvartavibandhaH syAdaShTame mAse na cAnuvAsanasAdhyaM manyetatatastasyAstadvikAraprashamanamupakalpayennirUham| <br />
 +
udAvarto hyupekShitaH sahasA sagarbhAM [2] garbhiNIM garbhamathavA~atipAtayet| <br />
   −
yasyAH punarudAvartavibandhaH syAdaShTame mAse na cAnuvAsanasAdhyaM manyetatatastasyAstadvikAraprashamanamupakalpayennirUham|
+
tatra vIraNashAliShaShTikakushakAshekShuvAlikAvetasaparivyAdhamUlAnAMbhUtIkAnantAkAshmaryaparUShakamadhukamRudvIkAnAM ca payasA~ardhodakenodgamayya rasaMpriyAlabibhItakamajjatilakalkasamprayuktamIShallavaNamanatyuShNaM ca nirUhaM dadyAt| <br />
udAvarto hyupekShitaH sahasA sagarbhAM [2] garbhiNIM garbhamathavA~atipAtayet|
  −
tatra vIraNashAliShaShTikakushakAshekShuvAlikAvetasaparivyAdhamUlAnAMbhUtIkAnantAkAshmaryaparUShakamadhukamRudvIkAnAM ca payasA~ardhodakenodgamayya rasaMpriyAlabibhItakamajjatilakalkasamprayuktamIShallavaNamanatyuShNaM ca nirUhaM dadyAt|  
   
vyapagatavibandhAM cainAM sukhasalilapariShiktA~ggIM sthairyakaramavidAhinamAhAraM bhuktavatIMsAyaM madhurakasiddhena tailenAnuvAsayet|  
 
vyapagatavibandhAM cainAM sukhasalilapariShiktA~ggIM sthairyakaramavidAhinamAhAraM bhuktavatIMsAyaM madhurakasiddhena tailenAnuvAsayet|  
nyubjAM tvenAmAsthApanAnuvAsanAbhyAmupacaret||29||  
+
nyubjAM tvenAmAsthApanAnuvAsanAbhyAmupacaret||29|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
In case the pregnant woman develops constipation due to ''udavarta'' (misperistalsis) in the eighth month and if it cannot be treated with unctuous enema, then the physician should treat her with non-unctuous enema that may relieve her condition. If the disorder of misperistalsis is neglected, it may abruptly turn fatal for both the mother and the fetus or for the fetus alone. In such conditions, a decoction prepared with the roots of ''virana'' (Veriveriazizanoides Nash), ''shali'' (Oryzasativa Linn), ''sashtika'' (a variety of Oryza species), ''kusha'' (Desmostachya bipinnata Staf), ''kasha'' (Saccharum spontaneum Linn.), ''ikshuvalika'' (Asteracanthalongifolia Nees), ''vetasa'' (Salixcaprea Linn.), ''parivyadha'' (type of Vetasa, Salix species) ''bhutika'' (Trachyspermumammi Sprague), ''ananta'' (Hemidesmus indicusR. B.), ''kashmarya'' (Gmelinaarborea Linn.), ''parushaka'' (Grewiaasiatica Linn.), ''madhuka'' (Glycyrrhizaglabra Linn) and ''mridwika'' (Vitisvinifera Linn.), prepared with milk and mixed with half that volume of water containing paste of ''priyala'' (Buchananialanzan Spreng), ''bibhitakamajja'' (the seed pulp of Terminaliabelerica Roxb.), ''tila'' (Sesamumindicum Linn.) and salt (''Saindhava'' – rock salt) should be used for non-unctuous enema. Once the constipation is relieved, she should be sprinkled with lukewarm water and then given food having stabilizing properties and which will not cause any burning sensation.  
 
In case the pregnant woman develops constipation due to ''udavarta'' (misperistalsis) in the eighth month and if it cannot be treated with unctuous enema, then the physician should treat her with non-unctuous enema that may relieve her condition. If the disorder of misperistalsis is neglected, it may abruptly turn fatal for both the mother and the fetus or for the fetus alone. In such conditions, a decoction prepared with the roots of ''virana'' (Veriveriazizanoides Nash), ''shali'' (Oryzasativa Linn), ''sashtika'' (a variety of Oryza species), ''kusha'' (Desmostachya bipinnata Staf), ''kasha'' (Saccharum spontaneum Linn.), ''ikshuvalika'' (Asteracanthalongifolia Nees), ''vetasa'' (Salixcaprea Linn.), ''parivyadha'' (type of Vetasa, Salix species) ''bhutika'' (Trachyspermumammi Sprague), ''ananta'' (Hemidesmus indicusR. B.), ''kashmarya'' (Gmelinaarborea Linn.), ''parushaka'' (Grewiaasiatica Linn.), ''madhuka'' (Glycyrrhizaglabra Linn) and ''mridwika'' (Vitisvinifera Linn.), prepared with milk and mixed with half that volume of water containing paste of ''priyala'' (Buchananialanzan Spreng), ''bibhitakamajja'' (the seed pulp of Terminaliabelerica Roxb.), ''tila'' (Sesamumindicum Linn.) and salt (''Saindhava'' – rock salt) should be used for non-unctuous enema. Once the constipation is relieved, she should be sprinkled with lukewarm water and then given food having stabilizing properties and which will not cause any burning sensation.  
Line 509: Line 634:     
==== Symptoms of intra-uterine death ====
 
==== Symptoms of intra-uterine death ====
 +
<div class="mw-collapsible mw-collapsed">
    
यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसम्पीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वाऽपरैः कर्मभिरन्तःकुक्षेर्गर्भो [१] म्रियते, तस्याःस्तिमितं स्तब्धमुदरमाततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्नप्रस्रवति, अक्षिणी चास्याः स्रस्ते भवतः, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावोयथावदुपलभ्यते; इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात्||३०||  
 
यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसम्पीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वाऽपरैः कर्मभिरन्तःकुक्षेर्गर्भो [१] म्रियते, तस्याःस्तिमितं स्तब्धमुदरमाततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्नप्रस्रवति, अक्षिणी चास्याः स्रस्ते भवतः, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावोयथावदुपलभ्यते; इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात्||३०||  
 +
<div class="mw-collapsible-content">
    
yasyāḥ punaratimātradōṣōpacayādvā tīkṣṇōṣṇātimātrasēvanādvā vātamūtrapurīṣavēgavidhāraṇairvāviṣamāśa(sa)naśayanasthānasampīḍanābhighātairvā krōdhaśōkērṣyābhayatrāsādibhirvāsāhasairvā'paraiḥ karmabhirantaḥkukṣērgarbhō [1] mriyatē, tasyāḥ stimitaṁ stabdhamudaramātataṁśītamaśmāntargatamiva bhavatyaspandanō garbhaḥ, śūlamadhikamupajāyatē, na cāvyaḥ prādurbhavanti,yōnirna prasravati, akṣiṇī cāsyāḥ srastē bhavataḥ, tāmyati, vyathatē, bhramatē, śvasiti, aratibahulā cabhavati, na cāsyā vēgaprādurbhāvō yathāvadupalabhyatē; ityēvaṁlakṣaṇāṁ striyaṁ mr̥tagarbhēyamitividyāt||30||  
 
yasyāḥ punaratimātradōṣōpacayādvā tīkṣṇōṣṇātimātrasēvanādvā vātamūtrapurīṣavēgavidhāraṇairvāviṣamāśa(sa)naśayanasthānasampīḍanābhighātairvā krōdhaśōkērṣyābhayatrāsādibhirvāsāhasairvā'paraiḥ karmabhirantaḥkukṣērgarbhō [1] mriyatē, tasyāḥ stimitaṁ stabdhamudaramātataṁśītamaśmāntargatamiva bhavatyaspandanō garbhaḥ, śūlamadhikamupajāyatē, na cāvyaḥ prādurbhavanti,yōnirna prasravati, akṣiṇī cāsyāḥ srastē bhavataḥ, tāmyati, vyathatē, bhramatē, śvasiti, aratibahulā cabhavati, na cāsyā vēgaprādurbhāvō yathāvadupalabhyatē; ityēvaṁlakṣaṇāṁ striyaṁ mr̥tagarbhēyamitividyāt||30||  
    
yasyAH punaratimAtradoShopacayAdvA tIkShNoShNAtimAtrasevanAdvAvAtamUtrapurIShavegavidhAraNairvA viShamAsha(sa)nashayanasthAnasampIDanAbhighAtairvAkrodhashokerShyAbhayatrAsAdibhirvA sAhasairvA~aparaiH karmabhirantaHkukShergarbho [1] mriyate,tasyAH stimitaM stabdhamudaramAtataM shItamashmAntargatamiva bhavatyaspandano garbhaH,shUlamadhikamupajAyate, na cAvyaH prAdurbhavanti, yonirna prasravati, akShiNI cAsyAH srastebhavataH, tAmyati, vyathate, bhramate, shvasiti, aratibahulA ca bhavati, na cAsyA vegaprAdurbhAvoyathAvadupalabhyate; ityevaMlakShaNAM striyaM mRutagarbheyamiti vidyAt||30||  
 
yasyAH punaratimAtradoShopacayAdvA tIkShNoShNAtimAtrasevanAdvAvAtamUtrapurIShavegavidhAraNairvA viShamAsha(sa)nashayanasthAnasampIDanAbhighAtairvAkrodhashokerShyAbhayatrAsAdibhirvA sAhasairvA~aparaiH karmabhirantaHkukShergarbho [1] mriyate,tasyAH stimitaM stabdhamudaramAtataM shItamashmAntargatamiva bhavatyaspandano garbhaH,shUlamadhikamupajAyate, na cAvyaH prAdurbhavanti, yonirna prasravati, akShiNI cAsyAH srastebhavataH, tAmyati, vyathate, bhramate, shvasiti, aratibahulA ca bhavati, na cAsyA vegaprAdurbhAvoyathAvadupalabhyate; ityevaMlakShaNAM striyaM mRutagarbheyamiti vidyAt||30||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If the fetus dies in the womb as a result of excessive increase of ''doshas'' caused due to over-indulgence in pungent and hot things, or due to suppression of urges to pass flatulence, urine and bowel movement, or due to faulty eating, faulty sitting, lying down or standing or due to compression (of the womb) and injuries, or passion, grief, envy, horror, fear etc., or due to intensive/extreme physical activities, then the stomach will be still, rigid, bloated up, cold and stony-hard. This condition would be accompanied by severe pain in the stomach, but the labor pains do not set in and there is no discharge. The woman’s eyes will droop and she may feel nauseous, pain, is in agony, giddiness, and breathlessness with intense restlessness. The natural urges also will not be proper as routine. If these features are seen in a pregnant woman, then it should be construed that the fetus is dead. [30]
 
If the fetus dies in the womb as a result of excessive increase of ''doshas'' caused due to over-indulgence in pungent and hot things, or due to suppression of urges to pass flatulence, urine and bowel movement, or due to faulty eating, faulty sitting, lying down or standing or due to compression (of the womb) and injuries, or passion, grief, envy, horror, fear etc., or due to intensive/extreme physical activities, then the stomach will be still, rigid, bloated up, cold and stony-hard. This condition would be accompanied by severe pain in the stomach, but the labor pains do not set in and there is no discharge. The woman’s eyes will droop and she may feel nauseous, pain, is in agony, giddiness, and breathlessness with intense restlessness. The natural urges also will not be proper as routine. If these features are seen in a pregnant woman, then it should be construed that the fetus is dead. [30]
Line 520: Line 649:     
==== Treatment of intra-uterine death ====
 
==== Treatment of intra-uterine death ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्राहरणमित्येके|  
+
तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्राहरणमित्येके| <br />
व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यतःपाययेद्गर्भकोष्ठशुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च, अतः परं सम्प्रीणनैर्बलानुरक्षिभिरस्नेहसम्प्रयुक्तैर्यवाग्वादिभिर्वा [१]तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम्|  
+
व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यतःपाययेद्गर्भकोष्ठशुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च, अतः परं सम्प्रीणनैर्बलानुरक्षिभिरस्नेहसम्प्रयुक्तैर्यवाग्वादिभिर्वा [१]तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम्| <br />
अतः परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत्| परिपक्वगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात्||३१||  
+
अतः परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत्| परिपक्वगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात्||३१|| <br />
 +
<div class="mw-collapsible-content">
   −
tasya garbhaśalyasya jarāyuprapātanaṁ karma saṁśamanamityāhurēkē,mantrādikamatharvavēdavihitamityēkē, paridr̥ṣṭakarmaṇā śalyahartrā haraṇamityēkē|  
+
tasya garbhaśalyasya jarāyuprapātanaṁ karma saṁśamanamityāhurēkē,mantrādikamatharvavēdavihitamityēkē, paridr̥ṣṭakarmaṇā śalyahartrā haraṇamityēkē| <br />
vyapagatagarbhaśalyāṁ tu striyamāmagarbhāṁ surāsīdhvariṣṭamadhumadirāsavānāmanyatamamagrēsāmarthyataḥ pāyayēdgarbhakōṣṭhaśuddhyarthamartivismaraṇārthaṁ praharṣaṇārthaṁ ca, ataḥ paraṁsamprīṇanairbalānurakṣibhirasnēhasamprayuktairyavāgvādibhirvā [1]tatkālayōgibhirāhārairupacarēddōṣadhātuklēdaviśōṣaṇamātraṁ kālam|  
+
vyapagatagarbhaśalyāṁ tu striyamāmagarbhāṁ surāsīdhvariṣṭamadhumadirāsavānāmanyatamamagrēsāmarthyataḥ pāyayēdgarbhakōṣṭhaśuddhyarthamartivismaraṇārthaṁ praharṣaṇārthaṁ ca, ataḥ paraṁsamprīṇanairbalānurakṣibhirasnēhasamprayuktairyavāgvādibhirvā [1]tatkālayōgibhirāhārairupacarēddōṣadhātuklēdaviśōṣaṇamātraṁ kālam| <br />
 
ataḥ paraṁ snēhapānairbastibhirāhāravidhibhiścadīpanīyajīvanīyabr̥ṁhaṇīyamadhuravātaharasamākhyātairupacarēt|  
 
ataḥ paraṁ snēhapānairbastibhirāhāravidhibhiścadīpanīyajīvanīyabr̥ṁhaṇīyamadhuravātaharasamākhyātairupacarēt|  
paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyāstadaharēva snēhōpacāraḥ syāt||31||  
+
paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyāstadaharēva snēhōpacāraḥ syāt||31|| <br />
   −
tasya garbhashalyasya jarAyuprapAtanaM karma saMshamanamityAhureke,mantrAdikamatharvavedavihitamityeke, paridRuShTakarmaNA shalyahartrA haraNamityeke|  
+
tasya garbhashalyasya jarAyuprapAtanaM karma saMshamanamityAhureke,mantrAdikamatharvavedavihitamityeke, paridRuShTakarmaNA shalyahartrA haraNamityeke| <br />
vyapagatagarbhashalyAM tu striyamAmagarbhAMsurAsIdhvariShTamadhumadirAsavAnAmanyatamamagre sAmarthyataHpAyayedgarbhakoShThashuddhyarthamartivismaraNArthaM praharShaNArthaM ca, ataH paraMsamprINanairbalAnurakShibhirasnehasamprayuktairyavAgvAdibhirvA [1]tatkAlayogibhirAhArairupacareddoShadhAtukledavishoShaNamAtraM kAlam|  
+
vyapagatagarbhashalyAM tu striyamAmagarbhAMsurAsIdhvariShTamadhumadirAsavAnAmanyatamamagre sAmarthyataHpAyayedgarbhakoShThashuddhyarthamartivismaraNArthaM praharShaNArthaM ca, ataH paraMsamprINanairbalAnurakShibhirasnehasamprayuktairyavAgvAdibhirvA [1]tatkAlayogibhirAhArairupacareddoShadhAtukledavishoShaNamAtraM kAlam| <br />
 
ataH paraM snehapAnairbastibhirAhAravidhibhishcadIpanIyajIvanIyabRuMhaNIyamadhuravAtaharasamAkhyAtairupacaret|  
 
ataH paraM snehapAnairbastibhirAhAravidhibhishcadIpanIyajIvanIyabRuMhaNIyamadhuravAtaharasamAkhyAtairupacaret|  
paripakvagarbhashalyAyAH punarvimuktagarbhashalyAyAstadahareva snehopacAraH syAt||31||  
+
paripakvagarbhashalyAyAH punarvimuktagarbhashalyAyAstadahareva snehopacAraH syAt||31|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
According to some scholars, the treatment of dead fetus (which acts like a foreign body within the womb) consists of administering medicines which are used to expel the placenta. Others suggest using mantras, prayers and spiritual offerings as explained in the Atharva Veda. Yet others believe that it should be removed by surgical means by an expert surgeon.  
 
According to some scholars, the treatment of dead fetus (which acts like a foreign body within the womb) consists of administering medicines which are used to expel the placenta. Others suggest using mantras, prayers and spiritual offerings as explained in the Atharva Veda. Yet others believe that it should be removed by surgical means by an expert surgeon.  
Line 541: Line 674:     
==== Monthly regimen to be adopted during normal pregnancy ====
 
==== Monthly regimen to be adopted during normal pregnancy ====
 +
<div class="mw-collapsible mw-collapsed">
   −
परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्यामः|  
+
परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्यामः| <br />
प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्चभुञ्जीत; द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं; तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य; चतुर्थे मासेक्षीरनवनीतमक्षमात्रमश्नीयात्; पञ्चमे मासे क्षीरसर्पिः; षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं; तदेव सप्तमे मासे|  
+
प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्चभुञ्जीत; द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं; तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य; चतुर्थे मासेक्षीरनवनीतमक्षमात्रमश्नीयात्; पञ्चमे मासे क्षीरसर्पिः; षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं; तदेव सप्तमे मासे| <br />
तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते; तन्नेति भगवानात्रेयः, किन्तुगर्भोत्पीडनाद्वातपित्तश्लेष्माण उरः प्राप्य विदाहं जनयन्ति, ततः कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति|  
+
तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते; तन्नेति भगवानात्रेयः, किन्तुगर्भोत्पीडनाद्वातपित्तश्लेष्माण उरः प्राप्य विदाहं जनयन्ति, ततः कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति| <br />
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले कालेऽस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्याःस्तनोदरं विमृद्गीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा,निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिणशशरुधिरयुतया त्रिफलया वा; करवीरपत्रसिद्धेन तैलेनाभ्यङ्गः; परिषेकःपुनर्मालतीमधुकसिद्धेनाम्भसा; जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तुकण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहारः स्यात्; मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत|  
+
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले कालेऽस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्याःस्तनोदरं विमृद्गीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा,निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिणशशरुधिरयुतया त्रिफलया वा; करवीरपत्रसिद्धेन तैलेनाभ्यङ्गः; परिषेकःपुनर्मालतीमधुकसिद्धेनाम्भसा; जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तुकण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहारः स्यात्; मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत| <br />
अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्; तन्नेति भद्रकाप्यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति; अस्त्वत्रपैङ्गल्याबाध इत्याह भगवान् पुनर्वसुरात्रेयः, न त्वेवैतन्न कार्यम्; एवं कुर्वती ह्यरोगाऽऽरोग्यबलवर्णस्वरसंहननसम्पदुपेतंज्ञातीनामपि श्रेष्ठमपत्यं जनयति|  
+
अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्; तन्नेति भद्रकाप्यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति; अस्त्वत्रपैङ्गल्याबाध इत्याह भगवान् पुनर्वसुरात्रेयः, न त्वेवैतन्न कार्यम्; एवं कुर्वती ह्यरोगाऽऽरोग्यबलवर्णस्वरसंहननसम्पदुपेतंज्ञातीनामपि श्रेष्ठमपत्यं जनयति| <br />
नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत्|  
+
नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत्| <br />
अतश्चैवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम्|  
+
अतश्चैवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम्| <br />
यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं [१] मृदूभवति,वातश्चानुलोमः सम्पद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्येते, चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौचोपचीयेते; पुत्रं चेष्टं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति||३२||  
+
यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं [१] मृदूभवति,वातश्चानुलोमः सम्पद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्येते, चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौचोपचीयेते; पुत्रं चेष्टं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति||३२|| <br />
 +
<div class="mw-collapsible-content">
   −
paramatō nirvikāramāpyāyyamānasya garbhasya māsē māsē karmōpadēkṣyāmaḥ|  
+
paramatō nirvikāramāpyāyyamānasya garbhasya māsē māsē karmōpadēkṣyāmaḥ| <br />
prathamē māsē śaṅkitā cēdgarbhamāpannā kṣīramanupaskr̥taṁ mātrāvacchītaṁ kālē kālē pibēt,sātmyamēva ca bhōjanaṁ sāyaṁ prātaśca bhuñjīta; dvitīyē māsē kṣīramēva ca madhurauṣadhasiddhaṁ;tr̥tīyē māsē kṣīraṁ madhusarpirbhyāmupasaṁsr̥jya; caturthē māsē kṣīranavanītamakṣamātramaśnīyāt;pañcamē māsē kṣīrasarpiḥ; ṣaṣṭhē māsē kṣīrasarpirmadhurauṣadhasiddhaṁ; tadēva saptamē māsē|  
+
prathamē māsē śaṅkitā cēdgarbhamāpannā kṣīramanupaskr̥taṁ mātrāvacchītaṁ kālē kālē pibēt,sātmyamēva ca bhōjanaṁ sāyaṁ prātaśca bhuñjīta; dvitīyē māsē kṣīramēva ca madhurauṣadhasiddhaṁ;tr̥tīyē māsē kṣīraṁ madhusarpirbhyāmupasaṁsr̥jya; caturthē māsē kṣīranavanītamakṣamātramaśnīyāt;pañcamē māsē kṣīrasarpiḥ; ṣaṣṭhē māsē kṣīrasarpirmadhurauṣadhasiddhaṁ; tadēva saptamē māsē| <br />
tatra garbhasya kēśā jāyamānā māturvidāhaṁ janayantīti striyō bhāṣantē; tannēti bhagavānātrēyaḥ, kintugarbhōtpīḍanādvātapittaślēṣmāṇa uraḥ prāpya vidāhaṁ janayanti, tataḥ kaṇḍūrupajāyatē, kaṇḍūmūlā cakikkisāvāptirbhavati|  
+
tatra garbhasya kēśā jāyamānā māturvidāhaṁ janayantīti striyō bhāṣantē; tannēti bhagavānātrēyaḥ, kintugarbhōtpīḍanādvātapittaślēṣmāṇa uraḥ prāpya vidāhaṁ janayanti, tataḥ kaṇḍūrupajāyatē, kaṇḍūmūlā cakikkisāvāptirbhavati| <br />
tatra kōlōdakēna navanītasya madhurauṣadhasiddhasya pāṇitalamātraṁ kālē kālē'syai pānārthaṁ dadyāt,candanamr̥ṇālakalkaiścāsyāḥ stanōdaraṁ vimr̥dgīyāt, śirīṣadhātakīsarṣapamadhukacūrṇairvā,kuṭajārjakabījamustaharidrākalkairvā, nimbakōlasurasamañjiṣṭhākalkairvā,pr̥ṣatahariṇaśaśarudhirayutayā triphalayā vā; karavīrapatrasiddhēna tailēnābhyaṅgaḥ; pariṣēkaḥpunarmālatīmadhukasiddhēnāmbhasā; jātakaṇḍūśca kaṇḍūyanaṁvarjayēttvagbhēdavairūpyaparihārārtham, asahyāyāṁ tu kaṇḍvāmunmardanōddharṣaṇābhyāṁ parihāraḥsyāt; madhuramāhārajātaṁ vātaharamalpamasnēhalavaṇamalpōdakānupānaṁ ca bhuñjīta|  
+
tatra kōlōdakēna navanītasya madhurauṣadhasiddhasya pāṇitalamātraṁ kālē kālē'syai pānārthaṁ dadyāt,candanamr̥ṇālakalkaiścāsyāḥ stanōdaraṁ vimr̥dgīyāt, śirīṣadhātakīsarṣapamadhukacūrṇairvā,kuṭajārjakabījamustaharidrākalkairvā, nimbakōlasurasamañjiṣṭhākalkairvā,pr̥ṣatahariṇaśaśarudhirayutayā triphalayā vā; karavīrapatrasiddhēna tailēnābhyaṅgaḥ; pariṣēkaḥpunarmālatīmadhukasiddhēnāmbhasā; jātakaṇḍūśca kaṇḍūyanaṁvarjayēttvagbhēdavairūpyaparihārārtham, asahyāyāṁ tu kaṇḍvāmunmardanōddharṣaṇābhyāṁ parihāraḥsyāt; madhuramāhārajātaṁ vātaharamalpamasnēhalavaṇamalpōdakānupānaṁ ca bhuñjīta| <br />
aṣṭamē tu māsē kṣīrayavāgūṁ sarpiṣmatīṁ kālē kālē pibēt; tannēti bhadrakāpyaḥ, paiṅgalyābādhō hyasyāgarbhamāgacchēditi; astvatra paiṅgalyābādha ityāha bhagavān punarvasurātrēyaḥ, na tvēvaitannakāryam; ēvaṁ kurvatī hyarōgā''rōgyabalavarṇasvarasaṁhananasampadupētaṁ jñātīnāmapiśrēṣṭhamapatyaṁ janayati|  
+
aṣṭamē tu māsē kṣīrayavāgūṁ sarpiṣmatīṁ kālē kālē pibēt; tannēti bhadrakāpyaḥ, paiṅgalyābādhō hyasyāgarbhamāgacchēditi; astvatra paiṅgalyābādha ityāha bhagavān punarvasurātrēyaḥ, na tvēvaitannakāryam; ēvaṁ kurvatī hyarōgā''rōgyabalavarṇasvarasaṁhananasampadupētaṁ jñātīnāmapiśrēṣṭhamapatyaṁ janayati| <br />
navamē tu khalvēnāṁ māsē madhurauṣadhasiddhēna tailēnānuvāsayēt|  
+
navamē tu khalvēnāṁ māsē madhurauṣadhasiddhēna tailēnānuvāsayēt| <br />
ataścaivāsyāstailāt picuṁ yōnau praṇayēdgarbhasthānamārgasnēhanārtham|  
+
ataścaivāsyāstailāt picuṁ yōnau praṇayēdgarbhasthānamārgasnēhanārtham| <br />
yadidaṁ karma prathamaṁ māsaṁ samupādāyōpadiṣṭamānavamānmāsāttēna garbhiṇyā garbhasamayēgarbhadhāriṇīkukṣikaṭīpārśvapr̥ṣṭhaṁ [1] mr̥dūbhavati, vātaścānulōmaḥ sampadyatē, mūtrapurīṣē caprakr̥tibhūtē sukhēna mārgamanupadyētē, carmanakhāni ca mārdavamupayānti, balavarṇau cōpacīyētē;putraṁ cēṣṭaṁ sampadupētaṁ sukhinaṁ sukhēnaiṣā kālē prajāyata iti||32||  
+
yadidaṁ karma prathamaṁ māsaṁ samupādāyōpadiṣṭamānavamānmāsāttēna garbhiṇyā garbhasamayēgarbhadhāriṇīkukṣikaṭīpārśvapr̥ṣṭhaṁ [1] mr̥dūbhavati, vātaścānulōmaḥ sampadyatē, mūtrapurīṣē caprakr̥tibhūtē sukhēna mārgamanupadyētē, carmanakhāni ca mārdavamupayānti, balavarṇau cōpacīyētē;putraṁ cēṣṭaṁ sampadupētaṁ sukhinaṁ sukhēnaiṣā kālē prajāyata iti||32|| <br />
 +
 
 +
paramato nirvikAramApyAyyamAnasya garbhasya mAse mAse karmopadekShyAmaH| <br />
 +
prathame mAse sha~gkitA cedgarbhamApannA kShIramanupaskRutaM mAtrAvacchItaM kAle kAle pibet,sAtmyameva ca bhojanaM sAyaM prAtashca bhu~jjIta; dvitIye mAse kShIrameva camadhurauShadhasiddhaM; tRutIye mAse kShIraM madhusarpirbhyAmupasaMsRujya; caturthe mAsekShIranavanItamakShamAtramashnIyAt; pa~jcame mAse kShIrasarpiH; ShaShThe mAsekShIrasarpirmadhurauShadhasiddhaM; tadeva saptame mAse| <br />
 +
tatra garbhasya keshA jAyamAnA mAturvidAhaM janayantIti striyo bhAShante; tanneti bhagavAnAtreyaH,kintu garbhotpIDanAdvAtapittashleShmANa uraH prApya vidAhaM janayanti, tataH kaNDUrupajAyate,kaNDUmUlA ca kikkisAvAptirbhavati| <br />
 +
tatra kolodakena navanItasya madhurauShadhasiddhasya pANitalamAtraM kAle kAle~asyai pAnArthaMdadyAt, candanamRuNAlakalkaishcAsyAH stanodaraM vimRudgIyAt,shirIShadhAtakIsarShapamadhukacUrNairvA, kuTajArjakabIjamustaharidrAkalkairvA,nimbakolasurasama~jjiShThAkalkairvA, pRuShatahariNashasharudhirayutayA triphalayA vA;karavIrapatrasiddhena tailenAbhya~ggaH; pariShekaH punarmAlatImadhukasiddhenAmbhasA;jAtakaNDUshca kaNDUyanaM varjayettvagbhedavairUpyaparihArArtham, asahyAyAM tukaNDvAmunmardanoddharShaNAbhyAM parihAraH syAt; madhuramAhArajAtaMvAtaharamalpamasnehalavaNamalpodakAnupAnaM ca bhu~jjIta| <br />
 +
aShTame tu mAse kShIrayavAgUM sarpiShmatIM kAle kAle pibet; tanneti bhadrakApyaH, pai~ggalyAbAdhohyasyA garbhamAgacchediti; astvatra pai~ggalyAbAdha ityAha bhagavAn punarvasurAtreyaH, natvevaitanna kAryam; evaM kurvatI hyarogA~a~arogyabalavarNasvarasaMhananasampadupetaMj~jAtInAmapi shreShThamapatyaM janayati| <br />
 +
navame tu khalvenAM mAse madhurauShadhasiddhena tailenAnuvAsayet| <br />
 +
atashcaivAsyAstailAt picuM yonau praNayedgarbhasthAnamArgasnehanArtham| <br />
 +
yadidaM karma prathamaM mAsaM samupAdAyopadiShTamAnavamAnmAsAttena garbhiNyAgarbhasamaye garbhadhAriNIkukShikaTIpArshvapRuShThaM [1] mRudUbhavati, vAtashcAnulomaHsampadyate, mUtrapurIShe ca prakRutibhUte sukhena mArgamanupadyete, carmanakhAni camArdavamupayAnti, balavarNau copacIyete; putraM ceShTaM sampadupetaM sukhinaM sukhenaiShA kAleprajAyata iti||32|| <br />
 +
</div></div>
   −
paramato nirvikAramApyAyyamAnasya garbhasya mAse mAse karmopadekShyAmaH|
  −
prathame mAse sha~gkitA cedgarbhamApannA kShIramanupaskRutaM mAtrAvacchItaM kAle kAle pibet,sAtmyameva ca bhojanaM sAyaM prAtashca bhu~jjIta; dvitIye mAse kShIrameva camadhurauShadhasiddhaM; tRutIye mAse kShIraM madhusarpirbhyAmupasaMsRujya; caturthe mAsekShIranavanItamakShamAtramashnIyAt; pa~jcame mAse kShIrasarpiH; ShaShThe mAsekShIrasarpirmadhurauShadhasiddhaM; tadeva saptame mAse|
  −
tatra garbhasya keshA jAyamAnA mAturvidAhaM janayantIti striyo bhAShante; tanneti bhagavAnAtreyaH,kintu garbhotpIDanAdvAtapittashleShmANa uraH prApya vidAhaM janayanti, tataH kaNDUrupajAyate,kaNDUmUlA ca kikkisAvAptirbhavati|
  −
tatra kolodakena navanItasya madhurauShadhasiddhasya pANitalamAtraM kAle kAle~asyai pAnArthaMdadyAt, candanamRuNAlakalkaishcAsyAH stanodaraM vimRudgIyAt,shirIShadhAtakIsarShapamadhukacUrNairvA, kuTajArjakabIjamustaharidrAkalkairvA,nimbakolasurasama~jjiShThAkalkairvA, pRuShatahariNashasharudhirayutayA triphalayA vA;karavIrapatrasiddhena tailenAbhya~ggaH; pariShekaH punarmAlatImadhukasiddhenAmbhasA;jAtakaNDUshca kaNDUyanaM varjayettvagbhedavairUpyaparihArArtham, asahyAyAM tukaNDvAmunmardanoddharShaNAbhyAM parihAraH syAt; madhuramAhArajAtaMvAtaharamalpamasnehalavaNamalpodakAnupAnaM ca bhu~jjIta|
  −
aShTame tu mAse kShIrayavAgUM sarpiShmatIM kAle kAle pibet; tanneti bhadrakApyaH, pai~ggalyAbAdhohyasyA garbhamAgacchediti; astvatra pai~ggalyAbAdha ityAha bhagavAn punarvasurAtreyaH, natvevaitanna kAryam; evaM kurvatI hyarogA~a~arogyabalavarNasvarasaMhananasampadupetaMj~jAtInAmapi shreShThamapatyaM janayati|
  −
navame tu khalvenAM mAse madhurauShadhasiddhena tailenAnuvAsayet|
  −
atashcaivAsyAstailAt picuM yonau praNayedgarbhasthAnamArgasnehanArtham|
  −
yadidaM karma prathamaM mAsaM samupAdAyopadiShTamAnavamAnmAsAttena garbhiNyAgarbhasamaye garbhadhAriNIkukShikaTIpArshvapRuShThaM [1] mRudUbhavati, vAtashcAnulomaHsampadyate, mUtrapurIShe ca prakRutibhUte sukhena mArgamanupadyete, carmanakhAni camArdavamupayAnti, balavarNau copacIyete; putraM ceShTaM sampadupetaM sukhinaM sukhenaiShA kAleprajAyata iti||32||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
In this verse, we shall explain the monthly regimen to be adopted in a steadily developing, normal pregnancy:  
 
In this verse, we shall explain the monthly regimen to be adopted in a steadily developing, normal pregnancy:  
Line 583: Line 720:  
</div>
 
</div>
 
==== Infra structure of maternity home ====
 
==== Infra structure of maternity home ====
 +
<div class="mw-collapsible mw-collapsed">
    
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वाबैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाःशंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतंवास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च||३३||  
 
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वाबैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाःशंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतंवास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च||३३||  
 +
<div class="mw-collapsible-content">
    
prāk caivāsyā navamānmāsāt sūtikāgāraṁ kārayēdapahr̥tāsthiśarkarākapālē dēśēpraśastarūparasagandhāyāṁ bhūmau prāgdvāramudagdvāraṁ vā bailvānāṁ kāṣṭhānāṁtaindukaiṅgudakānāṁ bhāllātakānāṁ vāra(ru)ṇānāṁ khādirāṇāṁ vā; yāni cānyānyapi brāhmaṇāḥśaṁsēyuratharvavēdavidastēṣāṁ; vasanālēpanācchādanāpidhānasampadupētaṁvāstuvidyāhr̥dayayōgāgnisalilōdūkhalavarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁ ca||33||  
 
prāk caivāsyā navamānmāsāt sūtikāgāraṁ kārayēdapahr̥tāsthiśarkarākapālē dēśēpraśastarūparasagandhāyāṁ bhūmau prāgdvāramudagdvāraṁ vā bailvānāṁ kāṣṭhānāṁtaindukaiṅgudakānāṁ bhāllātakānāṁ vāra(ru)ṇānāṁ khādirāṇāṁ vā; yāni cānyānyapi brāhmaṇāḥśaṁsēyuratharvavēdavidastēṣāṁ; vasanālēpanācchādanāpidhānasampadupētaṁvāstuvidyāhr̥dayayōgāgnisalilōdūkhalavarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁ ca||33||  
    
prAk caivAsyA navamAnmAsAt sUtikAgAraM kArayedapahRutAsthisharkarAkapAle desheprashastarUparasagandhAyAM bhUmau prAgdvAramudagdvAraM vA bailvAnAM kAShThAnAMtaindukai~ggudakAnAM bhAllAtakAnAM vAra(ru)NAnAM khAdirANAM vA; yAni cAnyAnyapi brAhmaNAHshaMseyuratharvavedavidasteShAM; vasanAlepanAcchAdanApidhAnasampadupetaMvAstuvidyAhRudayayogAgnisalilodUkhalavarcaHsthAnasnAnabhUmimahAnasamRutusukhaM ca||33||  
 
prAk caivAsyA navamAnmAsAt sUtikAgAraM kArayedapahRutAsthisharkarAkapAle desheprashastarUparasagandhAyAM bhUmau prAgdvAramudagdvAraM vA bailvAnAM kAShThAnAMtaindukai~ggudakAnAM bhAllAtakAnAM vAra(ru)NAnAM khAdirANAM vA; yAni cAnyAnyapi brAhmaNAHshaMseyuratharvavedavidasteShAM; vasanAlepanAcchAdanApidhAnasampadupetaMvAstuvidyAhRudayayogAgnisalilodUkhalavarcaHsthAnasnAnabhUmimahAnasamRutusukhaM ca||33||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Well before the ninth month of pregnancy, a maternity home should be constructed in a place that is free from bones, gravels and broken pieces of baked earthen utensils, the soil of which should have excellent color, taste and odour, the door of which should be facing the east or north and made of ''bilwa'' wood (Aeglemarmelos Corr.) or ''tinduka'' (Diospyrosperegrine Gurke), ''ingudi'' (Balanitesaegyptica Delile.), ''bhallataka'' (Semecarpusanacardium Linn.), ''varuna'' (Creteva religiosa) or ''khadira'' (Acaciacatechu willd.), or those woods recommended by ''brahmins'' who are well versed in Atharva Veda. The maternity home should be well built, spacious, well painted, have adequate doors and windows, well furnished with appliances, furnishings, water storage, lavatories, toiletries, etc. - built in accordance with the principles of ''Vastuvidya'' (science of architecture). The house should be comfortable for all seasons. [33]
 
Well before the ninth month of pregnancy, a maternity home should be constructed in a place that is free from bones, gravels and broken pieces of baked earthen utensils, the soil of which should have excellent color, taste and odour, the door of which should be facing the east or north and made of ''bilwa'' wood (Aeglemarmelos Corr.) or ''tinduka'' (Diospyrosperegrine Gurke), ''ingudi'' (Balanitesaegyptica Delile.), ''bhallataka'' (Semecarpusanacardium Linn.), ''varuna'' (Creteva religiosa) or ''khadira'' (Acaciacatechu willd.), or those woods recommended by ''brahmins'' who are well versed in Atharva Veda. The maternity home should be well built, spacious, well painted, have adequate doors and windows, well furnished with appliances, furnishings, water storage, lavatories, toiletries, etc. - built in accordance with the principles of ''Vastuvidya'' (science of architecture). The house should be comfortable for all seasons. [33]
Line 594: Line 735:     
==== Requirements in the maternity home ====
 
==== Requirements in the maternity home ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर-पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व-हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च [१] , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ चबिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताःसततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः,ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्||३४||  
 
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर-पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व-हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च [१] , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ चबिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताःसततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः,ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्||३४||  
 +
<div class="mw-collapsible-content">
    
tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgara-pippalīpippalīmūlahastipippalīmaṇḍūkaparṇyēlālāṅgalīvacācavyacitrakacirabilva-hiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamairēyasurāsavāḥ sannihitāḥ syuḥ;tathā'śmānau dvau, dvē ku(ca)ṇḍamusalē, dvē udūkhalē, kharavr̥ṣabhaśca [1] , dvau ca tīkṣṇausūcīpippalakau sauvarṇarājatau, śastrāṇi ca tīkṣṇāyasāni, dvau ca bilvamayau paryaṅkau,taindukaiṅgudāni ca kāṣṭhānyagnisandhukṣaṇāni, striyaśca bahvyō bahuśaḥ prajātāḥ sauhārdayuktāḥsatatamanuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakr̥tivatsalāstyaktaviṣādāḥ klēśasahinyō'bhimatāḥ,brāhmaṇāścātharvavēdavidaḥ; yaccānyadapi tatra samarthaṁ manyēta, yaccānyacca brāhmaṇā brūyuḥstriyaśca vr̥ddhāstat kāryam||34||  
 
tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgara-pippalīpippalīmūlahastipippalīmaṇḍūkaparṇyēlālāṅgalīvacācavyacitrakacirabilva-hiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamairēyasurāsavāḥ sannihitāḥ syuḥ;tathā'śmānau dvau, dvē ku(ca)ṇḍamusalē, dvē udūkhalē, kharavr̥ṣabhaśca [1] , dvau ca tīkṣṇausūcīpippalakau sauvarṇarājatau, śastrāṇi ca tīkṣṇāyasāni, dvau ca bilvamayau paryaṅkau,taindukaiṅgudāni ca kāṣṭhānyagnisandhukṣaṇāni, striyaśca bahvyō bahuśaḥ prajātāḥ sauhārdayuktāḥsatatamanuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakr̥tivatsalāstyaktaviṣādāḥ klēśasahinyō'bhimatāḥ,brāhmaṇāścātharvavēdavidaḥ; yaccānyadapi tatra samarthaṁ manyēta, yaccānyacca brāhmaṇā brūyuḥstriyaśca vr̥ddhāstat kāryam||34||  
    
tatra sarpistailamadhusaindhavasauvarcalakAlaviDlavaNaviDa~ggakuShThakilimanAgara-pippalIpippalImUlahastipippalImaNDUkaparNyelAlA~ggalIvacAcavyacitrakacirabilva-hi~ggusarShapalashunakatakakaNakaNikAnIpAtasIbalvajabhUrjakulatthamaireyasurAsavAH sannihitAHsyuH; tathA~ashmAnau dvau, dve ku(ca)NDamusale, dve udUkhale, kharavRuShabhashca [1] , dvau catIkShNau sUcIpippalakau sauvarNarAjatau, shastrANi ca tIkShNAyasAni, dvau ca bilvamayau parya~gkau,taindukai~ggudAni ca kAShThAnyagnisandhukShaNAni, striyashca bahvyo bahushaH prajAtAHsauhArdayuktAH satatamanuraktAH pradakShiNAcArAH pratipattikushalAHprakRutivatsalAstyaktaviShAdAH kleshasahinyo~abhimatAH, brAhmaNAshcAtharvavedavidaH;yaccAnyadapi tatra samarthaM manyeta, yaccAnyacca brAhmaNA brUyuH striyashca vRuddhAstatkAryam||34||  
 
tatra sarpistailamadhusaindhavasauvarcalakAlaviDlavaNaviDa~ggakuShThakilimanAgara-pippalIpippalImUlahastipippalImaNDUkaparNyelAlA~ggalIvacAcavyacitrakacirabilva-hi~ggusarShapalashunakatakakaNakaNikAnIpAtasIbalvajabhUrjakulatthamaireyasurAsavAH sannihitAHsyuH; tathA~ashmAnau dvau, dve ku(ca)NDamusale, dve udUkhale, kharavRuShabhashca [1] , dvau catIkShNau sUcIpippalakau sauvarNarAjatau, shastrANi ca tIkShNAyasAni, dvau ca bilvamayau parya~gkau,taindukai~ggudAni ca kAShThAnyagnisandhukShaNAni, striyashca bahvyo bahushaH prajAtAHsauhArdayuktAH satatamanuraktAH pradakShiNAcArAH pratipattikushalAHprakRutivatsalAstyaktaviShAdAH kleshasahinyo~abhimatAH, brAhmaNAshcAtharvavedavidaH;yaccAnyadapi tatra samarthaM manyeta, yaccAnyacca brAhmaNA brUyuH striyashca vRuddhAstatkAryam||34||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The following items should be made available in that maternity home: Ghee, honey, ''saindhava'' (rock salt), ''sauvarchala, kala, bida'' salts, ''vidanga'' (Emblelia ribes Burm. f.), ''kushta'' (Saussurea lappaC. B. Clarke.), ''kilima'' (Cedrus deodara Loud.), ''nagara'' (Zingiber officinale Rosc.), ''pippali'' (Piper longum Linn), ''pippali moola'' (root of Piper longum Linn.), ''hasti pippali'' (Scindapsus officinalis Schott), ''mandukaparni'' (Centella asiatica urban.), ''ela'' (Elettaria cadamomum Maton.), ''langali'' (Gloriosa superba Linn.), ''vacha'' (Acorus calamus Linn.), ''chavya'' (Piper cheba Hunter.), ''chitraka'' (Plumbago zeylanica Linn.), ''chirabilva'' (Pongamia pinnata Merr.), ''hingu'' (Ferula narthex Boiss.), ''sarshapa'' (Brassica nigra Koch.), ''lashuna'' (Alium sativum Linn.), ''kataka'' (Strychnos potatorum Linn. f.), ''kana'' (Pippali – piper longum Linn), ''kundaka, kanika'' (a variety of ''kana'' with bigger grains), ''neepa'' (Anthocephalus indicus A. Rich.), ''atasi'' (Linum usitatissumum Linn.), ''balvaja'' (--), ''bhurja'' (Betula utilis D. Don.), ''kulatha'' (Dolichos biflorus Linn.), ''maireya'', and alcoholic beverages (''sura'', and ''asava''). In addition to the above, the following items too should be kept available there – two grinding stones, two small pestles, two mortars, one untamed bull, two gold and silver cases for keeping needles, various surgical instruments that are sharp and prepared of metals, two bedsteads made of ''bilva'' (Aeglemarmelos Corr.), wood of ''tinduka'' (Diospyrosperegrine Gurke) and ''ingudi'' (Balanitesaegyptica Delile.) as fire wood, good number of female attendants who are multiskilled, who are affectionate and attached to the lady, well mannered, resourceful, pleasant to talk to, free from grief, tolerant of hardship and agreeable, and brahmins well versed in the Atharva Veda.  
 
The following items should be made available in that maternity home: Ghee, honey, ''saindhava'' (rock salt), ''sauvarchala, kala, bida'' salts, ''vidanga'' (Emblelia ribes Burm. f.), ''kushta'' (Saussurea lappaC. B. Clarke.), ''kilima'' (Cedrus deodara Loud.), ''nagara'' (Zingiber officinale Rosc.), ''pippali'' (Piper longum Linn), ''pippali moola'' (root of Piper longum Linn.), ''hasti pippali'' (Scindapsus officinalis Schott), ''mandukaparni'' (Centella asiatica urban.), ''ela'' (Elettaria cadamomum Maton.), ''langali'' (Gloriosa superba Linn.), ''vacha'' (Acorus calamus Linn.), ''chavya'' (Piper cheba Hunter.), ''chitraka'' (Plumbago zeylanica Linn.), ''chirabilva'' (Pongamia pinnata Merr.), ''hingu'' (Ferula narthex Boiss.), ''sarshapa'' (Brassica nigra Koch.), ''lashuna'' (Alium sativum Linn.), ''kataka'' (Strychnos potatorum Linn. f.), ''kana'' (Pippali – piper longum Linn), ''kundaka, kanika'' (a variety of ''kana'' with bigger grains), ''neepa'' (Anthocephalus indicus A. Rich.), ''atasi'' (Linum usitatissumum Linn.), ''balvaja'' (--), ''bhurja'' (Betula utilis D. Don.), ''kulatha'' (Dolichos biflorus Linn.), ''maireya'', and alcoholic beverages (''sura'', and ''asava''). In addition to the above, the following items too should be kept available there – two grinding stones, two small pestles, two mortars, one untamed bull, two gold and silver cases for keeping needles, various surgical instruments that are sharp and prepared of metals, two bedsteads made of ''bilva'' (Aeglemarmelos Corr.), wood of ''tinduka'' (Diospyrosperegrine Gurke) and ''ingudi'' (Balanitesaegyptica Delile.) as fire wood, good number of female attendants who are multiskilled, who are affectionate and attached to the lady, well mannered, resourceful, pleasant to talk to, free from grief, tolerant of hardship and agreeable, and brahmins well versed in the Atharva Veda.  
Line 607: Line 752:     
==== Rituals for the expecting woman before entering the maternity home ====
 
==== Rituals for the expecting woman before entering the maternity home ====
 +
<div class="mw-collapsible mw-collapsed">
   −
ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिंहुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि चफलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत्|  
+
ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिंहुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि चफलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत्| <br />
ततः पुण्याहशब्देन गोब्राह्मणं समनुवर्तमाना [१] प्रदक्षिणं प्रविशेत् सूतिकागारम्|  
+
ततः पुण्याहशब्देन गोब्राह्मणं समनुवर्तमाना [१] प्रदक्षिणं प्रविशेत् सूतिकागारम्| <br />
तत्रस्था च प्रसवकालं प्रतीक्षेत||३५||  
+
तत्रस्था च प्रसवकालं प्रतीक्षेत||३५|| <br />
 +
<div class="mw-collapsible-content">
   −
tataḥ pravr̥ttē navamē māsē puṇyē'hani praśastanakṣatrayōgamupagatē praśastē bhagavati śaśini kalyāṇēkalyāṇē ca karaṇē maitrē muhūrtē śāntiṁ hutvā gōbrāhmaṇamagnimudakaṁ cādau pravēśyagōbhyastr̥ṇōdakaṁ madhulājāṁśca pradāya brāhmaṇēbhyō'kṣatān sumanasō nāndīmukhāni caphalānīṣṭāni dattvōdakapūrvamāsanasthēbhyō'bhivādya punarācamya svasti vācayēt|  
+
tataḥ pravr̥ttē navamē māsē puṇyē'hani praśastanakṣatrayōgamupagatē praśastē bhagavati śaśini kalyāṇēkalyāṇē ca karaṇē maitrē muhūrtē śāntiṁ hutvā gōbrāhmaṇamagnimudakaṁ cādau pravēśyagōbhyastr̥ṇōdakaṁ madhulājāṁśca pradāya brāhmaṇēbhyō'kṣatān sumanasō nāndīmukhāni caphalānīṣṭāni dattvōdakapūrvamāsanasthēbhyō'bhivādya punarācamya svasti vācayēt| <br />
tataḥ puṇyāhaśabdēna gōbrāhmaṇaṁ samanuvartamānā [1] pradakṣiṇaṁ praviśēt sūtikāgāram|  
+
tataḥ puṇyāhaśabdēna gōbrāhmaṇaṁ samanuvartamānā [1] pradakṣiṇaṁ praviśēt sūtikāgāram| <br />
tatrasthā ca prasavakālaṁ pratīkṣēta||35||  
+
tatrasthā ca prasavakālaṁ pratīkṣēta||35|| <br />
 +
 
 +
tataH pravRutte navame mAse puNye~ahani prashastanakShatrayogamupagate prashaste bhagavatishashini kalyANe kalyANe ca karaNe maitre muhUrte shAntiM hutvA gobrAhmaNamagnimudakaM cAdaupraveshya gobhyastRuNodakaM madhulAjAMshca pradAya brAhmaNebhyo~akShatAn sumanasonAndImukhAni ca phalAnIShTAni dattvodakapUrvamAsanasthebhyo~abhivAdya punarAcamya svastivAcayet| <br />
 +
tataH puNyAhashabdena gobrAhmaNaM samanuvartamAnA [1] pradakShiNaM pravishet sUtikAgAram| <br />
 +
tatrasthA ca prasavakAlaM pratIkSheta||35|| <br />
 +
</div></div>
   −
tataH pravRutte navame mAse puNye~ahani prashastanakShatrayogamupagate prashaste bhagavatishashini kalyANe kalyANe ca karaNe maitre muhUrte shAntiM hutvA gobrAhmaNamagnimudakaM cAdaupraveshya gobhyastRuNodakaM madhulAjAMshca pradAya brAhmaNebhyo~akShatAn sumanasonAndImukhAni ca phalAnIShTAni dattvodakapUrvamAsanasthebhyo~abhivAdya punarAcamya svastivAcayet|
  −
tataH puNyAhashabdena gobrAhmaNaM samanuvartamAnA [1] pradakShiNaM pravishet sUtikAgAram|
  −
tatrasthA ca prasavakAlaM pratIkSheta||35||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
After furnishing the maternity home, in the beginning of the ninth month, on an auspicious day, when moon is in the auspicious ''nakshatra'' (constellation), with an auspicious ''karana'' and at an auspicious ''muhurta'' (astrological unit of time), with priests offering oblations and rites to holy fire, first of all the cow, the ''brahmana'', fire and water should be made to enter the maternity home. Then grass, water, honey and ''laja'' (parched rice) should be offered to the cows, and ''akshata'' (rice grains prepared exclusively for worship), fragrant flowers and sweet fruits (such as ''khajura'', date), which are indicative of good fortune, should be offered to the ''brahmanas''. Blessings should then be sought from the ''brahmanas'', after taking sips of water (''achamana'' is taking sips of water after chanting ''mantra''). With auspicious mantras being chanted by the priests, the expecting woman should enter the maternity home, following the cow and the ''brahmanas'' to her right side. Then she should stay there until she delivers her child. [35]
 
After furnishing the maternity home, in the beginning of the ninth month, on an auspicious day, when moon is in the auspicious ''nakshatra'' (constellation), with an auspicious ''karana'' and at an auspicious ''muhurta'' (astrological unit of time), with priests offering oblations and rites to holy fire, first of all the cow, the ''brahmana'', fire and water should be made to enter the maternity home. Then grass, water, honey and ''laja'' (parched rice) should be offered to the cows, and ''akshata'' (rice grains prepared exclusively for worship), fragrant flowers and sweet fruits (such as ''khajura'', date), which are indicative of good fortune, should be offered to the ''brahmanas''. Blessings should then be sought from the ''brahmanas'', after taking sips of water (''achamana'' is taking sips of water after chanting ''mantra''). With auspicious mantras being chanted by the priests, the expecting woman should enter the maternity home, following the cow and the ''brahmanas'' to her right side. Then she should stay there until she delivers her child. [35]
 
</div>
 
</div>
 
==== Premonitory signs and symptoms of labor ====
 
==== Premonitory signs and symptoms of labor ====
 +
<div class="mw-collapsible mw-collapsed">
    
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति; तद्यथा- क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णोः शैथिल्यं,विमुक्तबन्धनत्वमिव [१] वक्षसः, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वङ्क्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदः, योनेः प्रस्रवणम्,अनन्नाभिलाषश्चेति; ततोऽनन्तरमावीनां प्रादुर्भावः, प्रसेकश्च गर्भोदकस्य||३६||  
 
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति; तद्यथा- क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णोः शैथिल्यं,विमुक्तबन्धनत्वमिव [१] वक्षसः, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वङ्क्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदः, योनेः प्रस्रवणम्,अनन्नाभिलाषश्चेति; ततोऽनन्तरमावीनां प्रादुर्भावः, प्रसेकश्च गर्भोदकस्य||३६||  
 +
<div class="mw-collapsible-content">
    
tasyāstu khalvimāni liṅgāni prajananakālamabhitō bhavanti; tadyathā- klamō gātrāṇāṁ, glānirānanasya,akṣṇōḥ śaithilyaṁ, vimuktabandhanatvamiva [1] vakṣasaḥ, kukṣēravasraṁsanam, adhōgurutvaṁ,vaṅkṣaṇabastikaṭīkukṣipārśvapr̥ṣṭhanistōdaḥ, yōnēḥ prasravaṇam, anannābhilāṣaścēti;tatō'nantaramāvīnāṁ prādurbhāvaḥ, prasēkaśca garbhōdakasya||36||
 
tasyāstu khalvimāni liṅgāni prajananakālamabhitō bhavanti; tadyathā- klamō gātrāṇāṁ, glānirānanasya,akṣṇōḥ śaithilyaṁ, vimuktabandhanatvamiva [1] vakṣasaḥ, kukṣēravasraṁsanam, adhōgurutvaṁ,vaṅkṣaṇabastikaṭīkukṣipārśvapr̥ṣṭhanistōdaḥ, yōnēḥ prasravaṇam, anannābhilāṣaścēti;tatō'nantaramāvīnāṁ prādurbhāvaḥ, prasēkaśca garbhōdakasya||36||
 +
 
tasyAstu khalvimAni li~ggAni prajananakAlamabhito bhavanti; tadyathA- klamo gAtrANAM,glAnirAnanasya, akShNoH shaithilyaM, vimuktabandhanatvamiva [1] vakShasaH, kukSheravasraMsanam,adhogurutvaM, va~gkShaNabastikaTIkukShipArshvapRuShThanistodaH, yoneH prasravaNam,anannAbhilAShashceti; tato~anantaramAvInAM prAdurbhAvaH, prasekashca garbhodakasya||36||  
 
tasyAstu khalvimAni li~ggAni prajananakAlamabhito bhavanti; tadyathA- klamo gAtrANAM,glAnirAnanasya, akShNoH shaithilyaM, vimuktabandhanatvamiva [1] vakShasaH, kukSheravasraMsanam,adhogurutvaM, va~gkShaNabastikaTIkukShipArshvapRuShThanistodaH, yoneH prasravaNam,anannAbhilAShashceti; tato~anantaramAvInAM prAdurbhAvaH, prasekashca garbhodakasya||36||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The premonitory signs and symptoms of labor include tiredness, pallor, laxity of eyes (drooping of eyelids), feeling of getting freed from constrictions around the chest, bearing down pressure sensation in pelvis because of fetus, heaviness of lower abdomen, and pain in the groin, bladder area perineum, pelvis, belly, sides and the back, discharge from the vagina, lack of desire for food. These are typically followed by the appearance of ''garbhodaka'' (amniotic fluid) and initiation of ''aavee'' (labor pain). [36]
 
The premonitory signs and symptoms of labor include tiredness, pallor, laxity of eyes (drooping of eyelids), feeling of getting freed from constrictions around the chest, bearing down pressure sensation in pelvis because of fetus, heaviness of lower abdomen, and pain in the groin, bladder area perineum, pelvis, belly, sides and the back, discharge from the vagina, lack of desire for food. These are typically followed by the appearance of ''garbhodaka'' (amniotic fluid) and initiation of ''aavee'' (labor pain). [36]
 
</div>
 
</div>
 
==== Commencement of ''aavee'' (labor) ====
 
==== Commencement of ''aavee'' (labor) ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्| <br />
 +
तदध्यासीत [२] सा| <br />
 +
तां ततः समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्ग्राहिणीयाभिः [३] सान्त्वनीयाभिश्च||३७|| <br />
 +
<div class="mw-collapsible-content">
   −
आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्|  
+
āvīprādurbhāvē tu bhūmau śayanaṁ vidadhyānmr̥dvāstaraṇōpapannam| <br />
तदध्यासीत [] सा|  
+
tadadhyāsīta [2] | <br />
तां ततः समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्ग्राहिणीयाभिः [] सान्त्वनीयाभिश्च||३७||  
+
tāṁ tataḥ samantataḥ parivārya yathōktaguṇāḥ striyaḥ paryupāsīrannāśvāsayantyō vāgbhirgrāhiṇīyābhiḥ[3] sāntvanīyābhiśca||37||<br />
   −
āvīprādurbhāvē tu bhūmau śayanaṁ vidadhyānmr̥dvāstaraṇōpapannam|  
+
AvIprAdurbhAve tu bhUmau shayanaM vidadhyAnmRudvAstaraNopapannam| <br />
tadadhyāsīta [2] |  
+
tadadhyAsIta [2] sA| <br />
tāṁ tataḥ samantataḥ parivārya yathōktaguṇāḥ striyaḥ paryupāsīrannāśvāsayantyō vāgbhirgrāhiṇīyābhiḥ[3] sāntvanīyābhiśca||37||
+
tAM tataH samantataH parivArya yathoktaguNAH striyaH paryupAsIrannAshvAsayantyovAgbhirgrAhiNIyAbhiH [3] sAntvanIyAbhishca||37|| <br />
 +
</div></div>
   −
AvIprAdurbhAve tu bhUmau shayanaM vidadhyAnmRudvAstaraNopapannam|
  −
tadadhyAsIta [2] sA|
  −
tAM tataH samantataH parivArya yathoktaguNAH striyaH paryupAsIrannAshvAsayantyovAgbhirgrAhiNIyAbhiH [3] sAntvanIyAbhishca||37||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
With the commencement of ''aavee'', the parturient woman should be made to sit on a bed prepared with soft materials spread over the ground. Then, the female attendants with qualities mentioned in the preceding verses should surround her from all sides and encourage her by comforting words and touch. [37]
 
With the commencement of ''aavee'', the parturient woman should be made to sit on a bed prepared with soft materials spread over the ground. Then, the female attendants with qualities mentioned in the preceding verses should surround her from all sides and encourage her by comforting words and touch. [37]
 
</div>
 
</div>
 
==== Issues with delivery despite labor pains ====  
 
==== Issues with delivery despite labor pains ====  
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
सा चेदावीभिः सङ्क्लिश्यमाना न प्रजायेताथैनां ब्रूयात्-उत्तिष्ठ, मुसलमन्यतरं गृहीष्व, अनेनैतदुलूखलं धान्यपूर्णंमुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तराऽन्तरेति; एवमुपदिशन्त्येके| <br />
 +
तन्नेत्याह भगवानात्रेयः| <br />
 +
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाःसुकुमार्या नार्यामुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी;तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति| <br />
 +
अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचित्रकचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमंशिंशपासारधूमं वा| <br />
 +
तस्याश्चान्तराऽन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुसुखमवमृद्नीयात् [४] | <br />
 +
अनेन कर्मणा गर्भोऽवाक् [५] प्रतिपद्यते||३८||<br />
 +
<div class="mw-collapsible-content">
   −
सा चेदावीभिः सङ्क्लिश्यमाना न प्रजायेताथैनां ब्रूयात्-उत्तिष्ठ, मुसलमन्यतरं गृहीष्व, अनेनैतदुलूखलं धान्यपूर्णंमुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तराऽन्तरेति; एवमुपदिशन्त्येके|  
+
sā cēdāvībhiḥ saṅkliśyamānā na prajāyētāthaināṁ brūyāt- uttiṣṭha, musalamanyataraṁ gr̥hīṣva,anēnaitadulūkhalaṁ dhānyapūrṇaṁ muhurmuhurabhijahi muhurmuhuravajr̥mbhasva caṅkramasvacāntarā'ntarēti; ēvamupadiśantyēkē| <br />
तन्नेत्याह भगवानात्रेयः|  
+
tannētyāha bhagavānātrēyaḥ| <br />
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाःसुकुमार्या नार्यामुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी;तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति|  
+
dāruṇavyāyāmavarjanaṁ hi garbhiṇyāḥ satatamupadiśyatē, viśēṣataśca prajananakālēpracalitasarvadhātudōṣāyāḥ sukumāryā nāryā musalavyāyāmasamīritō vāyurantaraṁ labdhvā prāṇānhiṁsyāt, duṣpratīkāratamā hi tasmin kālē viśēṣēṇa bhavati garbhiṇī; tasmānmusalagrahaṇaṁparihāryamr̥ṣayō manyantē, jr̥mbhaṇaṁ caṅkramaṇaṁ ca punaranuṣṭhēyamiti| <br />
अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचित्रकचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमंशिंशपासारधूमं वा|  
+
athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇamupaghrātuṁ, sātanmuhurmuhurupajighrēt, tathā bhūrjapatradhūmaṁ śiṁśapāsāradhūmaṁ vā| <br />
तस्याश्चान्तराऽन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुसुखमवमृद्नीयात् [] |  
+
tasyāścāntarā'ntarā kaṭīpārśvapr̥ṣṭhasakthidēśānīṣaduṣṇēna tailēnābhyajyānusukhamavamr̥dnīyāt [4] | <br />
अनेन कर्मणा गर्भोऽवाक् [] प्रतिपद्यते||३८||
+
anēna karmaṇā garbhō'vāk [5] pratipadyatē||38|| <br />
   −
sā cēdāvībhiḥ saṅkliśyamānā na prajāyētāthaināṁ brūyāt- uttiṣṭha, musalamanyataraṁ gr̥hīṣva,anēnaitadulūkhalaṁ dhānyapūrṇaṁ muhurmuhurabhijahi muhurmuhuravajr̥mbhasva caṅkramasvacāntarā'ntarēti; ēvamupadiśantyēkē|  
+
sA cedAvIbhiH sa~gklishyamAnA na prajAyetAthainAM brUyAt- uttiShTha, musalamanyataraM gRuhIShva,anenaitadulUkhalaM dhAnyapUrNaM muhurmuhurabhijahi muhurmuhuravajRumbhasva ca~gkramasvacAntarA~antareti; evamupadishantyeke| <br />
tannētyāha bhagavānātrēyaḥ|  
+
tannetyAha bhagavAnAtreyaH| <br />
dāruṇavyāyāmavarjanaṁ hi garbhiṇyāḥ satatamupadiśyatē, viśēṣataśca prajananakālēpracalitasarvadhātudōṣāyāḥ sukumāryā nāryā musalavyāyāmasamīritō vāyurantaraṁ labdhvā prāṇānhiṁsyāt, duṣpratīkāratamā hi tasmin kālē viśēṣēṇa bhavati garbhiṇī; tasmānmusalagrahaṇaṁparihāryamr̥ṣayō manyantē, jr̥mbhaṇaṁ caṅkramaṇaṁ ca punaranuṣṭhēyamiti|  
+
dAruNavyAyAmavarjanaM hi garbhiNyAH satatamupadishyate, visheShatashca prajananakAlepracalitasarvadhAtudoShAyAH sukumAryA nAryA musalavyAyAmasamIrito vAyurantaraM labdhvA prANAnhiMsyAt, duShpratIkAratamA hi tasmin kAle visheSheNa bhavati garbhiNI; tasmAnmusalagrahaNaMparihAryamRuShayo manyante, jRumbhaNaM ca~gkramaNaM ca punaranuShTheyamiti| <br />
athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇamupaghrātuṁ, sātanmuhurmuhurupajighrēt, tathā bhūrjapatradhūmaṁ śiṁśapāsāradhūmaṁ vā|  
+
athAsyai dadyAt kuShThailAlA~ggalikIvacAcitrakacirabilvacavyacUrNamupaghrAtuM, sAtanmuhurmuhurupajighret, tathA bhUrjapatradhUmaM shiMshapAsAradhUmaM vA| <br />
tasyāścāntarā'ntarā kaṭīpārśvapr̥ṣṭhasakthidēśānīṣaduṣṇēna tailēnābhyajyānusukhamavamr̥dnīyāt [4] |  
+
tasyAshcAntarA~antarA kaTIpArshvapRuShThasakthideshAnIShaduShNenatailenAbhyajyAnusukhamavamRudnIyAt [4] | <br />
anēna karmaṇā garbhō'vāk [5] pratipadyatē||38||  
+
anena karmaNA garbho~avAk [5] pratipadyate||38|| <br />
 +
</div></div>
   −
sA cedAvIbhiH sa~gklishyamAnA na prajAyetAthainAM brUyAt- uttiShTha, musalamanyataraM gRuhIShva,anenaitadulUkhalaM dhAnyapUrNaM muhurmuhurabhijahi muhurmuhuravajRumbhasva ca~gkramasvacAntarA~antareti; evamupadishantyeke|
  −
tannetyAha bhagavAnAtreyaH|
  −
dAruNavyAyAmavarjanaM hi garbhiNyAH satatamupadishyate, visheShatashca prajananakAlepracalitasarvadhAtudoShAyAH sukumAryA nAryA musalavyAyAmasamIrito vAyurantaraM labdhvA prANAnhiMsyAt, duShpratIkAratamA hi tasmin kAle visheSheNa bhavati garbhiNI; tasmAnmusalagrahaNaMparihAryamRuShayo manyante, jRumbhaNaM ca~gkramaNaM ca punaranuShTheyamiti|
  −
athAsyai dadyAt kuShThailAlA~ggalikIvacAcitrakacirabilvacavyacUrNamupaghrAtuM, sAtanmuhurmuhurupajighret, tathA bhUrjapatradhUmaM shiMshapAsAradhUmaM vA|
  −
tasyAshcAntarA~antarA kaTIpArshvapRuShThasakthideshAnIShaduShNenatailenAbhyajyAnusukhamavamRudnIyAt [4] |
  −
anena karmaNA garbho~avAk [5] pratipadyate||38||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If in spite of acute labor pains, she is not able to deliver, some advise that the woman must be instructed to get up, hold a pestle and pound grains repeatedly, taking breaks and deep breaths, and moving about periodically. Lord Atreya, however, does not consider it right. According to him, a pregnant woman should always be advised to avoid strenuous exercises and particularly during parturition, since all the body elements and humors are in a state of commotion, ''vata'', aggravated by the strain involved in the exercise of pounding, could even be fatal to the pregnant woman. Woman during this situation will be difficult to cure. Other sages advise against the pounding exercises but advocating deep breathing and moving about.
 
If in spite of acute labor pains, she is not able to deliver, some advise that the woman must be instructed to get up, hold a pestle and pound grains repeatedly, taking breaks and deep breaths, and moving about periodically. Lord Atreya, however, does not consider it right. According to him, a pregnant woman should always be advised to avoid strenuous exercises and particularly during parturition, since all the body elements and humors are in a state of commotion, ''vata'', aggravated by the strain involved in the exercise of pounding, could even be fatal to the pregnant woman. Woman during this situation will be difficult to cure. Other sages advise against the pounding exercises but advocating deep breathing and moving about.
Line 675: Line 837:  
</div>
 
</div>
 
==== Mantra to be recited when labor pain increases ====
 
==== Mantra to be recited when labor pain increases ====
 +
<div class="mw-collapsible mw-collapsed">
   −
स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरोऽवगृह्णाति, त्वरयन्त्येनामाव्यः, परिवर्ततेऽधो [६] गर्भइति; अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत|  
+
स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरोऽवगृह्णाति, त्वरयन्त्येनामाव्यः, परिवर्ततेऽधो [६] गर्भइति; अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत| <br />
कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्-  
+
कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्- <br />
‘क्षितिर्जलं वियत्तेजो वायुर्विष्णुः [७] प्रजापतिः|  
+
‘क्षितिर्जलं वियत्तेजो वायुर्विष्णुः [७] प्रजापतिः| <br />
सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते|  
+
सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते| <br />
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने!|  
+
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने!| <br />
कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्’ इति||३९||  
+
कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्’ इति||३९|| <br />
 +
<div class="mw-collapsible-content">
   −
sa yadā jānīyādvimucya hr̥dayamudaramasyāstvāviśati, bastiśirō'vagr̥hṇāti, tvarayantyēnāmāvyaḥ,parivartatē'dhō [6] garbha iti; asyāmavasthāyāṁ paryaṅkamēnāmārōpya pravāhayitumupakramēta|  
+
sa yadā jānīyādvimucya hr̥dayamudaramasyāstvāviśati, bastiśirō'vagr̥hṇāti, tvarayantyēnāmāvyaḥ,parivartatē'dhō [6] garbha iti; asyāmavasthāyāṁ paryaṅkamēnāmārōpya pravāhayitumupakramēta| <br />
karṇē cāsyā mantramimamanukūlā strī japēt-  
+
karṇē cāsyā mantramimamanukūlā strī japēt- <br />
‘kṣitirjalaṁ viyattējō vāyurviṣṇuḥ [7] prajāpatiḥ|  
+
‘kṣitirjalaṁ viyattējō vāyurviṣṇuḥ [7] prajāpatiḥ| <br />
sagarbhāṁ tvāṁ sadā pāntu vaiśalyaṁ ca diśantu tē|  
+
sagarbhāṁ tvāṁ sadā pāntu vaiśalyaṁ ca diśantu tē| <br />
prasūṣva tvamavikliṣṭamavikliṣṭā śubhānanē!|  
+
prasūṣva tvamavikliṣṭamavikliṣṭā śubhānanē!| <br />
kārtikēyadyutiṁ putraṁ kārtikēyābhirakṣitam’ iti||39||  
+
kārtikēyadyutiṁ putraṁ kārtikēyābhirakṣitam’ iti||39|| <br />
 +
 
 +
sa yadA jAnIyAdvimucya hRudayamudaramasyAstvAvishati, bastishiro~avagRuhNAti,tvarayantyenAmAvyaH, parivartate~adho [6] garbha iti; asyAmavasthAyAM parya~gkamenAmAropyapravAhayitumupakrameta| <br />
 +
karNe cAsyA mantramimamanukUlA strI japet- <br />
 +
‘kShitirjalaM viyattejo vAyurviShNuH [7] prajApatiH| <br />
 +
sagarbhAM tvAM sadA pAntu vaishalyaM ca dishantu te| <br />
 +
prasUShva tvamavikliShTamavikliShTA shubhAnane!| <br />
 +
kArtikeyadyutiM putraM kArtikeyAbhirakShitam’ iti||39|| <br />
 +
</div></div>
   −
sa yadA jAnIyAdvimucya hRudayamudaramasyAstvAvishati, bastishiro~avagRuhNAti,tvarayantyenAmAvyaH, parivartate~adho [6] garbha iti; asyAmavasthAyAM parya~gkamenAmAropyapravAhayitumupakrameta|
  −
karNe cAsyA mantramimamanukUlA strI japet-
  −
‘kShitirjalaM viyattejo vAyurviShNuH [7] prajApatiH|
  −
sagarbhAM tvAM sadA pAntu vaishalyaM ca dishantu te|
  −
prasUShva tvamavikliShTamavikliShTA shubhAnane!|
  −
kArtikeyadyutiM putraM kArtikeyAbhirakShitam’ iti||39||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When the feeling of fetus descending into the lower abdomen getting separated from heart (upper part) is felt by mother, and fetal head has turned which gets caught in the pelvic cavity, also the labour pain becomes more frequent. At this stage she should be made to lie down on the delivery cot and urged to bear down. One of her favourite lady attendants should recite the following ''mantra'' in her ears “May the Earth, the water, the heaven, the light, the wind, Visnu and Prajapati ever protect you and the child and may they guide the delivery. O, auspicious faced one! Bring forth, without distress to yourself or to him, a son who will possess the lustre of Kartikeya and will have the protection of Kartikeya.’’ [39]
 
When the feeling of fetus descending into the lower abdomen getting separated from heart (upper part) is felt by mother, and fetal head has turned which gets caught in the pelvic cavity, also the labour pain becomes more frequent. At this stage she should be made to lie down on the delivery cot and urged to bear down. One of her favourite lady attendants should recite the following ''mantra'' in her ears “May the Earth, the water, the heaven, the light, the wind, Visnu and Prajapati ever protect you and the child and may they guide the delivery. O, auspicious faced one! Bring forth, without distress to yourself or to him, a son who will possess the lustre of Kartikeya and will have the protection of Kartikeya.’’ [39]
 
</div>
 
</div>
ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युः-अनागतावीर्मा प्रवाहिष्ठाः; या ह्यनागतावीः [८] प्रवाहते व्यर्थमेवास्यास्तत् कर्मभवति, प्रजा चास्या विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति|
+
<div class="mw-collapsible mw-collapsed">
यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाऽप्यवाप्नोति [९] ,तथाऽनागतकालंगर्भमपि प्रवाहमाणा; यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति|
  −
सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात्|
  −
तथा च कुर्वती शनैः पूर्वं प्रवाहेत, ततोऽनन्तरं बलवत्तरम्|
  −
तस्यां च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः- ‘प्रजाता प्रजाता धन्यं धन्यं पुत्रम्’ इति|
  −
तथाऽस्या हर्षेणाप्याय्यन्ते प्राणाः||४०||
     −
tāścaināṁ yathōktaguṇāḥ striyō'nuśiṣyuḥ- anāgatāvīrmā pravāhiṣṭhāḥ; yā hyanāgatāvīḥ [8] pravāhatēvyarthamēvāsyāstat karma bhavati, prajā cāsyā vikr̥tā vikr̥timāpannā ca, śvāsakāsaśōṣaplīhaprasaktā vābhavati|  
+
ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युः-अनागतावीर्मा प्रवाहिष्ठाः; या ह्यनागतावीः [८] प्रवाहते व्यर्थमेवास्यास्तत् कर्मभवति, प्रजा चास्या विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति| <br />
yathā hi kṣavathūdgāravātamūtrapurīṣavēgān prayatamānō'pyaprāptakālānna labhatē kr̥cchrēṇavā'pyavāpnōti [9] , tathā'nāgatakālaṁ garbhamapi pravāhamāṇā; yathā caiṣāmēva kṣavathvādīnāṁsandhāraṇamupaghātāyōpapadyatē, tathā prāptakālasya garbhasyāpravāhaṇamiti|  
+
यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाऽप्यवाप्नोति [९] ,तथाऽनागतकालंगर्भमपि प्रवाहमाणा; यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति| <br />
sā yathānirdēśaṁ kuruṣvēti vaktavyā syāt|  
+
सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात्| <br />
tathā ca kurvatī śanaiḥ pūrvaṁ pravāhēta, tatō'nantaraṁ balavattaram|  
+
तथा च कुर्वती शनैः पूर्वं प्रवाहेत, ततोऽनन्तरं बलवत्तरम्| <br />
tasyāṁ ca pravāhamāṇāyāṁ striyaḥ śabdaṁ kuryuḥ- ‘prajātā prajātā dhanyaṁ dhanyaṁ putram’ iti|  
+
तस्यां च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः- ‘प्रजाता प्रजाता धन्यं धन्यं पुत्रम्’ इति| <br />
tathā'syā harṣēṇāpyāyyantē prāṇāḥ||40||  
+
तथाऽस्या हर्षेणाप्याय्यन्ते प्राणाः||४०|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
tāścaināṁ yathōktaguṇāḥ striyō'nuśiṣyuḥ- anāgatāvīrmā pravāhiṣṭhāḥ; yā hyanāgatāvīḥ [8] pravāhatēvyarthamēvāsyāstat karma bhavati, prajā cāsyā vikr̥tā vikr̥timāpannā ca, śvāsakāsaśōṣaplīhaprasaktā vābhavati| <br />
 +
yathā hi kṣavathūdgāravātamūtrapurīṣavēgān prayatamānō'pyaprāptakālānna labhatē kr̥cchrēṇavā'pyavāpnōti [9] , tathā'nāgatakālaṁ garbhamapi pravāhamāṇā; yathā caiṣāmēva kṣavathvādīnāṁsandhāraṇamupaghātāyōpapadyatē, tathā prāptakālasya garbhasyāpravāhaṇamiti| <br />
 +
sā yathānirdēśaṁ kuruṣvēti vaktavyā syāt| <br />
 +
tathā ca kurvatī śanaiḥ pūrvaṁ pravāhēta, tatō'nantaraṁ balavattaram| <br />
 +
tasyāṁ ca pravāhamāṇāyāṁ striyaḥ śabdaṁ kuryuḥ- ‘prajātā prajātā dhanyaṁ dhanyaṁ putram’ iti| <br />
 +
tathā'syā harṣēṇāpyāyyantē prāṇāḥ||40|| <br />
 +
 
 +
tAshcainAM yathoktaguNAH striyo~anushiShyuH- anAgatAvIrmA pravAhiShThAH; yA hyanAgatAvIH [8]pravAhate vyarthamevAsyAstat karma bhavati, prajA cAsyA vikRutA vikRutimApannA ca,shvAsakAsashoShaplIhaprasaktA vA bhavati| <br />
 +
yathA hi kShavathUdgAravAtamUtrapurIShavegAn prayatamAno~apyaprAptakAlAnna labhate kRucchreNavA~apyavApnoti [9] , tathA~anAgatakAlaM garbhamapi pravAhamANA; yathA caiShAmevakShavathvAdInAM sandhAraNamupaghAtAyopapadyate, tathA prAptakAlasya garbhasyApravAhaNamiti| <br />
 +
sA yathAnirdeshaM kuruShveti vaktavyA syAt| <br />
 +
tathA ca kurvatI shanaiH pUrvaM pravAheta, tato~anantaraM balavattaram| <br />
 +
tasyAM ca pravAhamANAyAM striyaH shabdaM kuryuH- ‘prajAtA prajAtA dhanyaM dhanyaM putram’ iti| <br />
 +
tathA~asyA harSheNApyAyyante prANAH||40|| <br />
 +
</div></div>
   −
tAshcainAM yathoktaguNAH striyo~anushiShyuH- anAgatAvIrmA pravAhiShThAH; yA hyanAgatAvIH [8]pravAhate vyarthamevAsyAstat karma bhavati, prajA cAsyA vikRutA vikRutimApannA ca,shvAsakAsashoShaplIhaprasaktA vA bhavati|
  −
yathA hi kShavathUdgAravAtamUtrapurIShavegAn prayatamAno~apyaprAptakAlAnna labhate kRucchreNavA~apyavApnoti [9] , tathA~anAgatakAlaM garbhamapi pravAhamANA; yathA caiShAmevakShavathvAdInAM sandhAraNamupaghAtAyopapadyate, tathA prAptakAlasya garbhasyApravAhaNamiti|
  −
sA yathAnirdeshaM kuruShveti vaktavyA syAt|
  −
tathA ca kurvatI shanaiH pUrvaM pravAheta, tato~anantaraM balavattaram|
  −
tasyAM ca pravAhamANAyAM striyaH shabdaM kuryuH- ‘prajAtA prajAtA dhanyaM dhanyaM putram’ iti|
  −
tathA~asyA harSheNApyAyyante prANAH||40||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The attending women should instruct her thus, “Don’t strain (bear down) when there is no labor pain, because if you do, the efforts may go in vain, and moreover the off spring may be born with deformities or afflicted with diseases like ''shwasa'' (dyspnoea), ''kasa'' (cough), ''shosha'' (emaciation) or ''pleeha'' (spleenic disorders). As when there is no natural urge to sneeze, or pass flatulence, urine or bowel movements, they will not appear or if appear will be with a lot of effort, similarly if the woman strains when there is no labour pain, the foetus will not come out or if at all it comes out, it will be with great difficulty. On the other hand, just as when there is a strong urge to pass bodily wastes, one should not suppress them, not straining when there is acute labor pain will lead to difficult labour. The woman should be advised to follow the following instructions - Initially she should strain (bear down) with mild force, gradually with stronger efforts. While she is bearing down hard, the attendants should keep repeating words such as ‘She has just delivered a worthy son, fortunate son’.Such words make the woman feel happy and motivate her to continue pushing the baby out. [40]
 
The attending women should instruct her thus, “Don’t strain (bear down) when there is no labor pain, because if you do, the efforts may go in vain, and moreover the off spring may be born with deformities or afflicted with diseases like ''shwasa'' (dyspnoea), ''kasa'' (cough), ''shosha'' (emaciation) or ''pleeha'' (spleenic disorders). As when there is no natural urge to sneeze, or pass flatulence, urine or bowel movements, they will not appear or if appear will be with a lot of effort, similarly if the woman strains when there is no labour pain, the foetus will not come out or if at all it comes out, it will be with great difficulty. On the other hand, just as when there is a strong urge to pass bodily wastes, one should not suppress them, not straining when there is acute labor pain will lead to difficult labour. The woman should be advised to follow the following instructions - Initially she should strain (bear down) with mild force, gradually with stronger efforts. While she is bearing down hard, the attendants should keep repeating words such as ‘She has just delivered a worthy son, fortunate son’.Such words make the woman feel happy and motivate her to continue pushing the baby out. [40]
 
</div>
 
</div>
 
==== Procedure to remove placenta post-delivery ====
 
==== Procedure to remove placenta post-delivery ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
यदा च प्रजाता स्यात्तदैवैनामवेक्षेत- काचिदस्या अपरा प्रपन्ना न वेति| <br />
 +
तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठतउपसङ्गृह्य तां सुनिर्धूतं निर्धुनुयात्| <br />
 +
अथास्याः पार्ष्ण्या श्रोणीमाकोटयेत्| <br />
 +
अस्याः स्फिचावुपसङ्गृह्य सुपीडितं पीडयेत्| <br />
 +
अथास्या बालवेण्या कण्ठतालु परिमृशेत्| <br />
 +
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत्| <br />
 +
कुष्ठतालीसकल्कं बल्वजयूषे [१] मैरेयसुरामण्डे तीक्ष्णे कौलत्थे व यूषे मण्डूकपर्णीपिप्पलीसम्पाके वा सम्प्लाव्य पाययेदेनाम्| <br />
 +
तथा सूक्ष्मैलाकिलिमकुष्ठनागर विडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा जीवतो [२] दक्षिणंकर्णमुत्कृत्य दृषदि जर्जरीकृत्य बल्वजक्वाथादीनामाप्लावनानामन्यतमे [३] प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनंपाययेदेनाम्| <br />
 +
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनां तैलस्य पिचुं ग्राहयेत्| <br />
 +
अतश्चैवानुवासयेत्| <br />
 +
एतैरेव चाप्लावनैः फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत्| <br />
 +
तदास्थापनमस्याः सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां वायोरेवाप्रतिलोमगत्वात् [४] | <br />
 +
अपरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्बहिर्मार्गाणि [५] सज्जन्ति||४१||<br />
 +
<div class="mw-collapsible-content">
   −
यदा च प्रजाता स्यात्तदैवैनामवेक्षेत- काचिदस्या अपरा प्रपन्ना न वेति|
+
yadā ca prajātā syāttadaivaināmavēkṣēta- kācidasyā aparā prapannā na vēti| <br />
तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठतउपसङ्गृह्य तां सुनिर्धूतं निर्धुनुयात्|
+
tasyāścēdaparā na prapannā syādathaināmanyatamā strī dakṣiṇēna pāṇinānābhērupariṣṭādbalavannipīḍya savyēna pāṇinā pr̥ṣṭhata upasaṅgr̥hya tāṁ sunirdhūtaṁ nirdhunuyāt| <br />
अथास्याः पार्ष्ण्या श्रोणीमाकोटयेत्|
+
athāsyāḥ pārṣṇyā śrōṇīmākōṭayēt| <br />
अस्याः स्फिचावुपसङ्गृह्य सुपीडितं पीडयेत्|
+
asyāḥ sphicāvupasaṅgr̥hya supīḍitaṁ pīḍayēt| <br />
अथास्या बालवेण्या कण्ठतालु परिमृशेत्|
+
athāsyā bālavēṇyā kaṇṭhatālu parimr̥śēt| <br />
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत्|
+
bhūrjapatrakācamaṇisarpanirmōkaiścāsyā yōniṁ dhūpayēt| <br />
कुष्ठतालीसकल्कं बल्वजयूषे [१] मैरेयसुरामण्डे तीक्ष्णे कौलत्थे व यूषे मण्डूकपर्णीपिप्पलीसम्पाके वा सम्प्लाव्य पाययेदेनाम्|
  −
तथा सूक्ष्मैलाकिलिमकुष्ठनागर विडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा जीवतो [२] दक्षिणंकर्णमुत्कृत्य दृषदि जर्जरीकृत्य बल्वजक्वाथादीनामाप्लावनानामन्यतमे [३] प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनंपाययेदेनाम्|
  −
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनां तैलस्य पिचुं ग्राहयेत्|
  −
अतश्चैवानुवासयेत्|
  −
एतैरेव चाप्लावनैः फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत्|
  −
तदास्थापनमस्याः सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां वायोरेवाप्रतिलोमगत्वात् [४] |
  −
अपरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्बहिर्मार्गाणि [५] सज्जन्ति||४१||
  −
  −
yadā ca prajātā syāttadaivaināmavēkṣēta- kācidasyā aparā prapannā na vēti|  
  −
tasyāścēdaparā na prapannā syādathaināmanyatamā strī dakṣiṇēna pāṇinānābhērupariṣṭādbalavannipīḍya savyēna pāṇinā pr̥ṣṭhata upasaṅgr̥hya tāṁ sunirdhūtaṁ nirdhunuyāt|  
  −
athāsyāḥ pārṣṇyā śrōṇīmākōṭayēt|  
  −
asyāḥ sphicāvupasaṅgr̥hya supīḍitaṁ pīḍayēt|  
  −
athāsyā bālavēṇyā kaṇṭhatālu parimr̥śēt|  
  −
bhūrjapatrakācamaṇisarpanirmōkaiścāsyā yōniṁ dhūpayēt|  
   
kuṣṭhatālīsakalkaṁ balvajayūṣē [1] mairēyasurāmaṇḍē tīkṣṇē kaulatthē va yūṣēmaṇḍūkaparṇīpippalīsampākē vā samplāvya pāyayēdēnām|  
 
kuṣṭhatālīsakalkaṁ balvajayūṣē [1] mairēyasurāmaṇḍē tīkṣṇē kaulatthē va yūṣēmaṇḍūkaparṇīpippalīsampākē vā samplāvya pāyayēdēnām|  
tathā sūkṣmailākilimakuṣṭhanāgara viḍaṅgapippalīkālāgurucavyacitrakōpakuñcikākalkaṁ kharavr̥ṣabhasyavā jīvatō [2] dakṣiṇaṁ karṇamutkr̥tya dr̥ṣadi jarjarīkr̥tya balvajakvāthādīnāmāplāvanānāmanyatamē [3]prakṣipyāplāvya muhūrtasthitamuddhr̥tya tadāplāvanaṁ pāyayēdēnām|  
+
tathā sūkṣmailākilimakuṣṭhanāgara viḍaṅgapippalīkālāgurucavyacitrakōpakuñcikākalkaṁ kharavr̥ṣabhasyavā jīvatō [2] dakṣiṇaṁ karṇamutkr̥tya dr̥ṣadi jarjarīkr̥tya balvajakvāthādīnāmāplāvanānāmanyatamē [3]prakṣipyāplāvya muhūrtasthitamuddhr̥tya tadāplāvanaṁ pāyayēdēnām| <br />
śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṁ tailasya picuṁ grāhayēt|  
+
śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṁ tailasya picuṁ grāhayēt| <br />
ataścaivānuvāsayēt|  
+
ataścaivānuvāsayēt| <br />
ētairēva cāplāvanaiḥ phalajīmūtēkṣvākudhāmārgavakuṭajakr̥tavēdhanahastipippalyupahitairāsthāpayēt|  
+
ētairēva cāplāvanaiḥ phalajīmūtēkṣvākudhāmārgavakuṭajakr̥tavēdhanahastipippalyupahitairāsthāpayēt| <br />
tadāsthāpanamasyāḥ saha vātamūtrapurīṣairnirharatyaparāmāsaktāṁ vāyōrēvāpratilōmagatvāt [4] |  
+
tadāsthāpanamasyāḥ saha vātamūtrapurīṣairnirharatyaparāmāsaktāṁ vāyōrēvāpratilōmagatvāt [4] | <br />
aparāṁ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi [5] sajjanti||41||  
+
aparāṁ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi [5] sajjanti||41|| <br />
   −
yadA ca prajAtA syAttadaivainAmavekSheta- kAcidasyA aparA prapannA na veti|  
+
yadA ca prajAtA syAttadaivainAmavekSheta- kAcidasyA aparA prapannA na veti| <br />
tasyAshcedaparA na prapannA syAdathainAmanyatamA strI dakShiNena pANinAnAbherupariShTAdbalavannipIDya savyena pANinA pRuShThata upasa~ggRuhya tAM sunirdhUtaMnirdhunuyAt|  
+
tasyAshcedaparA na prapannA syAdathainAmanyatamA strI dakShiNena pANinAnAbherupariShTAdbalavannipIDya savyena pANinA pRuShThata upasa~ggRuhya tAM sunirdhUtaMnirdhunuyAt| <br />
athAsyAH pArShNyA shroNImAkoTayet|  
+
athAsyAH pArShNyA shroNImAkoTayet| <br />
asyAH sphicAvupasa~ggRuhya supIDitaM pIDayet|  
+
asyAH sphicAvupasa~ggRuhya supIDitaM pIDayet| <br />
athAsyA bAlaveNyA kaNThatAlu parimRushet|  
+
athAsyA bAlaveNyA kaNThatAlu parimRushet| <br />
bhUrjapatrakAcamaNisarpanirmokaishcAsyA yoniM dhUpayet|  
+
bhUrjapatrakAcamaNisarpanirmokaishcAsyA yoniM dhUpayet| <br />
 
kuShThatAlIsakalkaM balvajayUShe [1] maireyasurAmaNDe tIkShNe kaulatthe va yUShemaNDUkaparNIpippalIsampAke vA samplAvya pAyayedenAm|  
 
kuShThatAlIsakalkaM balvajayUShe [1] maireyasurAmaNDe tIkShNe kaulatthe va yUShemaNDUkaparNIpippalIsampAke vA samplAvya pAyayedenAm|  
tathA sUkShmailAkilimakuShThanAgara viDa~ggapippalIkAlAgurucavyacitrakopaku~jcikAkalkaMkharavRuShabhasya vA jIvato [2] dakShiNaM karNamutkRutya dRuShadi jarjarIkRutyabalvajakvAthAdInAmAplAvanAnAmanyatame [3] prakShipyAplAvya muhUrtasthitamuddhRutyatadAplAvanaM pAyayedenAm|  
+
tathA sUkShmailAkilimakuShThanAgara viDa~ggapippalIkAlAgurucavyacitrakopaku~jcikAkalkaMkharavRuShabhasya vA jIvato [2] dakShiNaM karNamutkRutya dRuShadi jarjarIkRutyabalvajakvAthAdInAmAplAvanAnAmanyatame [3] prakShipyAplAvya muhUrtasthitamuddhRutyatadAplAvanaM pAyayedenAm| <br />
shatapuShpAkuShThamadanahi~ggusiddhasya cainAM tailasya picuM grAhayet|  
+
shatapuShpAkuShThamadanahi~ggusiddhasya cainAM tailasya picuM grAhayet| <br />
atashcaivAnuvAsayet|  
+
atashcaivAnuvAsayet| <br />
etaireva cAplAvanaiHphalajImUtekShvAkudhAmArgavakuTajakRutavedhanahastipippalyupahitairAsthApayet|  
+
etaireva cAplAvanaiHphalajImUtekShvAkudhAmArgavakuTajakRutavedhanahastipippalyupahitairAsthApayet| <br />
tadAsthApanamasyAH saha vAtamUtrapurIShairnirharatyaparAmAsaktAM vAyorevApratilomagatvAt [4] |  
+
tadAsthApanamasyAH saha vAtamUtrapurIShairnirharatyaparAmAsaktAM vAyorevApratilomagatvAt [4] | <br />
aparAM hi vAtamUtrapurIShANyanyAni cAntarbahirmArgANi [5] sajjanti||41||  
+
aparAM hi vAtamUtrapurIShANyanyAni cAntarbahirmArgANi [5] sajjanti||41|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Immediately after the delivery of the child, one should confirm whether the placenta has been expelled out or not. If it is not expelled, then one of the female attendants should forcefully press her abdomen from above the navel region with her right hand and holding her back with left, should give a good shake to the body of the patient. The hip region of the patient should be pressed with the heels and her buttocks should be taken by hand and strongly pressed by the attendant. Her throat should be rubbed with the braid of her hair. The genital tract should be fumigated with the leaves of ''bhurja'' (Betula utilis D. Don.), ''kachamani'' (quartz) and ''sarpanirmoka'' (slough of serpent). She should be given paste of ''kushta'' (Saussurea lappa C. B. Clarke) and ''talisa'' (Abies webbiana Lindl.) mixed with the soup of ''balwaja'' (a hemp-like plant) or strong liquor of ''maireya'' and ''sura''-like beverages for drinking, or the soup of ''kulaththa'' (Dolichos biflorus Linn. - horse gram) or decoctions of ''mandukaparni'' (Centella asiatica Urban.) and ''pippali'' (Piper longum Linn.). The paste of ''laghu ela'' (Elettaria cardamomum Moton.), ''kilima'' (Devadaru – Cedrus deodara Loud.), ''kushta'' (Saussurea lappa C.B. Clarke), ''shunthi'' (Zingiber officinale Rosc.), ''vidanga'' (Embeliaribes Burm f.), ''pippali'' (Piper longum Linn.), ''kalagaru'' (Aquilaria agallocha Roxb. – black variety), ''chavya'' (Piper chaba Junter.), ''chitraka'' (Plumbago zeylanica Roxb.) and ''upakunjika'' (Nigella sativa Linn.)and crushed pieces of the right ear of a living untamed bull, pounding it on grinding stone and keeping it for some time in one of the decoctions of ''Balwaja'' (-?-) etc.;The liquid portion of this decoction should be administered to the patient as a drink. A cotton swab soaked in the oil prepared with ''shatapushpa'' (Foeniculum vulgare Mill.), ''kushta'' (Saussurea lappa C. B. Clarke), ''Madana'' (Randia dumetorum Lam.) and ''hingu'' (Ferula narthex Boiss.) should be inserted into her vaginal passage, and with the same oil, ''anuvasana basti'' (unctuous enema) should be administered to her. The decoction of ''Balwaja''(-?-) should be mixed with apaste of ''madanaphala''(Randia duemtorum Lam.), ''devadali'' (Luffaechinata Roxb.),''ikshvaku'' (Legenaria siceraria Standl.), ''dhamargava'' (Luffa cylindrica M. Roem.), ''kutaja'' (Holarrhena antidysenterica Wall.), ''kritavedhana'' (Luffa acutangula Roxb.) and ''gajapippali'' (Scindapsus officilanlis Schott.) and administered in the form of ''asthapana basti'' (non-unctuous enema).This non-unctuous enema will lead to the expulsion of the retained placenta while passing flatulence, urine and bowel movementsby the downward movement of ''vayu''. Bodily wastes have a tendency to come out of the body naturally, but may get obstructed inside the abdomen, obstructing the ejection of the placenta too. [41]
 
Immediately after the delivery of the child, one should confirm whether the placenta has been expelled out or not. If it is not expelled, then one of the female attendants should forcefully press her abdomen from above the navel region with her right hand and holding her back with left, should give a good shake to the body of the patient. The hip region of the patient should be pressed with the heels and her buttocks should be taken by hand and strongly pressed by the attendant. Her throat should be rubbed with the braid of her hair. The genital tract should be fumigated with the leaves of ''bhurja'' (Betula utilis D. Don.), ''kachamani'' (quartz) and ''sarpanirmoka'' (slough of serpent). She should be given paste of ''kushta'' (Saussurea lappa C. B. Clarke) and ''talisa'' (Abies webbiana Lindl.) mixed with the soup of ''balwaja'' (a hemp-like plant) or strong liquor of ''maireya'' and ''sura''-like beverages for drinking, or the soup of ''kulaththa'' (Dolichos biflorus Linn. - horse gram) or decoctions of ''mandukaparni'' (Centella asiatica Urban.) and ''pippali'' (Piper longum Linn.). The paste of ''laghu ela'' (Elettaria cardamomum Moton.), ''kilima'' (Devadaru – Cedrus deodara Loud.), ''kushta'' (Saussurea lappa C.B. Clarke), ''shunthi'' (Zingiber officinale Rosc.), ''vidanga'' (Embeliaribes Burm f.), ''pippali'' (Piper longum Linn.), ''kalagaru'' (Aquilaria agallocha Roxb. – black variety), ''chavya'' (Piper chaba Junter.), ''chitraka'' (Plumbago zeylanica Roxb.) and ''upakunjika'' (Nigella sativa Linn.)and crushed pieces of the right ear of a living untamed bull, pounding it on grinding stone and keeping it for some time in one of the decoctions of ''Balwaja'' (-?-) etc.;The liquid portion of this decoction should be administered to the patient as a drink. A cotton swab soaked in the oil prepared with ''shatapushpa'' (Foeniculum vulgare Mill.), ''kushta'' (Saussurea lappa C. B. Clarke), ''Madana'' (Randia dumetorum Lam.) and ''hingu'' (Ferula narthex Boiss.) should be inserted into her vaginal passage, and with the same oil, ''anuvasana basti'' (unctuous enema) should be administered to her. The decoction of ''Balwaja''(-?-) should be mixed with apaste of ''madanaphala''(Randia duemtorum Lam.), ''devadali'' (Luffaechinata Roxb.),''ikshvaku'' (Legenaria siceraria Standl.), ''dhamargava'' (Luffa cylindrica M. Roem.), ''kutaja'' (Holarrhena antidysenterica Wall.), ''kritavedhana'' (Luffa acutangula Roxb.) and ''gajapippali'' (Scindapsus officilanlis Schott.) and administered in the form of ''asthapana basti'' (non-unctuous enema).This non-unctuous enema will lead to the expulsion of the retained placenta while passing flatulence, urine and bowel movementsby the downward movement of ''vayu''. Bodily wastes have a tendency to come out of the body naturally, but may get obstructed inside the abdomen, obstructing the ejection of the placenta too. [41]
 +
<div class="mw-collapsible mw-collapsed">
   −
तस्यास्तु खल्वपरायाः प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति; तद्यथा-अश्मनोः सङ्घट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा मुखपरिषेकः [१] , तथा स क्लेशविहतान् प्राणान् पुनर्लभेत|  
+
तस्यास्तु खल्वपरायाः प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति; तद्यथा-अश्मनोः सङ्घट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा मुखपरिषेकः [१] , तथा स क्लेशविहतान् प्राणान् पुनर्लभेत| <br />
कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्टः स्याद् यावत् प्राणानां प्रत्यागमनम् (तत्तत् [२] सर्वमेव कार्यम्)|  
+
कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्टः स्याद् यावत् प्राणानां प्रत्यागमनम् (तत्तत् [२] सर्वमेव कार्यम्)| <br />
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत्||४२||  
+
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत्||४२|| <br />
 +
<div class="mw-collapsible-content">
   −
tasyāstu khalvaparāyāḥ prapatanārthē karmaṇi kriyamāṇē jātamātrasyaiva kumārasya kāryāṇyētānikarmāṇi bhavanti; tadyathā- aśmanōḥ saṅghaṭṭanaṁ karṇayōrmūlē, śītōdakēnōṣṇōdakēna vāmukhapariṣēkaḥ [1] , tathā sa klēśavihatān prāṇān punarlabhēta|  
+
tasyāstu khalvaparāyāḥ prapatanārthē karmaṇi kriyamāṇē jātamātrasyaiva kumārasya kāryāṇyētānikarmāṇi bhavanti; tadyathā- aśmanōḥ saṅghaṭṭanaṁ karṇayōrmūlē, śītōdakēnōṣṇōdakēna vāmukhapariṣēkaḥ [1] , tathā sa klēśavihatān prāṇān punarlabhēta| <br />
kr̥ṣṇakapālikāśūrpēṇa cainamabhiniṣpuṇīyuryadyacēṣṭaḥ syād yāvat prāṇānāṁ pratyāgamanam (tattat [2]sarvamēva kāryam)|  
+
kr̥ṣṇakapālikāśūrpēṇa cainamabhiniṣpuṇīyuryadyacēṣṭaḥ syād yāvat prāṇānāṁ pratyāgamanam (tattat [2]sarvamēva kāryam)| <br />
tataḥ pratyāgataprāṇaṁ prakr̥tibhūtamabhisamīkṣya snānōdakagrahaṇābhyāmupapādayēt||42||
+
tataḥ pratyāgataprāṇaṁ prakr̥tibhūtamabhisamīkṣya snānōdakagrahaṇābhyāmupapādayēt||42||<br />
   −
tasyAstu khalvaparAyAH prapatanArthe karmaNi kriyamANe jAtamAtrasyaiva kumArasya kAryANyetAnikarmANi bhavanti; tadyathA- ashmanoH sa~gghaTTanaM karNayormUle, shItodakenoShNodakena vAmukhapariShekaH [1] , tathA sa kleshavihatAn prANAn punarlabheta|  
+
tasyAstu khalvaparAyAH prapatanArthe karmaNi kriyamANe jAtamAtrasyaiva kumArasya kAryANyetAnikarmANi bhavanti; tadyathA- ashmanoH sa~gghaTTanaM karNayormUle, shItodakenoShNodakena vAmukhapariShekaH [1] , tathA sa kleshavihatAn prANAn punarlabheta| <br />
kRuShNakapAlikAshUrpeNa cainamabhiniShpuNIyuryadyaceShTaH syAd yAvat prANAnAMpratyAgamanam (tattat [2] sarvameva kAryam)|  
+
kRuShNakapAlikAshUrpeNa cainamabhiniShpuNIyuryadyaceShTaH syAd yAvat prANAnAMpratyAgamanam (tattat [2] sarvameva kAryam)| <br />
tataH pratyAgataprANaM prakRutibhUtamabhisamIkShya snAnodakagrahaNAbhyAmupapAdayet||42||  
+
tataH pratyAgataprANaM prakRutibhUtamabhisamIkShya snAnodakagrahaNAbhyAmupapAdayet||42|| <br />
 +
</div></div>
    
While administering the various procedures described in the preceding verse to remove the placenta from the mother’s body, certain measures should also be performed on the newly born child, such as gently striking the stones near the root of the ear, and sprinkling of cold or hot water over its face, to rejuvenate its vital breath that might have stopped due to distress. If the child is not movingor does not revive, it should then be fanned with a winnowing basket made of bamboo etc. till it regains consciousness (the procedures to be continued till consciousness is established). Once respiration is established and gets normalized, then he should be given a good bath and cleansed thoroughly. [42]
 
While administering the various procedures described in the preceding verse to remove the placenta from the mother’s body, certain measures should also be performed on the newly born child, such as gently striking the stones near the root of the ear, and sprinkling of cold or hot water over its face, to rejuvenate its vital breath that might have stopped due to distress. If the child is not movingor does not revive, it should then be fanned with a winnowing basket made of bamboo etc. till it regains consciousness (the procedures to be continued till consciousness is established). Once respiration is established and gets normalized, then he should be given a good bath and cleansed thoroughly. [42]
 
</div>
 
</div>
 
==== Procedure for cleaning the baby after birth ====
 
==== Procedure for cleaning the baby after birth ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पाससपिचुमत्या|  
+
अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पाससपिचुमत्या| <br />
प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसञ्छादयेत्|  
+
प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसञ्छादयेत्| <br />
ततोऽस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम्||४३||  
+
ततोऽस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम्||४३|| <br />
 +
<div class="mw-collapsible-content">
   −
athāsya tālvōṣṭhakaṇṭhajihvāpramārjanamārabhētāṅgulyā suparilikhitanakhayāsuprakṣālitōpadhānakārpāsasapicumatyā|  
+
athāsya tālvōṣṭhakaṇṭhajihvāpramārjanamārabhētāṅgulyā suparilikhitanakhayāsuprakṣālitōpadhānakārpāsasapicumatyā| <br />
prathamaṁ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snēhagarbhēṇa pratisañchādayēt|  
+
prathamaṁ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snēhagarbhēṇa pratisañchādayēt| <br />
tatō'syānantaraṁ saindhavōpahitēna sarpiṣā kāryaṁ pracchardanam||43||  
+
tatō'syānantaraṁ saindhavōpahitēna sarpiṣā kāryaṁ pracchardanam||43|| <br />
 +
 
 +
athAsya tAlvoShThakaNThajihvApramArjanamArabhetA~ggulyA suparilikhitanakhayAsuprakShAlitopadhAnakArpAsasapicumatyA| <br />
 +
prathamaM pramArjitAsyasya cAsya shirastAlu kArpAsapicunA snehagarbheNa pratisa~jchAdayet| <br />
 +
tato~asyAnantaraM saindhavopahitena sarpiShA kAryaM pracchardanam||43|| <br />
 +
</div></div>
   −
athAsya tAlvoShThakaNThajihvApramArjanamArabhetA~ggulyA suparilikhitanakhayAsuprakShAlitopadhAnakArpAsasapicumatyA|
  −
prathamaM pramArjitAsyasya cAsya shirastAlu kArpAsapicunA snehagarbheNa pratisa~jchAdayet|
  −
tato~asyAnantaraM saindhavopahitena sarpiShA kAryaM pracchardanam||43||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thereafter, the palate, lips, throat and tongue of the child should be cleaned with a clean cotton swab using a finger of the attendant, whose nails have been well manicured.  After cleaning the mouth, a cotton swab well soaked in oil should be placed over the ''shirastalu'' (anterior fontanel) and then a procedure to provoke vomiting should be administered using ghee with ''saindhava'' (rock salt). [43]
 
Thereafter, the palate, lips, throat and tongue of the child should be cleaned with a clean cotton swab using a finger of the attendant, whose nails have been well manicured.  After cleaning the mouth, a cotton swab well soaked in oil should be placed over the ''shirastalu'' (anterior fontanel) and then a procedure to provoke vomiting should be administered using ghee with ''saindhava'' (rock salt). [43]
 
</div>
 
</div>
 
==== Measuring the umbilical cord ====
 
==== Measuring the umbilical cord ====
 +
<div class="mw-collapsible mw-collapsed">
   −
ततः कल्पनं नाड्याः|  
+
ततः कल्पनं नाड्याः| <br />
अतस्तस्याः कल्पनविधिमुपदेक्ष्यामः-नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयोःशनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेनार्धधारेण [१] छेदयेत्|  
+
अतस्तस्याः कल्पनविधिमुपदेक्ष्यामः-नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयोःशनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेनार्धधारेण [१] छेदयेत्| <br />
तामग्रे सूत्रेणोपनिबध्य कण्ठेऽस्य शिथिलमवसृजेत्|  
+
तामग्रे सूत्रेणोपनिबध्य कण्ठेऽस्य शिथिलमवसृजेत्| <br />
तस्य चेन्नाभिः पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानांचूर्णेनावचूर्णयेत्|  
+
तस्य चेन्नाभिः पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानांचूर्णेनावचूर्णयेत्| <br />
इति नाडीकल्पनविधिरुक्तः सम्यक्||४४||  
+
इति नाडीकल्पनविधिरुक्तः सम्यक्||४४|| <br />
 +
<div class="mw-collapsible-content">
   −
tataḥ kalpanaṁ nāḍyāḥ|  
+
tataḥ kalpanaṁ nāḍyāḥ| <br />
atastasyāḥ kalpanavidhimupadēkṣyāmaḥ- nābhibandhanāt prabhr̥tyaṣṭāṅgulamabhijñānaṁ kr̥tvāchēdanāvakāśasya dvayōrantarayōḥ śanairgr̥hītvā tīkṣṇēna raukmarājatāyasānāṁchēdanānāmanyatamēnārdhadhārēṇa [1] chēdayēt|  
+
atastasyāḥ kalpanavidhimupadēkṣyāmaḥ- nābhibandhanāt prabhr̥tyaṣṭāṅgulamabhijñānaṁ kr̥tvāchēdanāvakāśasya dvayōrantarayōḥ śanairgr̥hītvā tīkṣṇēna raukmarājatāyasānāṁchēdanānāmanyatamēnārdhadhārēṇa [1] chēdayēt| <br />
tāmagrē sūtrēṇōpanibadhya kaṇṭhē'sya śithilamavasr̥jēt|  
+
tāmagrē sūtrēṇōpanibadhya kaṇṭhē'sya śithilamavasr̥jēt| <br />
tasya cēnnābhiḥ pacyēta, tāṁ lōdhramadhukapriyaṅgusuradāruharidrākalkasiddhēna tailēnābhyajyāt,ēṣāmēva tailauṣadhānāṁ cūrṇēnāvacūrṇayēt|  
+
tasya cēnnābhiḥ pacyēta, tāṁ lōdhramadhukapriyaṅgusuradāruharidrākalkasiddhēna tailēnābhyajyāt,ēṣāmēva tailauṣadhānāṁ cūrṇēnāvacūrṇayēt| <br />
iti nāḍīkalpanavidhiruktaḥ samyak||44||  
+
iti nāḍīkalpanavidhiruktaḥ samyak||44|| <br />
 +
 
 +
tataH kalpanaM nADyAH| <br />
 +
atastasyAH kalpanavidhimupadekShyAmaH- nAbhibandhanAt prabhRutyaShTA~ggulamabhij~jAnaMkRutvA chedanAvakAshasya dvayorantarayoH shanairgRuhItvA tIkShNena raukmarAjatAyasAnAMchedanAnAmanyatamenArdhadhAreNa [1] chedayet| <br />
 +
tAmagre sUtreNopanibadhya kaNThe~asya shithilamavasRujet| <br />
 +
tasya cennAbhiH pacyeta, tAM lodhramadhukapriya~ggusuradAruharidrAkalkasiddhena tailenAbhyajyAt,eShAmeva tailauShadhAnAM cUrNenAvacUrNayet| <br />
 +
iti nADIkalpanavidhiruktaH samyak||44|| <br />
 +
</div></div>
   −
tataH kalpanaM nADyAH|
  −
atastasyAH kalpanavidhimupadekShyAmaH- nAbhibandhanAt prabhRutyaShTA~ggulamabhij~jAnaMkRutvA chedanAvakAshasya dvayorantarayoH shanairgRuhItvA tIkShNena raukmarAjatAyasAnAMchedanAnAmanyatamenArdhadhAreNa [1] chedayet|
  −
tAmagre sUtreNopanibadhya kaNThe~asya shithilamavasRujet|
  −
tasya cennAbhiH pacyeta, tAM lodhramadhukapriya~ggusuradAruharidrAkalkasiddhena tailenAbhyajyAt,eShAmeva tailauShadhAnAM cUrNenAvacUrNayet|
  −
iti nADIkalpanavidhiruktaH samyak||44||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thereafter, the umbilical cord is measured. The cord should be marked at a distance of eight angula (thumb-length) from its base where it is attached at the navel of the child, and then holding the cord gently and firmly on both the ends, it should be cut with a sharp half-edged instrument made of gold, silver or iron (steel). The portion of the cord at the navel side should be tied with a thread and then loosely tied to the neck of the child. If the umbilicus end gets suppurated, then it should be anointed with oil prepared with paste of ''lodhra'' (Symplocos racemosa Roxb.), ''madhuka'' (Glycyrrhiza glabra Linn.), ''priyangu'' (Callicarpa macrophylla Vahl.), ''devadaru'' (Cedrus deodara Loud.) and ''haridra'' (Curcuma longa Linn.), and the powder of the same drugs should be sprinkled over the cut surface.  
 
Thereafter, the umbilical cord is measured. The cord should be marked at a distance of eight angula (thumb-length) from its base where it is attached at the navel of the child, and then holding the cord gently and firmly on both the ends, it should be cut with a sharp half-edged instrument made of gold, silver or iron (steel). The portion of the cord at the navel side should be tied with a thread and then loosely tied to the neck of the child. If the umbilicus end gets suppurated, then it should be anointed with oil prepared with paste of ''lodhra'' (Symplocos racemosa Roxb.), ''madhuka'' (Glycyrrhiza glabra Linn.), ''priyangu'' (Callicarpa macrophylla Vahl.), ''devadaru'' (Cedrus deodara Loud.) and ''haridra'' (Curcuma longa Linn.), and the powder of the same drugs should be sprinkled over the cut surface.  
Line 822: Line 1,008:  
</div>
 
</div>
 
==== Complications arising due to  improper cutting of the umbilical cord ====
 
==== Complications arising due to  improper cutting of the umbilical cord ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्यो भयम्| <br />
 +
तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकैः सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य||४५|| <br />
 +
<div class="mw-collapsible-content">
   −
असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्यो भयम्|  
+
asamyakkalpanē hi nāḍyā āyāmavyāyāmōttuṇḍitā-piṇḍalikā-vināmikā-vijr̥mbhikābādhēbhyō bhayam| <br />
तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकैः सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य||४५||  
+
tatrāvidāhibhirvātapittapraśamanairabhyaṅgōtsādanapariṣēkaiḥ sarpirbhiścōpakramētagurulāghavamabhisamīkṣya||45|| <br />
   −
asamyakkalpanē hi nāḍyā āyāmavyāyāmōttuṇḍitā-piṇḍalikā-vināmikā-vijr̥mbhikābādhēbhyō bhayam|  
+
asamyakkalpane hi nADyA AyAmavyAyAmottuNDitA-piNDalikA-vinAmikA-vijRumbhikAbAdhebhyo bhayam| <br />
tatrāvidāhibhirvātapittapraśamanairabhyaṅgōtsādanapariṣēkaiḥ sarpirbhiścōpakramētagurulāghavamabhisamīkṣya||45||  
+
tatrAvidAhibhirvAtapittaprashamanairabhya~ggotsAdanapariShekaiH sarpirbhishcopakrametagurulAghavamabhisamIkShya||45|| <br />
 +
</div></div>
   −
asamyakkalpane hi nADyA AyAmavyAyAmottuNDitA-piNDalikA-vinAmikA-vijRumbhikAbAdhebhyo bhayam|
  −
tatrAvidAhibhirvAtapittaprashamanairabhya~ggotsAdanapariShekaiH sarpirbhishcopakrametagurulAghavamabhisamIkShya||45||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Improper cutting of the umbilical cord and administering of measures explained in the preceding verse could lead to complications such as ''ayamottundita'' (vertical swelling), ''vyayamottundita'' (horizontal swelling), ''pindalika'' (lumpy swellings or formation of a circular ring around the umblicus), ''vinamika'' (swelling in the margins with depression at centre), and ''vijrumbhika'' (swelling with constant increase in size as in umblical hernia). In case of these complications, by carefully observing the severity of the condition (mild to severe involvement of the ''doshas''), it should be treated using massages, unction, and sprinkling of ghee prepared with drugs that are non-irritants and ''vata'' and ''pitta'' pacifying. [45]
 
Improper cutting of the umbilical cord and administering of measures explained in the preceding verse could lead to complications such as ''ayamottundita'' (vertical swelling), ''vyayamottundita'' (horizontal swelling), ''pindalika'' (lumpy swellings or formation of a circular ring around the umblicus), ''vinamika'' (swelling in the margins with depression at centre), and ''vijrumbhika'' (swelling with constant increase in size as in umblical hernia). In case of these complications, by carefully observing the severity of the condition (mild to severe involvement of the ''doshas''), it should be treated using massages, unction, and sprinkling of ghee prepared with drugs that are non-irritants and ''vata'' and ''pitta'' pacifying. [45]
 
</div>
 
</div>
 
==== Birth-rites per Vedic rituals ====
 
==== Birth-rites per Vedic rituals ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
अतोऽनन्तरं जातकर्म कुमारस्य कार्यम्| <br />
 +
तद्यथा- मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्रथमं प्राशितुं दद्यात्| <br />
 +
स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत्| <br />
 +
अथातः [१] शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम्||४६|| <br />
 +
<div class="mw-collapsible-content">
   −
अतोऽनन्तरं जातकर्म कुमारस्य कार्यम्|  
+
atō'nantaraṁ jātakarma kumārasya kāryam| <br />
तद्यथा- मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्रथमं प्राशितुं दद्यात्|  
+
tadyathā- madhusarpiṣī mantrōpamantritē yathāmnāyaṁ prathamaṁ prāśituṁ dadyāt| <br />
स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत्|  
+
stanamata ūrdhvamētēnaiva vidhinā dakṣiṇaṁ pātuṁ purastāt prayacchēt| <br />
अथातः [] शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम्||४६||  
+
athātaḥ [1] śīrṣataḥ sthāpayēdudakumbhaṁ mantrōpamantritam||46|| <br />
   −
atō'nantaraṁ jātakarma kumārasya kāryam|  
+
ato~anantaraM jAtakarma kumArasya kAryam| <br />
tadyathā- madhusarpiṣī mantrōpamantritē yathāmnāyaṁ prathamaṁ prāśituṁ dadyāt|  
+
tadyathA- madhusarpiShI mantropamantrite yathAmnAyaM prathamaM prAshituM dadyAt| <br />
stanamata ūrdhvamētēnaiva vidhinā dakṣiṇaṁ pātuṁ purastāt prayacchēt|  
+
stanamata Urdhvametenaiva vidhinA dakShiNaM pAtuM purastAt prayacchet| <br />
athātaḥ [1] śīrṣataḥ sthāpayēdudakumbhaṁ mantrōpamantritam||46||  
+
athAtaH [1] shIrShataH sthApayedudakumbhaM mantropamantritam||46|| <br />
 +
</div></div>
   −
ato~anantaraM jAtakarma kumArasya kAryam|
  −
tadyathA- madhusarpiShI mantropamantrite yathAmnAyaM prathamaM prAshituM dadyAt|
  −
stanamata Urdhvametenaiva vidhinA dakShiNaM pAtuM purastAt prayacchet|
  −
athAtaH [1] shIrShataH sthApayedudakumbhaM mantropamantritam||46||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Thereafter, birth-rites of the child should be performed per vedic rituals, which are as follows: first of all, honey and ghee duly “consecrated” with vedic mantras (chanted by brahmanas or priests) should be anointed to the child. Breast milk should first be fed from the right breast, and should be done so after performing the rituals mentioned above. An earthen pot filled with water should be consecrated with mantras and kept near the head of the child. [46]
 
Thereafter, birth-rites of the child should be performed per vedic rituals, which are as follows: first of all, honey and ghee duly “consecrated” with vedic mantras (chanted by brahmanas or priests) should be anointed to the child. Breast milk should first be fed from the right breast, and should be done so after performing the rituals mentioned above. An earthen pot filled with water should be consecrated with mantras and kept near the head of the child. [46]
 
</div>
 
</div>
 
==== Measures to protect the newborn ====
 
==== Measures to protect the newborn ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अथास्य रक्षां विदध्यात्- आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्ततः परिवारयेत्|  
+
अथास्य रक्षां विदध्यात्- आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्ततः परिवारयेत्| <br />
सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिकाः प्रकिरेयुः|  
+
सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिकाः प्रकिरेयुः| <br />
तथा तण्डुलबलिहोमः सततमुभयकालं [१] क्रियेतानामकर्मणः [२] |  
+
तथा तण्डुलबलिहोमः सततमुभयकालं [१] क्रियेतानामकर्मणः [२] | <br />
द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत्|  
+
द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत्| <br />
वचाकुष्ठक्षौमकहिङ्गुसर्षपातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वासूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव चद्वयोर्द्वारपक्षयोः|  
+
वचाकुष्ठक्षौमकहिङ्गुसर्षपातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वासूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव चद्वयोर्द्वारपक्षयोः| <br />
कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्|  
+
कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्| <br />
स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुश्चानुजागृयुर्दशाहं द्वादशाहं वा|  
+
स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुश्चानुजागृयुर्दशाहं द्वादशाहं वा| <br />
अनुपरतप्रदानमङ्गलाशीःस्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्|  
+
अनुपरतप्रदानमङ्गलाशीःस्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्| <br />
ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकायाः|  
+
ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकायाः| <br />
इत्येतद्रक्षाविधानमुक्तम्||४७||  
+
इत्येतद्रक्षाविधानमुक्तम्||४७|| <br />
 +
<div class="mw-collapsible-content">
   −
athāsya rakṣāṁ vidadhyāt- ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gr̥haṁ samantataḥparivārayēt|  
+
athāsya rakṣāṁ vidadhyāt- ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gr̥haṁ samantataḥparivārayēt| <br />
sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakirēyuḥ|  
+
sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakirēyuḥ| <br />
tathā taṇḍulabalihōmaḥ satatamubhayakālaṁ [1] kriyētānāmakarmaṇaḥ [2] |  
+
tathā taṇḍulabalihōmaḥ satatamubhayakālaṁ [1] kriyētānāmakarmaṇaḥ [2] | <br />
dvārē ca musalaṁ dēhalīmanu tiraścīnaṁ nyasēt|  
+
dvārē ca musalaṁ dēhalīmanu tiraścīnaṁ nyasēt| <br />
vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṁ rakṣōghnasamākhyātānāṁ cauṣadhīnāṁpōṭṭalikāṁ baddhvā sūtikāgārasyōttaradēhalyāmavasr̥jēt, tathā sūtikāyāḥ kaṇṭhē saputrāyāḥ,sthālyudakakumbhaparyaṅkēṣvapi, tathaiva ca dvayōrdvārapakṣayōḥ|  
+
vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṁ rakṣōghnasamākhyātānāṁ cauṣadhīnāṁpōṭṭalikāṁ baddhvā sūtikāgārasyōttaradēhalyāmavasr̥jēt, tathā sūtikāyāḥ kaṇṭhē saputrāyāḥ,sthālyudakakumbhaparyaṅkēṣvapi, tathaiva ca dvayōrdvārapakṣayōḥ| <br />
kaṇakakaṇṭakēndhanavānagnistindukakāṣṭhēndhanaścāgniḥ sūtikāgārasyābhyantaratō nityaṁ syāt|  
+
kaṇakakaṇṭakēndhanavānagnistindukakāṣṭhēndhanaścāgniḥ sūtikāgārasyābhyantaratō nityaṁ syāt| <br />
striyaścaināṁ yathōktaguṇāḥ suhr̥daścānuścānujāgr̥yurdaśāhaṁ dvādaśāhaṁ vā|  
+
striyaścaināṁ yathōktaguṇāḥ suhr̥daścānuścānujāgr̥yurdaśāhaṁ dvādaśāhaṁ vā| <br />
anuparatapradānamaṅgalāśīḥstutigītavāditramannapānaviśadamanuraktaprahr̥ṣṭajanasampūrṇaṁ catadvēśma kāryam|  
+
anuparatapradānamaṅgalāśīḥstutigītavāditramannapānaviśadamanuraktaprahr̥ṣṭajanasampūrṇaṁ catadvēśma kāryam| <br />
brāhmaṇaścātharvavēdavit satatamubhayakālaṁ śāntiṁ juhuyāt svastyayanārthaṁ kumārasya tathāsūtikāyāḥ|  
+
brāhmaṇaścātharvavēdavit satatamubhayakālaṁ śāntiṁ juhuyāt svastyayanārthaṁ kumārasya tathāsūtikāyāḥ| <br />
ityētadrakṣāvidhānamuktam||47||  
+
ityētadrakṣāvidhānamuktam||47|| <br />
   −
athAsya rakShAM vidadhyAt- AdAnIkhadirakarkandhupIluparUShakashAkhAbhirasyA gRuhaM samantataHparivArayet|  
+
athAsya rakShAM vidadhyAt- AdAnIkhadirakarkandhupIluparUShakashAkhAbhirasyA gRuhaM samantataHparivArayet| <br />
sarvatashca sUtikAgArasya sarShapAtasItaNDulakaNakaNikAH prakireyuH|  
+
sarvatashca sUtikAgArasya sarShapAtasItaNDulakaNakaNikAH prakireyuH| <br />
tathA taNDulabalihomaH satatamubhayakAlaM [1] kriyetAnAmakarmaNaH [2] |  
+
tathA taNDulabalihomaH satatamubhayakAlaM [1] kriyetAnAmakarmaNaH [2] | <br />
dvAre ca musalaM dehalImanu tirashcInaM nyaset|  
+
dvAre ca musalaM dehalImanu tirashcInaM nyaset| <br />
 
vacAkuShThakShaumakahi~ggusarShapAtasIlashunakaNakaNikAnAM rakShoghnasamAkhyAtAnAMcauShadhInAM poTTalikAM baddhvA sUtikAgArasyottaradehalyAmavasRujet, tathA sUtikAyAH kaNThesaputrAyAH, sthAlyudakakumbhaparya~gkeShvapi, tathaiva ca dvayordvArapakShayoH|  
 
vacAkuShThakShaumakahi~ggusarShapAtasIlashunakaNakaNikAnAM rakShoghnasamAkhyAtAnAMcauShadhInAM poTTalikAM baddhvA sUtikAgArasyottaradehalyAmavasRujet, tathA sUtikAyAH kaNThesaputrAyAH, sthAlyudakakumbhaparya~gkeShvapi, tathaiva ca dvayordvArapakShayoH|  
kaNakakaNTakendhanavAnagnistindukakAShThendhanashcAgniH sUtikAgArasyAbhyantarato nityaM syAt|  
+
kaNakakaNTakendhanavAnagnistindukakAShThendhanashcAgniH sUtikAgArasyAbhyantarato nityaM syAt| <br />
striyashcainAM yathoktaguNAH suhRudashcAnushcAnujAgRuyurdashAhaM dvAdashAhaM vA|  
+
striyashcainAM yathoktaguNAH suhRudashcAnushcAnujAgRuyurdashAhaM dvAdashAhaM vA| <br />
anuparatapradAnama~ggalAshIHstutigItavAditramannapAnavishadamanuraktaprahRuShTajanasampUrNaMca tadveshma kAryam|  
+
anuparatapradAnama~ggalAshIHstutigItavAditramannapAnavishadamanuraktaprahRuShTajanasampUrNaMca tadveshma kAryam| <br />
brAhmaNashcAtharvavedavit satatamubhayakAlaM shAntiM juhuyAt svastyayanArthaM kumArasya tathAsUtikAyAH|  
+
brAhmaNashcAtharvavedavit satatamubhayakAlaM shAntiM juhuyAt svastyayanArthaM kumArasya tathAsUtikAyAH| <br />
ityetadrakShAvidhAnamuktam||47||  
+
ityetadrakShAvidhAnamuktam||47|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
This verse describes measures to protect the newborn. To start with, the maternity home should be surrounded by the branches of ''adani'' (-?-),''khadira'' (Acacia catechu Willd.), ''karkandhu'' (Zyzyphus nummularia W.&A.), ''pilu'' (Salvadora persica Linn.), and ''parushaka'' (Grewiaasiatica Linn.).''Sarshapa'' (Brassica nigra Linn - mustard seeds), ''atasi'' (Linum ustatissimum Linn.), and ''tandula kanakanika'' (pieces of broken rice) should be spread all over the floors in the maternity home. The sacrificial ritual of offering rice to fire should be performed every morning and evening till the naming ceremony for the child is complete. At the door-sill, a wooden pestle should be kept obliquely. A ''potli'' (bag) containing ''vacha'' (Acorus calamus Linn.), ''kushtha'' (Saussurea lappa C.B. Clarke.), ''choraka'' (Ksaumaka -?-), ''hingu'' (Ferula narthex Boiss.), ''sarshapa'' (Brassica nigra Koch.), ''atasi'' (Linum usitatissimum Linn.), ''lashuna'' (Alium sativum Linn.), ''kanakanika'' (-?-) and other drugs known to be repellents of evil spirits should be tied to the door-sill, and to the necks of the mother and the child , and should also be put into cooking utensils, water jars, bed, and on either side of the door panels. There should be a fire lighted constantly with the fire woods of ''kanakanika'' (-?-), and ''tinduka'' (Diospyros peregrine Gurke.) at the fireplace within the maternity home. The attending women (of the qualities mentioned earlier) should keep vigilance of the maternity home for ten to twelve days. The whole house should be kept busy with people who are pious, affectionate and happy, and kept engaged with gifts, encouraging blessings, praise, song, music food and drinks. In order to bestow auspicious blessings on the mother and the child, ''brahmins'' well versed in Atharva Veda should perform ritual sacrifices in the sacred fire two times a day. These are, rituals and measures that need to be put in place to protect the mother and the child. [47]
 
This verse describes measures to protect the newborn. To start with, the maternity home should be surrounded by the branches of ''adani'' (-?-),''khadira'' (Acacia catechu Willd.), ''karkandhu'' (Zyzyphus nummularia W.&A.), ''pilu'' (Salvadora persica Linn.), and ''parushaka'' (Grewiaasiatica Linn.).''Sarshapa'' (Brassica nigra Linn - mustard seeds), ''atasi'' (Linum ustatissimum Linn.), and ''tandula kanakanika'' (pieces of broken rice) should be spread all over the floors in the maternity home. The sacrificial ritual of offering rice to fire should be performed every morning and evening till the naming ceremony for the child is complete. At the door-sill, a wooden pestle should be kept obliquely. A ''potli'' (bag) containing ''vacha'' (Acorus calamus Linn.), ''kushtha'' (Saussurea lappa C.B. Clarke.), ''choraka'' (Ksaumaka -?-), ''hingu'' (Ferula narthex Boiss.), ''sarshapa'' (Brassica nigra Koch.), ''atasi'' (Linum usitatissimum Linn.), ''lashuna'' (Alium sativum Linn.), ''kanakanika'' (-?-) and other drugs known to be repellents of evil spirits should be tied to the door-sill, and to the necks of the mother and the child , and should also be put into cooking utensils, water jars, bed, and on either side of the door panels. There should be a fire lighted constantly with the fire woods of ''kanakanika'' (-?-), and ''tinduka'' (Diospyros peregrine Gurke.) at the fireplace within the maternity home. The attending women (of the qualities mentioned earlier) should keep vigilance of the maternity home for ten to twelve days. The whole house should be kept busy with people who are pious, affectionate and happy, and kept engaged with gifts, encouraging blessings, praise, song, music food and drinks. In order to bestow auspicious blessings on the mother and the child, ''brahmins'' well versed in Atharva Veda should perform ritual sacrifices in the sacred fire two times a day. These are, rituals and measures that need to be put in place to protect the mother and the child. [47]
 
</div>
 
</div>
 
==== Post-partum care of the mother ====
 
==== Post-partum care of the mother ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्यपिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम्|  
+
सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्यपिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम्| <br />
स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महताऽच्छेन वाससा; तथा तस्या न वायुरुदरेविकृतिमुत्पादयत्यनवकाशत्वात्|  
+
स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महताऽच्छेन वाससा; तथा तस्या न वायुरुदरेविकृतिमुत्पादयत्यनवकाशत्वात्| <br />
जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां मात्रशः [१] पाययेत्|  
+
जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां मात्रशः [१] पाययेत्| <br />
उभयतःकालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम्|  
+
उभयतःकालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम्| <br />
एवं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य क्रमेणाप्याययेत्|  
+
एवं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य क्रमेणाप्याययेत्| <br />
स्वस्थवृत्तमेतावत् सूतिकायाः||४८||  
+
स्वस्थवृत्तमेतावत् सूतिकायाः||४८|| <br />
 +
<div class="mw-collapsible-content">
   −
sūtikāṁ tu khalu bubhukṣitāṁ viditvā snēhaṁ pāyayēta paramayā śaktyā sarpistailaṁ vasāṁ majjānaṁ vāsātmyībhāvamabhisamīkṣya pippalīpippalīmūlacavyacitrakaśr̥ṅgavēracūrṇasahitam|  
+
sūtikāṁ tu khalu bubhukṣitāṁ viditvā snēhaṁ pāyayēta paramayā śaktyā sarpistailaṁ vasāṁ majjānaṁ vāsātmyībhāvamabhisamīkṣya pippalīpippalīmūlacavyacitrakaśr̥ṅgavēracūrṇasahitam| <br />
snēhaṁ pītavatyāśca sarpistailābhyāmabhyajya vēṣṭayēdudaraṁ mahatā'cchēna vāsasā; tathā tasyā navāyurudarē vikr̥timutpādayatyanavakāśatvāt|  
+
snēhaṁ pītavatyāśca sarpistailābhyāmabhyajya vēṣṭayēdudaraṁ mahatā'cchēna vāsasā; tathā tasyā navāyurudarē vikr̥timutpādayatyanavakāśatvāt| <br />
jīrṇē tu snēhē pippalyādibhirēva siddhāṁ yavāgūṁ susnigdhāṁ dravāṁ mātraśaḥ [1] pāyayēt|  
+
jīrṇē tu snēhē pippalyādibhirēva siddhāṁ yavāgūṁ susnigdhāṁ dravāṁ mātraśaḥ [1] pāyayēt| <br />
ubhayataḥkālaṁ cōṣṇōdakēna ca pariṣēcayēt prāk snēhayavāgūpānābhyām|  
+
ubhayataḥkālaṁ cōṣṇōdakēna ca pariṣēcayēt prāk snēhayavāgūpānābhyām| <br />
ēvaṁ pañcarātraṁ saptarātraṁ vā'nupālya kramēṇāpyāyayēt|  
+
ēvaṁ pañcarātraṁ saptarātraṁ vā'nupālya kramēṇāpyāyayēt| <br />
svasthavr̥ttamētāvat sūtikāyāḥ||48||  
+
svasthavr̥ttamētāvat sūtikāyāḥ||48|| <br />
 +
 
 +
sUtikAM tu khalu bubhukShitAM viditvA snehaM pAyayeta paramayA shaktyA sarpistailaM vasAM majjAnaMvA sAtmyIbhAvamabhisamIkShya pippalIpippalImUlacavyacitrakashRu~ggaveracUrNasahitam| <br />
 +
snehaM pItavatyAshca sarpistailAbhyAmabhyajya veShTayedudaraM mahatA~acchena vAsasA; tathAtasyA na vAyurudare vikRutimutpAdayatyanavakAshatvAt| <br />
 +
jIrNe tu snehe pippalyAdibhireva siddhAM yavAgUM susnigdhAM dravAM mAtrashaH [1] pAyayet| <br />
 +
ubhayataHkAlaM coShNodakena ca pariShecayet prAk snehayavAgUpAnAbhyAm| <br />
 +
evaM pa~jcarAtraM saptarAtraM vA~anupAlya krameNApyAyayet| <br />
 +
svasthavRuttametAvat sUtikAyAH||48|| <br />
 +
</div></div>
   −
sUtikAM tu khalu bubhukShitAM viditvA snehaM pAyayeta paramayA shaktyA sarpistailaM vasAM majjAnaMvA sAtmyIbhAvamabhisamIkShya pippalIpippalImUlacavyacitrakashRu~ggaveracUrNasahitam|
  −
snehaM pItavatyAshca sarpistailAbhyAmabhyajya veShTayedudaraM mahatA~acchena vAsasA; tathAtasyA na vAyurudare vikRutimutpAdayatyanavakAshatvAt|
  −
jIrNe tu snehe pippalyAdibhireva siddhAM yavAgUM susnigdhAM dravAM mAtrashaH [1] pAyayet|
  −
ubhayataHkAlaM coShNodakena ca pariShecayet prAk snehayavAgUpAnAbhyAm|
  −
evaM pa~jcarAtraM saptarAtraM vA~anupAlya krameNApyAyayet|
  −
svasthavRuttametAvat sUtikAyAH||48||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
After the delivery (i.e., in the post-partum period) when the new mother feels hungry and needs nourishment, suitable fatty substances like ghee, oil, and majja (muscle fat or marrow), duly mixed with the powders of pippali (Piper longum Linn.), pippalimula (root of Piper longum Linn.), chavya (Piper chaba Hunter.), chitraka (Plumbagozeylanica Linn.) and shrungabera (Zingiberofficinale Rocs.) should be given to her, according to her status of  appetitie. Once she has eaten, she should be given a good massage on her abdomen with ghee and oil and then a big clean cloth should be wrapped around her abdomen so that vayu may not find a place to cause any ailment. Once the food eaten is digested, she should take liquid gruel prepared with pippali (Piper longum Linn.) etc., mixed with unctuous substances in copious amounts. She should take a warm water bath before taking meals, though. This regimen should be continued for five to seven nights. [48]
 
After the delivery (i.e., in the post-partum period) when the new mother feels hungry and needs nourishment, suitable fatty substances like ghee, oil, and majja (muscle fat or marrow), duly mixed with the powders of pippali (Piper longum Linn.), pippalimula (root of Piper longum Linn.), chavya (Piper chaba Hunter.), chitraka (Plumbagozeylanica Linn.) and shrungabera (Zingiberofficinale Rocs.) should be given to her, according to her status of  appetitie. Once she has eaten, she should be given a good massage on her abdomen with ghee and oil and then a big clean cloth should be wrapped around her abdomen so that vayu may not find a place to cause any ailment. Once the food eaten is digested, she should take liquid gruel prepared with pippali (Piper longum Linn.) etc., mixed with unctuous substances in copious amounts. She should take a warm water bath before taking meals, though. This regimen should be continued for five to seven nights. [48]
 
</div>
 
</div>
तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा, गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्,प्रवाहणवेदनाक्लेदनरक्तनिःस्रुतिविशेषशून्यशरीरत्वाच्च; तस्मात्तां यथोक्तेन विधिनोपचरेत्;भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्; विशेषतो हिशून्यशरीराः स्त्रियः प्रजाता भवन्ति||४९||  
+
<div class="mw-collapsible mw-collapsed">
 +
 
 +
तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा,<br /> गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्,प्रवाहणवेदनाक्लेदनरक्तनिःस्रुतिविशेषशून्यशरीरत्वाच्च; तस्मात्तां यथोक्तेन विधिनोपचरेत्;भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्; विशेषतो हिशून्यशरीराः स्त्रियः प्रजाता भवन्ति||४९||
 +
<div class="mw-collapsible-content">
 +
 
 +
tasyāstu khalu yō vyādhirutpadyatē sa kr̥cchrasādhyō bhavatyasādhyō vā, <br />garbhavr̥ddhikṣayitaśithilasarvadhātutvāt,pravāhaṇavēdanāklēdanaraktaniḥsrutiviśēṣaśūnyaśarīratvācca; tasmāttāṁ yathōktēna vidhinōpacarēt;bhautikajīvanīyabr̥ṁhaṇīyamadhuravātaharasiddhairabhyaṅgōtsādanapariṣēkāvagāhanānnapānavidhibhirviśēṣataścōpacarēt;viśēṣatō hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti||49||  
   −
tasyāstu khalu yō vyādhirutpadyatē sa kr̥cchrasādhyō bhavatyasādhyō vā, garbhavr̥ddhikṣayitaśithilasarvadhātutvāt,pravāhaṇavēdanāklēdanaraktaniḥsrutiviśēṣaśūnyaśarīratvācca; tasmāttāṁ yathōktēna vidhinōpacarēt;bhautikajīvanīyabr̥ṁhaṇīyamadhuravātaharasiddhairabhyaṅgōtsādanapariṣēkāvagāhanānnapānavidhibhirviśēṣataścōpacarēt;viśēṣatō hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti||49||  
+
tasyAstu khalu yo vyAdhirutpadyate sa kRucchrasAdhyo bhavatyasAdhyo vA, <br />garbhavRuddhikShayitashithilasarvadhAtutvAt,pravAhaNavedanAkledanaraktaniHsrutivisheShashUnyasharIratvAcca; tasmAttAM yathoktena vidhinopacaret;bhautikajIvanIyabRuMhaNIyamadhuravAtaharasiddhairabhya~ggotsAdanapariShekAvagAhanAnnapAnavidhibhirvisheShatashcopacaret;visheShato hi shUnyasharIrAH striyaH prajAtA bhavanti||49||  
 +
</div></div>
   −
tasyAstu khalu yo vyAdhirutpadyate sa kRucchrasAdhyo bhavatyasAdhyo vA, garbhavRuddhikShayitashithilasarvadhAtutvAt,pravAhaNavedanAkledanaraktaniHsrutivisheShashUnyasharIratvAcca; tasmAttAM yathoktena vidhinopacaret;bhautikajIvanIyabRuMhaNIyamadhuravAtaharasiddhairabhya~ggotsAdanapariShekAvagAhanAnnapAnavidhibhirvisheShatashcopacaret;visheShato hi shUnyasharIrAH striyaH prajAtA bhavanti||49||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If the mother is afflicted with any disease at this puerperal stage, then the condition becomes either difficult to cure or incurable because her body has suffered throughout pregnancy and parturition; because of providing nourishment for growth and development of fetus as well as discharges of blood and kleda during parturition she is vulnerable to doshic afflictions and various diseases.It is therefore important for a weak mother, or a mother afflicted with sickness to be specifically treated with massages, oil anointments, warm baths, food and drink prepared with drugs that are bhautika (alleviators of evil spirits), and of jivaniya, brimhaniya, madhura and vatahar classes of medications. [49]
 
If the mother is afflicted with any disease at this puerperal stage, then the condition becomes either difficult to cure or incurable because her body has suffered throughout pregnancy and parturition; because of providing nourishment for growth and development of fetus as well as discharges of blood and kleda during parturition she is vulnerable to doshic afflictions and various diseases.It is therefore important for a weak mother, or a mother afflicted with sickness to be specifically treated with massages, oil anointments, warm baths, food and drink prepared with drugs that are bhautika (alleviators of evil spirits), and of jivaniya, brimhaniya, madhura and vatahar classes of medications. [49]
 
</div>
 
</div>
दशमे त्वहनि [१] सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं परिधाय [२] पवित्रेष्टलघुविचित्रभूषणवतीच संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वाकुमारमहतानां [३] च वाससां सञ्चये प्राक्शिरसमुदक्शिरसं वा संवेश्य देवतापूर्वं द्विजातिभ्यः प्रणमतीत्युक्त्वा कुमारस्य पिताद्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च|  
+
<div class="mw-collapsible mw-collapsed">
तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वाऽवृद्धं [४] त्रिपुरुषानूकमनवप्रतिष्ठितं, नाक्षात्रिकं तु नक्षत्रदेवतासमानाख्यं [५]द्व्यक्षरं चतुरक्षरं वा||५०||  
+
 
 +
दशमे त्वहनि [१] सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं परिधाय [२] पवित्रेष्टलघुविचित्रभूषणवतीच संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वाकुमारमहतानां [३] च वाससां सञ्चये प्राक्शिरसमुदक्शिरसं वा संवेश्य देवतापूर्वं द्विजातिभ्यः प्रणमतीत्युक्त्वा कुमारस्य पिताद्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च| <br />
 +
तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वाऽवृद्धं [४] त्रिपुरुषानूकमनवप्रतिष्ठितं, नाक्षात्रिकं तु नक्षत्रदेवतासमानाख्यं [५]द्व्यक्षरं चतुरक्षरं वा||५०|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 
daśamē tvaha
 
daśamē tvaha
ni [1] saputrā strī sarvagandhauṣadhairgaurasarṣapalōdhraiśca snātā laghvahataśucivastraṁparidhāya [2] pavitrēṣṭalaghuvicitrabhūṣaṇavatī ca saṁspr̥śya maṅgalānyucitāmarcayitvā ca dēvatāṁśikhinaḥ śuklavāsasō'vyaṅgāṁśca brāhmaṇān svasti vācayitvā kumāramahatānāṁ [3] ca vāsasāṁ sañcayēprākśirasamudakśirasaṁ vā saṁvēśya dēvatāpūrvaṁ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dvēnāmanī kārayēnnākṣatrikaṁ nāmābhiprāyikaṁ ca|  
+
ni [1] saputrā strī sarvagandhauṣadhairgaurasarṣapalōdhraiśca snātā laghvahataśucivastraṁparidhāya [2] pavitrēṣṭalaghuvicitrabhūṣaṇavatī ca saṁspr̥śya maṅgalānyucitāmarcayitvā ca dēvatāṁśikhinaḥ śuklavāsasō'vyaṅgāṁśca brāhmaṇān svasti vācayitvā kumāramahatānāṁ [3] ca vāsasāṁ sañcayēprākśirasamudakśirasaṁ vā saṁvēśya dēvatāpūrvaṁ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dvēnāmanī kārayēnnākṣatrikaṁ nāmābhiprāyikaṁ ca| <br />
tatrābhiprāyikaṁ ghōṣavadādyantasthāntamūṣmāntaṁ vā'vr̥ddhaṁ [4] tripuruṣānūkamanavapratiṣṭhitaṁ,nākṣātrikaṁ tu nakṣatradēvatāsamānākhyaṁ [5] dvyakṣaraṁ caturakṣaraṁ vā||50||  
+
tatrābhiprāyikaṁ ghōṣavadādyantasthāntamūṣmāntaṁ vā'vr̥ddhaṁ [4] tripuruṣānūkamanavapratiṣṭhitaṁ,nākṣātrikaṁ tu nakṣatradēvatāsamānākhyaṁ [5] dvyakṣaraṁ caturakṣaraṁ vā||50|| <br />
 +
 
 +
dashame tvahani [1] saputrA strI sarvagandhauShadhairgaurasarShapalodhraishca snAtAlaghvahatashucivastraM paridhAya [2] pavitreShTalaghuvicitrabhUShaNavatI ca saMspRushyama~ggalAnyucitAmarcayitvA ca devatAM shikhinaH shuklavAsaso~avya~ggAMshca brAhmaNAn svastivAcayitvA kumAramahatAnAM [3] ca vAsasAM sa~jcaye prAkshirasamudakshirasaM vA saMveshyadevatApUrvaM dvijAtibhyaH praNamatItyuktvA kumArasya pitA dve nAmanI kArayennAkShatrikaMnAmAbhiprAyikaM ca| <br />
 +
tatrAbhiprAyikaM ghoShavadAdyantasthAntamUShmAntaM vA~avRuddhaM [4]tripuruShAnUkamanavapratiShThitaM, nAkShAtrikaM tu nakShatradevatAsamAnAkhyaM [5] dvyakSharaMcaturakSharaM vA||50|| <br />
 +
</div></div>
   −
dashame tvahani [1] saputrA strI sarvagandhauShadhairgaurasarShapalodhraishca snAtAlaghvahatashucivastraM paridhAya [2] pavitreShTalaghuvicitrabhUShaNavatI ca saMspRushyama~ggalAnyucitAmarcayitvA ca devatAM shikhinaH shuklavAsaso~avya~ggAMshca brAhmaNAn svastivAcayitvA kumAramahatAnAM [3] ca vAsasAM sa~jcaye prAkshirasamudakshirasaM vA saMveshyadevatApUrvaM dvijAtibhyaH praNamatItyuktvA kumArasya pitA dve nAmanI kArayennAkShatrikaMnAmAbhiprAyikaM ca|
  −
tatrAbhiprAyikaM ghoShavadAdyantasthAntamUShmAntaM vA~avRuddhaM [4]tripuruShAnUkamanavapratiShThitaM, nAkShAtrikaM tu nakShatradevatAsamAnAkhyaM [5] dvyakSharaMcaturakSharaM vA||50||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
On the tenth day of delivery, the woman, along with her child, should take bath in water treated with fragrant herbs, shveta sarshapa (white variety of mustard – Brassica nigra Koch.) and lodhra (Symplocos recemosa Roxb.). They should be dressed in light, new and clean garments, while the woman should also be adorned in pure, light and variegated ornaments. The garments and ornaments should have been consecrated using Vedic rituals, and blessed by priests wearing white garments and without any physical deformities. Then the child, having been wrapped in a new garment, should be placed with his head facing the east or the north. The father of the child should pay obeisance to the Gods and Brahmins on behalf of the child and then give it two names: one denoting the nakshatra under which it was born and the other intended for social interactions. The name for social purpose should have a Ghosha (sonant) for its first letter and for its last a Antastha (semi-vowel) or usman (sibilants and aspirate), should be free of Vriddhi(diphthongs), indicative of one of the three ancestors (father, grandfather and great grandfather) and not a new created The constellar name should be identical to that of the diety of the nakshatra and should be made up of two or four (Sanskrit) syllables. [50]
 
On the tenth day of delivery, the woman, along with her child, should take bath in water treated with fragrant herbs, shveta sarshapa (white variety of mustard – Brassica nigra Koch.) and lodhra (Symplocos recemosa Roxb.). They should be dressed in light, new and clean garments, while the woman should also be adorned in pure, light and variegated ornaments. The garments and ornaments should have been consecrated using Vedic rituals, and blessed by priests wearing white garments and without any physical deformities. Then the child, having been wrapped in a new garment, should be placed with his head facing the east or the north. The father of the child should pay obeisance to the Gods and Brahmins on behalf of the child and then give it two names: one denoting the nakshatra under which it was born and the other intended for social interactions. The name for social purpose should have a Ghosha (sonant) for its first letter and for its last a Antastha (semi-vowel) or usman (sibilants and aspirate), should be free of Vriddhi(diphthongs), indicative of one of the three ancestors (father, grandfather and great grandfather) and not a new created The constellar name should be identical to that of the diety of the nakshatra and should be made up of two or four (Sanskrit) syllables. [50]
 
</div>
 
</div>
 
==== Assessment of life-span of the baby ====
 
==== Assessment of life-span of the baby ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वृत्ते [१] च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः|  
+
वृत्ते [१] च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः| <br />
तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति|  
+
तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति| <br />
तद्यथा- एकैकजा मृदवोऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशस्यन्ते, स्थिरा बहला त्वक्,प्रकृत्याऽतिसम्पन्नमीषत्प्रमाणातिवृत्तमनुरूपमातपत्रोपमं [२] शिरः, व्यूढं दृढं समंसुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसम्पन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौपृष्ठतोऽवनतौ सुश्लिष्टकर्णपुत्रकौ महाच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्रुवौ, समे समाहितदर्शनेव्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसम्पन्नेषदवनताग्रा नासिका,महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तारोपपन्ना श्लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता [३] जिह्वा, श्लक्ष्णंयुक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीनः स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः, नातिस्थूलौ नातिकृशौविस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा, व्यूढमुपचितमुरः, गूढं जत्रु पृष्ठवंशश्च,विप्रकृष्टान्तरौ स्तनौ, असम्पातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरावृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः, प्रदक्षिणावर्ता सोत्सङ्गा च नाभिः, उरस्त्रिभागहीना समा समुपचितमांसाकटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वं वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदेप्रगूढसिरास्थिसन्धी जङ्घे, नात्युपचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानिवातमूत्रपुरीषगुह्यानि तथा स्वप्रजागरणायासस्मितरुदितस्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वंप्रकृतिसम्पन्नमिष्टं, विपरीतं पुनरनिष्टम्|  
+
तद्यथा- एकैकजा मृदवोऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशस्यन्ते, स्थिरा बहला त्वक्,प्रकृत्याऽतिसम्पन्नमीषत्प्रमाणातिवृत्तमनुरूपमातपत्रोपमं [२] शिरः, व्यूढं दृढं समंसुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसम्पन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौपृष्ठतोऽवनतौ सुश्लिष्टकर्णपुत्रकौ महाच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्रुवौ, समे समाहितदर्शनेव्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसम्पन्नेषदवनताग्रा नासिका,महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तारोपपन्ना श्लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता [३] जिह्वा, श्लक्ष्णंयुक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीनः स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः, नातिस्थूलौ नातिकृशौविस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा, व्यूढमुपचितमुरः, गूढं जत्रु पृष्ठवंशश्च,विप्रकृष्टान्तरौ स्तनौ, असम्पातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरावृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः, प्रदक्षिणावर्ता सोत्सङ्गा च नाभिः, उरस्त्रिभागहीना समा समुपचितमांसाकटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वं वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदेप्रगूढसिरास्थिसन्धी जङ्घे, नात्युपचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानिवातमूत्रपुरीषगुह्यानि तथा स्वप्रजागरणायासस्मितरुदितस्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वंप्रकृतिसम्पन्नमिष्टं, विपरीतं पुनरनिष्टम्| <br />
इति दीर्घायुर्लक्षणानि||५१||  
+
इति दीर्घायुर्लक्षणानि||५१|| <br />
 +
<div class="mw-collapsible-content">
   −
vr̥ttē [1] ca nāmakarmaṇi kumāraṁ parīkṣitumupakramētāyuṣaḥ pramāṇajñānahētōḥ|  
+
vr̥ttē [1] ca nāmakarmaṇi kumāraṁ parīkṣitumupakramētāyuṣaḥ pramāṇajñānahētōḥ| <br />
tatrēmānyāyuṣmatāṁ kumārāṇāṁ lakṣaṇāni bhavanti|  
+
tatrēmānyāyuṣmatāṁ kumārāṇāṁ lakṣaṇāni bhavanti| <br />
tadyathā- ēkaikajā mr̥davō'lpāḥ snigdhāḥ subaddhamūlāḥ kr̥ṣṇāḥ kēśāḥ praśasyantē, sthirā bahalā tvak,prakr̥tyā'tisampannamīṣatpramāṇātivr̥ttamanurūpamātapatrōpamaṁ [2] śiraḥ, vyūḍhaṁ dr̥ḍhaṁ samaṁsuśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannamupacitaṁ valibhamardhacandrākr̥ti lalāṭaṁ, bahalauvipulasamapīṭhau samau nīcairvr̥ddhau pr̥ṣṭhatō'vanatau suśliṣṭakarṇaputrakau mahācchidrau karṇau,īṣatpralambinyāvasaṅgatē samē saṁhatē mahatyau bhruvau, samē samāhitadarśanē vyaktabhāgavibhāgēbalavatī tējasōpapannē svaṅgāpāṅgē cakṣuṣī, r̥jvī mahōcchvāsā vaṁśasampannēṣadavanatāgrā nāsikā,mahadr̥jusuniviṣṭadantamāsyam, āyāmavistārōpapannā ślakṣṇā tanvī prakr̥tivarṇayuktā [3] jihvā, ślakṣṇaṁyuktōpacayamūṣmōpapannaṁ raktaṁ tālu, mahānadīnaḥ snigdhō'nunādī gambhīrasamutthō dhīraḥsvaraḥ, nātisthūlau nātikr̥śau vistārōpapannāvāsyapracchādanau raktāvōṣṭhau, mahatyau hanū, vr̥ttānātimahatī grīvā, vyūḍhamupacitamuraḥ, gūḍhaṁ jatru pr̥ṣṭhavaṁśaśca, viprakr̥ṣṭāntarau stanau,asampātinī sthirē pārśvē, vr̥ttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca, mahadupacitaṁ pāṇipādaṁ,sthirā vr̥ttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ, pradakṣiṇāvartā sōtsaṅgā ca nābhiḥ,urastribhāgahīnā samā samupacitamāṁsā kaṭī, vr̥ttau sthirōpacitamāṁsau nātyunnatau nātyavanatausphicau, anupūrvaṁ vr̥ttāvupacayayuktāvūrū, nātyupacitē nātyapacitē ēṇīpadē pragūḍhasirāsthisandhījaṅghē, nātyupacitau nātyapacitau gulphau, pūrvōpadiṣṭaguṇau pādau kūrmākārau, prakr̥tiyuktānivātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni, yaccakiñcidanyadapyanuktamasti tadapi sarvaṁ prakr̥tisampannamiṣṭaṁ, viparītaṁ punaraniṣṭam|  
+
tadyathā- ēkaikajā mr̥davō'lpāḥ snigdhāḥ subaddhamūlāḥ kr̥ṣṇāḥ kēśāḥ praśasyantē, sthirā bahalā tvak,prakr̥tyā'tisampannamīṣatpramāṇātivr̥ttamanurūpamātapatrōpamaṁ [2] śiraḥ, vyūḍhaṁ dr̥ḍhaṁ samaṁsuśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannamupacitaṁ valibhamardhacandrākr̥ti lalāṭaṁ, bahalauvipulasamapīṭhau samau nīcairvr̥ddhau pr̥ṣṭhatō'vanatau suśliṣṭakarṇaputrakau mahācchidrau karṇau,īṣatpralambinyāvasaṅgatē samē saṁhatē mahatyau bhruvau, samē samāhitadarśanē vyaktabhāgavibhāgēbalavatī tējasōpapannē svaṅgāpāṅgē cakṣuṣī, r̥jvī mahōcchvāsā vaṁśasampannēṣadavanatāgrā nāsikā,mahadr̥jusuniviṣṭadantamāsyam, āyāmavistārōpapannā ślakṣṇā tanvī prakr̥tivarṇayuktā [3] jihvā, ślakṣṇaṁyuktōpacayamūṣmōpapannaṁ raktaṁ tālu, mahānadīnaḥ snigdhō'nunādī gambhīrasamutthō dhīraḥsvaraḥ, nātisthūlau nātikr̥śau vistārōpapannāvāsyapracchādanau raktāvōṣṭhau, mahatyau hanū, vr̥ttānātimahatī grīvā, vyūḍhamupacitamuraḥ, gūḍhaṁ jatru pr̥ṣṭhavaṁśaśca, viprakr̥ṣṭāntarau stanau,asampātinī sthirē pārśvē, vr̥ttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca, mahadupacitaṁ pāṇipādaṁ,sthirā vr̥ttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ, pradakṣiṇāvartā sōtsaṅgā ca nābhiḥ,urastribhāgahīnā samā samupacitamāṁsā kaṭī, vr̥ttau sthirōpacitamāṁsau nātyunnatau nātyavanatausphicau, anupūrvaṁ vr̥ttāvupacayayuktāvūrū, nātyupacitē nātyapacitē ēṇīpadē pragūḍhasirāsthisandhījaṅghē, nātyupacitau nātyapacitau gulphau, pūrvōpadiṣṭaguṇau pādau kūrmākārau, prakr̥tiyuktānivātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni, yaccakiñcidanyadapyanuktamasti tadapi sarvaṁ prakr̥tisampannamiṣṭaṁ, viparītaṁ punaraniṣṭam| <br />
iti dīrghāyurlakṣaṇāni||51||  
+
iti dīrghāyurlakṣaṇāni||51|| <br />
 +
 
 +
vRutte [1] ca nAmakarmaNi kumAraM parIkShitumupakrametAyuShaH pramANaj~jAnahetoH| <br />
 +
tatremAnyAyuShmatAM kumArANAM lakShaNAni bhavanti| <br />
 +
tadyathA- ekaikajA mRudavo~alpAH snigdhAH subaddhamUlAH kRuShNAH keshAH prashasyante, sthirAbahalA tvak, prakRutyA~atisampannamIShatpramANAtivRuttamanurUpamAtapatropamaM [2] shiraH,vyUDhaM dRuDhaM samaM sushliShTasha~gkhasandhyUrdhvavya~jjanasampannamupacitaMvalibhamardhacandrAkRuti lalATaM, bahalau vipulasamapIThau samau nIcairvRuddhaupRuShThato~avanatau sushliShTakarNaputrakau mahAcchidrau karNau, IShatpralambinyAvasa~ggatesame saMhate mahatyau bhruvau, same samAhitadarshane vyaktabhAgavibhAge balavatI tejasopapannesva~ggApA~gge cakShuShI, RujvI mahocchvAsA vaMshasampanneShadavanatAgrA nAsikA,mahadRujusuniviShTadantamAsyam, AyAmavistAropapannA shlakShNA tanvI prakRutivarNayuktA [3] jihvA,shlakShNaM yuktopacayamUShmopapannaM raktaM tAlu, mahAnadInaH snigdho~anunAdIgambhIrasamuttho dhIraH svaraH, nAtisthUlau nAtikRushau vistAropapannAvAsyapracchAdanauraktAvoShThau, mahatyau hanU, vRuttA nAtimahatI grIvA, vyUDhamupacitamuraH, gUDhaM jatrupRuShThavaMshashca, viprakRuShTAntarau stanau, asampAtinI sthire pArshve, vRuttaparipUrNAyataubAhU sakthinI a~ggulayashca, mahadupacitaM pANipAdaM, sthirA vRuttAH snigdhAstAmrAstu~ggAHkUrmAkArAH karajAH, pradakShiNAvartA sotsa~ggA ca nAbhiH, urastribhAgahInA samAsamupacitamAMsA kaTI, vRuttau sthiropacitamAMsau nAtyunnatau nAtyavanatau sphicau, anupUrvaMvRuttAvupacayayuktAvUrU, nAtyupacite nAtyapacite eNIpade pragUDhasirAsthisandhI ja~gghe,nAtyupacitau nAtyapacitau gulphau, pUrvopadiShTaguNau pAdau kUrmAkArau, prakRutiyuktAnivAtamUtrapurIShaguhyAni tathA svaprajAgaraNAyAsasmitaruditastanagrahaNAni, yaccaki~jcidanyadapyanuktamasti tadapi sarvaM prakRutisampannamiShTaM, viparItaM punaraniShTam| <br />
 +
iti dIrghAyurlakShaNAni||51|| <br />
 +
</div></div>
   −
vRutte [1] ca nAmakarmaNi kumAraM parIkShitumupakrametAyuShaH pramANaj~jAnahetoH|
  −
tatremAnyAyuShmatAM kumArANAM lakShaNAni bhavanti|
  −
tadyathA- ekaikajA mRudavo~alpAH snigdhAH subaddhamUlAH kRuShNAH keshAH prashasyante, sthirAbahalA tvak, prakRutyA~atisampannamIShatpramANAtivRuttamanurUpamAtapatropamaM [2] shiraH,vyUDhaM dRuDhaM samaM sushliShTasha~gkhasandhyUrdhvavya~jjanasampannamupacitaMvalibhamardhacandrAkRuti lalATaM, bahalau vipulasamapIThau samau nIcairvRuddhaupRuShThato~avanatau sushliShTakarNaputrakau mahAcchidrau karNau, IShatpralambinyAvasa~ggatesame saMhate mahatyau bhruvau, same samAhitadarshane vyaktabhAgavibhAge balavatI tejasopapannesva~ggApA~gge cakShuShI, RujvI mahocchvAsA vaMshasampanneShadavanatAgrA nAsikA,mahadRujusuniviShTadantamAsyam, AyAmavistAropapannA shlakShNA tanvI prakRutivarNayuktA [3] jihvA,shlakShNaM yuktopacayamUShmopapannaM raktaM tAlu, mahAnadInaH snigdho~anunAdIgambhIrasamuttho dhIraH svaraH, nAtisthUlau nAtikRushau vistAropapannAvAsyapracchAdanauraktAvoShThau, mahatyau hanU, vRuttA nAtimahatI grIvA, vyUDhamupacitamuraH, gUDhaM jatrupRuShThavaMshashca, viprakRuShTAntarau stanau, asampAtinI sthire pArshve, vRuttaparipUrNAyataubAhU sakthinI a~ggulayashca, mahadupacitaM pANipAdaM, sthirA vRuttAH snigdhAstAmrAstu~ggAHkUrmAkArAH karajAH, pradakShiNAvartA sotsa~ggA ca nAbhiH, urastribhAgahInA samAsamupacitamAMsA kaTI, vRuttau sthiropacitamAMsau nAtyunnatau nAtyavanatau sphicau, anupUrvaMvRuttAvupacayayuktAvUrU, nAtyupacite nAtyapacite eNIpade pragUDhasirAsthisandhI ja~gghe,nAtyupacitau nAtyapacitau gulphau, pUrvopadiShTaguNau pAdau kUrmAkArau, prakRutiyuktAnivAtamUtrapurIShaguhyAni tathA svaprajAgaraNAyAsasmitaruditastanagrahaNAni, yaccaki~jcidanyadapyanuktamasti tadapi sarvaM prakRutisampannamiShTaM, viparItaM punaraniShTam|
  −
iti dIrghAyurlakShaNAni||51||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Once the naming ceremony is over, the life-span of the child is assessed by the priests. The children that live long, according to this verse, have discrete, soft, sparse, oily, firm-rooted and black hair, firm and thick skin, naturally well-endowed, slightly bigger in size, umbrella-like head; broad, firm, even, united well with the temporal bone, endowed with three transverse lines, plump, having wrinkles and half moon-shaped forehead; thick, large, symmetrical ears with even flaps, equal elongated and downwardly depressed at the back, having compact tragus and big meatus; eyebrows that are slightly hanging downwards, disjoined (i.e., separate brows and not a uni-brow), even, compact and large; symmetrical eyes that have sharp vision, have beautiful shape (when viewed from the front and the sides); straight nose, with large nostrils, well ridged and slightly depressed at the tip; mouth big and straight, with good gums (and when the child grows up, a healthy set of teeth); tongue of sufficient length and breadth, smooth in texture and of normal colour; palate smooth, well developed, hot and red; voice sweet, echoing, and tempered; reddish lips that are neither too thick nor thin; large jaws; round, but not very long (or craning) or thick neck; broad and well developed chest; hidden xiphisternum and vertebral column; unbending and stable sides; arms, legs and fingers that are round, developed and long; hands and feet that are big and developed; unafflicted nails, round, unctuous, coppery, high and tortoise shaped; navel that is whirled clockwise and deep; waist 1/3rd less than chest (in breadth), even, having well developed muscles; buttocks round, not too elevated, with firm and developed muscles; thighs tapering downwards, round and well developed; shanks neither too stout nor too thin, but resembling that of deer’s foot, with hidden blood vessels, bones and joints; ankles neither too broad nor too thin; feet possessing the above features and tortoise shaped; and normal functions associated with passing bodily wastes, sexual organs, sleep, abilities to express emotions by smiling, weeping, and appetite through suckling. Other aspects of the child’s body or bodily functions, if with normal features, are desirable.  
 
Once the naming ceremony is over, the life-span of the child is assessed by the priests. The children that live long, according to this verse, have discrete, soft, sparse, oily, firm-rooted and black hair, firm and thick skin, naturally well-endowed, slightly bigger in size, umbrella-like head; broad, firm, even, united well with the temporal bone, endowed with three transverse lines, plump, having wrinkles and half moon-shaped forehead; thick, large, symmetrical ears with even flaps, equal elongated and downwardly depressed at the back, having compact tragus and big meatus; eyebrows that are slightly hanging downwards, disjoined (i.e., separate brows and not a uni-brow), even, compact and large; symmetrical eyes that have sharp vision, have beautiful shape (when viewed from the front and the sides); straight nose, with large nostrils, well ridged and slightly depressed at the tip; mouth big and straight, with good gums (and when the child grows up, a healthy set of teeth); tongue of sufficient length and breadth, smooth in texture and of normal colour; palate smooth, well developed, hot and red; voice sweet, echoing, and tempered; reddish lips that are neither too thick nor thin; large jaws; round, but not very long (or craning) or thick neck; broad and well developed chest; hidden xiphisternum and vertebral column; unbending and stable sides; arms, legs and fingers that are round, developed and long; hands and feet that are big and developed; unafflicted nails, round, unctuous, coppery, high and tortoise shaped; navel that is whirled clockwise and deep; waist 1/3rd less than chest (in breadth), even, having well developed muscles; buttocks round, not too elevated, with firm and developed muscles; thighs tapering downwards, round and well developed; shanks neither too stout nor too thin, but resembling that of deer’s foot, with hidden blood vessels, bones and joints; ankles neither too broad nor too thin; feet possessing the above features and tortoise shaped; and normal functions associated with passing bodily wastes, sexual organs, sleep, abilities to express emotions by smiling, weeping, and appetite through suckling. Other aspects of the child’s body or bodily functions, if with normal features, are desirable.  
Line 955: Line 1,172:  
</div>
 
</div>
 
==== Qualities of the wet-nurse attending the newborn ====
 
==== Qualities of the wet-nurse attending the newborn ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
अतो धात्रीपरीक्षामुपदेक्ष्यामः| <br />
 +
अथ ब्रूयात्-धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपामजुगुप्सितां [१]देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सांदोग्ध्रीमप्रमत्तामनुच्चारशायिनीमनन्त्यावसायिनीं कुशलोपचारां शुचिमशुचिद्वेषिणीं स्तनस्तन्यसम्पदुपेतामिति||५२|| <br />
 +
<div class="mw-collapsible-content">
   −
अतो धात्रीपरीक्षामुपदेक्ष्यामः|  
+
atō dhātrīparīkṣāmupadēkṣyāmaḥ| <br />
अथ ब्रूयात्-धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपामजुगुप्सितां []देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सांदोग्ध्रीमप्रमत्तामनुच्चारशायिनीमनन्त्यावसायिनीं कुशलोपचारां शुचिमशुचिद्वेषिणीं स्तनस्तन्यसम्पदुपेतामिति||५२||  
+
atha brūyāt- dhātrīmānaya samānavarṇāṁ yauvanasthāṁnibhr̥tāmanāturāmavyaṅgāmavyasanāmavirūpāmajugupsitāṁ [1] dēśajātīyāmakṣudrāmakṣudrakarmiṇīṁkulē jātāṁ vatsalāmarōgāṁ jīvadvatsāṁ puṁvatsāṁdōgdhrīmapramattāmanuccāraśāyinīmanantyāvasāyinīṁ kuśalōpacārāṁ śucimaśucidvēṣiṇīṁstanastanyasampadupētāmiti||52|| <br />
   −
atō dhātrīparīkṣāmupadēkṣyāmaḥ|  
+
ato dhAtrIparIkShAmupadekShyAmaH| <br />
atha brūyāt- dhātrīmānaya samānavarṇāṁ yauvanasthāṁnibhr̥tāmanāturāmavyaṅgāmavyasanāmavirūpāmajugupsitāṁ [1] dēśajātīyāmakṣudrāmakṣudrakarmiṇīṁkulē jātāṁ vatsalāmarōgāṁ jīvadvatsāṁ puṁvatsāṁdōgdhrīmapramattāmanuccāraśāyinīmanantyāvasāyinīṁ kuśalōpacārāṁ śucimaśucidvēṣiṇīṁstanastanyasampadupētāmiti||52||  
+
atha brUyAtdhAtrImAnaya samAnavarNAM yauvanasthAMnibhRutAmanAturAmavya~ggAmavyasanAmavirUpAmajugupsitAM [1]deshajAtIyAmakShudrAmakShudrakarmiNIM kule jAtAM vatsalAmarogAM jIvadvatsAM puMvatsAMdogdhrImapramattAmanuccArashAyinImanantyAvasAyinIM kushalopacArAM shucimashucidveShiNIMstanastanyasampadupetAmiti||52|| <br />
 +
</div></div>
   −
ato dhAtrIparIkShAmupadekShyAmaH|
  −
atha brUyAtdhAtrImAnaya samAnavarNAM yauvanasthAMnibhRutAmanAturAmavya~ggAmavyasanAmavirUpAmajugupsitAM [1]deshajAtIyAmakShudrAmakShudrakarmiNIM kule jAtAM vatsalAmarogAM jIvadvatsAM puMvatsAMdogdhrImapramattAmanuccArashAyinImanantyAvasAyinIM kushalopacArAM shucimashucidveShiNIMstanastanyasampadupetAmiti||52||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
This verse describes the qualities of the wet nurse attending the baby. The attending physician should ask of the parents to hire a wet nurse who belongs to the same caste as the child’s mother, who is in her youth, is submissive, free from diseases, not deficient in any limb, not given to unwholesome pursuits, not ugly, not ill- disposed, is native to the country, is not mean or does not indulge in mean acts, affectionate towards children, whose children have not died, who is a mother to a male child, who is never careless, not sleeping in beds soiled with excrement, not married to man of lower caste, skillful in attendance, hygienic and is endowed with plenty of milk in her breasts. [52]
 
This verse describes the qualities of the wet nurse attending the baby. The attending physician should ask of the parents to hire a wet nurse who belongs to the same caste as the child’s mother, who is in her youth, is submissive, free from diseases, not deficient in any limb, not given to unwholesome pursuits, not ugly, not ill- disposed, is native to the country, is not mean or does not indulge in mean acts, affectionate towards children, whose children have not died, who is a mother to a male child, who is never careless, not sleeping in beds soiled with excrement, not married to man of lower caste, skillful in attendance, hygienic and is endowed with plenty of milk in her breasts. [52]
 
</div>
 
</div>
 
==== Qualities of an ideal breast  ====
 
==== Qualities of an ideal breast  ====
 +
<div class="mw-collapsible mw-collapsed">
    
तत्रेयं स्तनसम्पत्- नात्यूर्ध्वौ नातिलम्बावनतिकृशावनतिपीनौ युक्तपिप्पलकौ सुखप्रपानौ चेति (स्तनसम्पत्)||५३||
 
तत्रेयं स्तनसम्पत्- नात्यूर्ध्वौ नातिलम्बावनतिकृशावनतिपीनौ युक्तपिप्पलकौ सुखप्रपानौ चेति (स्तनसम्पत्)||५३||
 +
<div class="mw-collapsible-content">
 +
 
tatrēyaṁ stanasampat- nātyūrdhvau nātilambāvanatikr̥śāvanatipīnau yuktapippalakau sukhaprapānau cēti(stanasampat)||53||  
 
tatrēyaṁ stanasampat- nātyūrdhvau nātilambāvanatikr̥śāvanatipīnau yuktapippalakau sukhaprapānau cēti(stanasampat)||53||  
 
   
 
   
 
tatreyaM stanasampat- nAtyUrdhvau nAtilambAvanatikRushAvanatipInau yuktapippalakau sukhaprapAnauceti (stanasampat)||53||  
 
tatreyaM stanasampat- nAtyUrdhvau nAtilambAvanatikRushAvanatipInau yuktapippalakau sukhaprapAnauceti (stanasampat)||53||  
 +
</div></div>
    
These are the features of ideal breasts: they should be neither be very high nor very loose and sagging, neither very lean nor massive. They should have proportionate nipples and be easy to suck. [53]
 
These are the features of ideal breasts: they should be neither be very high nor very loose and sagging, neither very lean nor massive. They should have proportionate nipples and be easy to suck. [53]
    
==== Qualities of the ideal breastmilk ====
 
==== Qualities of the ideal breastmilk ====
 +
<div class="mw-collapsible mw-collapsed">
    
स्तन्यसम्पत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्; तत् पुष्टिकरमारोग्यकरं चेति(स्तन्यसम्पत्)||५४||
 
स्तन्यसम्पत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्; तत् पुष्टिकरमारोग्यकरं चेति(स्तन्यसम्पत्)||५४||
 +
<div class="mw-collapsible-content">
 +
 
stanyasampattu prakr̥tivarṇagandharasasparśam, udapātrē ca duhyamānamudakaṁ vyētiprakr̥tibhūtatvāt; tat puṣṭikaramārōgyakaraṁ cēti (stanyasampat)||54||
 
stanyasampattu prakr̥tivarṇagandharasasparśam, udapātrē ca duhyamānamudakaṁ vyētiprakr̥tibhūtatvāt; tat puṣṭikaramārōgyakaraṁ cēti (stanyasampat)||54||
    
stanyasampattu prakRutivarNagandharasasparsham, udapAtre ca duhyamAnamudakaM vyetiprakRutibhUtatvAt; tat puShTikaramArogyakaraM ceti (stanyasampat)||54||  
 
stanyasampattu prakRutivarNagandharasasparsham, udapAtre ca duhyamAnamudakaM vyetiprakRutibhUtatvAt; tat puShTikaramArogyakaraM ceti (stanyasampat)||54||  
 +
</div></div>
    
Ideal breast milk for the baby has properties such as natural color, smell, taste and touch and when poured into a pot of water, it should mix at once perfectly with the water. Such milk is nourishing and health giving to the child. [54]
 
Ideal breast milk for the baby has properties such as natural color, smell, taste and touch and when poured into a pot of water, it should mix at once perfectly with the water. Such milk is nourishing and health giving to the child. [54]
 +
<div class="mw-collapsible mw-collapsed">
   −
अतोऽन्यथा व्यापन्नं ज्ञेयम्|  
+
अतोऽन्यथा व्यापन्नं ज्ञेयम्| <br />
तस्य विशेषाः श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृवातोपसृष्टं क्षीरमभिज्ञेयं [१] ; कृष्णनीलपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृच पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलंतन्तुमदुकपात्रेऽवसीदछ्लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम्||५५||  
+
तस्य विशेषाः श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृवातोपसृष्टं क्षीरमभिज्ञेयं [१] ; कृष्णनीलपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृच पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलंतन्तुमदुकपात्रेऽवसीदछ्लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम्||५५|| <br />
 +
<div class="mw-collapsible-content">
   −
atō'nyathā vyāpannaṁ jñēyam|  
+
atō'nyathā vyāpannaṁ jñēyam| <br />
tasya viśēṣāḥ- śyāvāruṇavarṇaṁ kaṣāyānurasaṁ viśadamanālakṣyagandhaṁ rūkṣaṁ dravaṁ phēnilaṁlaghvatr̥ptikaraṁ karśanaṁ vātavikārāṇāṁ kartr̥ vātōpasr̥ṣṭaṁ kṣīramabhijñēyaṁ [1] ;kr̥ṣṇanīlapītatāmrāvabhāsaṁ tiktāmlakaṭukānurasaṁ kuṇaparudhiragandhi bhr̥śōṣṇaṁ pittavikārāṇāṁkartr̥ ca pittōpasr̥ṣṭaṁ kṣīramabhijñēyam, atyarthaśuklamatimādhuryōpapannaṁ lavaṇānurasaṁghr̥tatailavasāmajjagandhi picchilaṁ tantumadukapātrē'vasīdachlēṣmavikārāṇāṁ kartr̥ ślēṣmōpasr̥ṣṭaṁkṣīramabhijñēyam||55||  
+
tasya viśēṣāḥ- śyāvāruṇavarṇaṁ kaṣāyānurasaṁ viśadamanālakṣyagandhaṁ rūkṣaṁ dravaṁ phēnilaṁlaghvatr̥ptikaraṁ karśanaṁ vātavikārāṇāṁ kartr̥ vātōpasr̥ṣṭaṁ kṣīramabhijñēyaṁ [1] ;kr̥ṣṇanīlapītatāmrāvabhāsaṁ tiktāmlakaṭukānurasaṁ kuṇaparudhiragandhi bhr̥śōṣṇaṁ pittavikārāṇāṁkartr̥ ca pittōpasr̥ṣṭaṁ kṣīramabhijñēyam, atyarthaśuklamatimādhuryōpapannaṁ lavaṇānurasaṁghr̥tatailavasāmajjagandhi picchilaṁ tantumadukapātrē'vasīdachlēṣmavikārāṇāṁ kartr̥ ślēṣmōpasr̥ṣṭaṁkṣīramabhijñēyam||55|| <br />
 +
 
 +
ato~anyathA vyApannaM j~jeyam| <br />
 +
tasya visheShAH- shyAvAruNavarNaM kaShAyAnurasaM vishadamanAlakShyagandhaM rUkShaM dravaMphenilaM laghvatRuptikaraM karshanaM vAtavikArANAM kartRu vAtopasRuShTaM kShIramabhij~jeyaM [1] ;kRuShNanIlapItatAmrAvabhAsaM tiktAmlakaTukAnurasaM kuNaparudhiragandhi bhRushoShNaMpittavikArANAM kartRu ca pittopasRuShTaM kShIramabhij~jeyam, atyarthashuklamatimAdhuryopapannaMlavaNAnurasaM ghRutatailavasAmajjagandhi picchilaM tantumadukapAtre~avasIdachleShmavikArANAMkartRu shleShmopasRuShTaM kShIramabhij~jeyam||55|| <br />
 +
</div></div>
   −
ato~anyathA vyApannaM j~jeyam|
  −
tasya visheShAH- shyAvAruNavarNaM kaShAyAnurasaM vishadamanAlakShyagandhaM rUkShaM dravaMphenilaM laghvatRuptikaraM karshanaM vAtavikArANAM kartRu vAtopasRuShTaM kShIramabhij~jeyaM [1] ;kRuShNanIlapItatAmrAvabhAsaM tiktAmlakaTukAnurasaM kuNaparudhiragandhi bhRushoShNaMpittavikArANAM kartRu ca pittopasRuShTaM kShIramabhij~jeyam, atyarthashuklamatimAdhuryopapannaMlavaNAnurasaM ghRutatailavasAmajjagandhi picchilaM tantumadukapAtre~avasIdachleShmavikArANAMkartRu shleShmopasRuShTaM kShIramabhij~jeyam||55||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The breast milk which does not fit the above description is to considered vitiated and unfit for the child’s consumption. Milk that assumes a darkish or reddish hue, astringent in after-taste, clear, of no marked smell, dry, watery, frothy and light in texture or form, and is not satisfying causes emaciation, gives rise to vatika disorders, and thus, should be considered vata-vitiated. Milk that looks blackish, bluish, yellow, or coppery, has an after-taste which is sour or pungent, which smells like a corpse or like blood, and which is very warm is pitta-vitiated and could cause pittaja disorders. Finally, the milk that is very white, very sweet with a saltish after-taste, that has odour like ghee, oil, flesh-marrow or bone-marrow, is viscid, thready and sinks in water without mixing, gives rise to disorders of kapha and should be considered as kapha-vitiated milk. [55]
 
The breast milk which does not fit the above description is to considered vitiated and unfit for the child’s consumption. Milk that assumes a darkish or reddish hue, astringent in after-taste, clear, of no marked smell, dry, watery, frothy and light in texture or form, and is not satisfying causes emaciation, gives rise to vatika disorders, and thus, should be considered vata-vitiated. Milk that looks blackish, bluish, yellow, or coppery, has an after-taste which is sour or pungent, which smells like a corpse or like blood, and which is very warm is pitta-vitiated and could cause pittaja disorders. Finally, the milk that is very white, very sweet with a saltish after-taste, that has odour like ghee, oil, flesh-marrow or bone-marrow, is viscid, thready and sinks in water without mixing, gives rise to disorders of kapha and should be considered as kapha-vitiated milk. [55]
 
</div>
 
</div>
तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानिप्रशमनाय भवन्ति|  
+
<div class="mw-collapsible mw-collapsed">
पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदकलशुनकरञ्जप्रायः स्यात्|  
+
 
क्षीरदोषविशेषांश्चावेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात्|  
+
तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानिप्रशमनाय भवन्ति| <br />
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथाऽन्येषांतिक्तकषायकटुकमधुराणां [१] द्रव्याणां प्रयोगः क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च|  
+
पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदकलशुनकरञ्जप्रायः स्यात्| <br />
इति क्षीरविशोधनानि||५६||  
+
क्षीरदोषविशेषांश्चावेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात्| <br />
 +
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथाऽन्येषांतिक्तकषायकटुकमधुराणां [१] द्रव्याणां प्रयोगः क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च| <br />
 +
इति क्षीरविशोधनानि||५६|| <br />
 +
<div class="mw-collapsible-content">
 +
 
 +
tēṣāṁ tu trayāṇāmapi kṣīradōṣāṇāṁ prativiśēṣamabhisamīkṣya yathāsvaṁ yathādōṣaṁ cavamanavirēcanāsthāpanānuvāsanāni vibhajya kr̥tāni praśamanāya bhavanti| <br />
 +
pānāśanavidhistu duṣṭakṣīrāyāyavagōdhūmaśāliṣaṣṭikamudgaharēṇukakulatthasurāsauvīrakamairēyamēdakalaśunakarañjaprāyaḥ syāt| <br />
 +
kṣīradōṣaviśēṣāṁścāvēkṣyāvēkṣya tattadvidhānaṁ kāryaṁ syāt| <br />
 +
pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarōhiṇīsārivākaṣāyāṇāṁ capānaṁ praśasyatē, tathā'nyēṣāṁ tiktakaṣāyakaṭukamadhurāṇāṁ [1] dravyāṇāṁ prayōgaḥkṣīravikāraviśēṣānabhisamīkṣya mātrāṁ kālaṁ ca| <br />
 +
iti kṣīraviśōdhanāni||56|| <br />
   −
tēṣāṁ tu trayāṇāmapi kṣīradōṣāṇāṁ prativiśēṣamabhisamīkṣya yathāsvaṁ yathādōṣaṁ cavamanavirēcanāsthāpanānuvāsanāni vibhajya kr̥tāni praśamanāya bhavanti|  
+
teShAM tu trayANAmapi kShIradoShANAM prativisheShamabhisamIkShya yathAsvaM yathAdoShaM cavamanavirecanAsthApanAnuvAsanAni vibhajya kRutAni prashamanAya bhavanti| <br />
pānāśanavidhistu duṣṭakṣīrāyāyavagōdhūmaśāliṣaṣṭikamudgaharēṇukakulatthasurāsauvīrakamairēyamēdakalaśunakarañjaprāyaḥ syāt|  
+
pAnAshanavidhistu duShTakShIrAyAyavagodhUmashAliShaShTikamudgahareNukakulatthasurAsauvIrakamaireyamedakalashunakara~jjaprAyaHsyAt| <br />
kṣīradōṣaviśēṣāṁścāvēkṣyāvēkṣya tattadvidhānaṁ kāryaṁ syāt|  
+
kShIradoShavisheShAMshcAvekShyAvekShya tattadvidhAnaM kAryaM syAt| <br />
pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarōhiṇīsārivākaṣāyāṇāṁ capānaṁ praśasyatē, tathā'nyēṣāṁ tiktakaṣāyakaṭukamadhurāṇāṁ [1] dravyāṇāṁ prayōgaḥkṣīravikāraviśēṣānabhisamīkṣya mātrāṁ kālaṁ ca|  
+
pAThAmahauShadhasuradArumustamUrvAguDUcIvatsakaphalakirAtatiktakakaTukarohiNIsArivAkaShAyANAMca pAnaM prashasyate, tathA~anyeShAM tiktakaShAyakaTukamadhurANAM [1] dravyANAM prayogaHkShIravikAravisheShAnabhisamIkShya mAtrAM kAlaM ca| <br />
iti kṣīraviśōdhanāni||56||  
+
iti kShIravishodhanAni||56|| <br />
 +
</div></div>
   −
teShAM tu trayANAmapi kShIradoShANAM prativisheShamabhisamIkShya yathAsvaM yathAdoShaM cavamanavirecanAsthApanAnuvAsanAni vibhajya kRutAni prashamanAya bhavanti|
  −
pAnAshanavidhistu duShTakShIrAyAyavagodhUmashAliShaShTikamudgahareNukakulatthasurAsauvIrakamaireyamedakalashunakara~jjaprAyaHsyAt|
  −
kShIradoShavisheShAMshcAvekShyAvekShya tattadvidhAnaM kAryaM syAt|
  −
pAThAmahauShadhasuradArumustamUrvAguDUcIvatsakaphalakirAtatiktakakaTukarohiNIsArivAkaShAyANAMca pAnaM prashasyate, tathA~anyeShAM tiktakaShAyakaTukamadhurANAM [1] dravyANAM prayogaHkShIravikAravisheShAnabhisamIkShya mAtrAM kAlaM ca|
  −
iti kShIravishodhanAni||56||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If any of the three varieties of vitiated milks described in the preceding verse is in advertently consumed by the child, after ascertaining the specific features of the milk or the symptoms that are associated with a dosha affliction, emetics, purgatives and unctuous and non-unctuous enema specific to that afflicted dosha should be administered. The dietetic guidelines to a woman with vitiated milk are as follows: her food and drink should consist mainly of barley, wheat, sali and shashtika rice, mudga (Phaseolus mungo Linn. - green gram), harenuka (Lathyrus ashaca Linn.), sura, sauviraka, maireya and medaka varieties of wines, lashuna (Alium sativum Linn.) and karanja (Pongamia pinnata Merr.). The milk should be examined at frequent intervals for specific features and the appropriate corrective measures should be adopted. The decoctions of patha (Cissmpelos pareira Linn.), shunthi (Zingiberofficinale Rosc.), devadaru (Cedrusdeodara Loud.), musta (Cyperusrotundus Linn.), murva (Clemaistrilobaheyne ex Roth), guduchi (Tinosporacordifolia Miers.), indrayava (Holarrhenaantidysentrica wall.), kiratatikta (SwertiachirataBuch. -Ham.), katukarohini (Picrorhizakurroa Royle ex Benth.) and sariva (Hemidesmusindicus R. B.) are said to be beneficial. Similarly, other drugs with bitter, astringent, pungent and sweet tastes could also be administered, depending upon the nature of the disorder, dosage and season. [56]
 
If any of the three varieties of vitiated milks described in the preceding verse is in advertently consumed by the child, after ascertaining the specific features of the milk or the symptoms that are associated with a dosha affliction, emetics, purgatives and unctuous and non-unctuous enema specific to that afflicted dosha should be administered. The dietetic guidelines to a woman with vitiated milk are as follows: her food and drink should consist mainly of barley, wheat, sali and shashtika rice, mudga (Phaseolus mungo Linn. - green gram), harenuka (Lathyrus ashaca Linn.), sura, sauviraka, maireya and medaka varieties of wines, lashuna (Alium sativum Linn.) and karanja (Pongamia pinnata Merr.). The milk should be examined at frequent intervals for specific features and the appropriate corrective measures should be adopted. The decoctions of patha (Cissmpelos pareira Linn.), shunthi (Zingiberofficinale Rosc.), devadaru (Cedrusdeodara Loud.), musta (Cyperusrotundus Linn.), murva (Clemaistrilobaheyne ex Roth), guduchi (Tinosporacordifolia Miers.), indrayava (Holarrhenaantidysentrica wall.), kiratatikta (SwertiachirataBuch. -Ham.), katukarohini (Picrorhizakurroa Royle ex Benth.) and sariva (Hemidesmusindicus R. B.) are said to be beneficial. Similarly, other drugs with bitter, astringent, pungent and sweet tastes could also be administered, depending upon the nature of the disorder, dosage and season. [56]
 
</div>
 
</div>
 
==== Lactation-stimulants (or galactogogues) ====
 
==== Lactation-stimulants (or galactogogues) ====
 +
<div class="mw-collapsible mw-collapsed">
    
क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपौदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहाराः,क्षीरिण्यश्चौषधयः, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति(क्षीरजननानि)||५७||  
 
क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपौदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहाराः,क्षीरिण्यश्चौषधयः, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति(क्षीरजननानि)||५७||  
 +
<div class="mw-collapsible-content">
    
kṣīrajananāni tu madyāni sīdhuvarjyāni, grāmyānūpaudakāni ca śākadhānyamāṁsāni,dravamadhurāmlalavaṇabhūyiṣṭhāścāhārāḥ, kṣīriṇyaścauṣadhayaḥ, kṣīrapānamanāyāsaśca,vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundrētkaṭamūlakaṣāyāṇāṁ ca pānamiti (kṣīrajananāni)||57||  
 
kṣīrajananāni tu madyāni sīdhuvarjyāni, grāmyānūpaudakāni ca śākadhānyamāṁsāni,dravamadhurāmlalavaṇabhūyiṣṭhāścāhārāḥ, kṣīriṇyaścauṣadhayaḥ, kṣīrapānamanāyāsaśca,vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundrētkaṭamūlakaṣāyāṇāṁ ca pānamiti (kṣīrajananāni)||57||  
    
kShIrajananAni tu madyAni sIdhuvarjyAni, grAmyAnUpaudakAni ca shAkadhAnyamAMsAni,dravamadhurAmlalavaNabhUyiShThAshcAhArAH, kShIriNyashcauShadhayaH, kShIrapAnamanAyAsashca,vIraNaShaShTikashAlIkShuvAlikAdarbhakushakAshagundretkaTamUlakaShAyANAM ca pAnamiti(kShIrajananAni)||57||  
 
kShIrajananAni tu madyAni sIdhuvarjyAni, grAmyAnUpaudakAni ca shAkadhAnyamAMsAni,dravamadhurAmlalavaNabhUyiShThAshcAhArAH, kShIriNyashcauShadhayaH, kShIrapAnamanAyAsashca,vIraNaShaShTikashAlIkShuvAlikAdarbhakushakAshagundretkaTamUlakaShAyANAM ca pAnamiti(kShIrajananAni)||57||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Galactogogues (lactation-stimulants) include the following food articles and habits: all wines with the exception of sidhu, vegetables, cereals and meat of domestic, marshy and aquatic origins; food articles and liquids that have predominantly sweet, sour or salty taste; herbs containing milky juices; cow’s milk; avoidance of laborious tasks, and; drinking of the decoctions of roots of virana (Vetiveria zizanoides Nash.), shashtika (a variety of shali – Oryza sativa Linn.), shali (Oryza sativa Linn.), ikshuvalika (Astercantha longifolia Nees.), darbha (Desmostachya bipinnata Stapf), kusha  (Desmostachya bipinnata Stapf), kasha (Saccharum spontaneum Linn.), gundra (Saccharum sara)and Itkata (-?-)(are galactogogues). [57]
 
Galactogogues (lactation-stimulants) include the following food articles and habits: all wines with the exception of sidhu, vegetables, cereals and meat of domestic, marshy and aquatic origins; food articles and liquids that have predominantly sweet, sour or salty taste; herbs containing milky juices; cow’s milk; avoidance of laborious tasks, and; drinking of the decoctions of roots of virana (Vetiveria zizanoides Nash.), shashtika (a variety of shali – Oryza sativa Linn.), shali (Oryza sativa Linn.), ikshuvalika (Astercantha longifolia Nees.), darbha (Desmostachya bipinnata Stapf), kusha  (Desmostachya bipinnata Stapf), kasha (Saccharum spontaneum Linn.), gundra (Saccharum sara)and Itkata (-?-)(are galactogogues). [57]
 
</div>
 
</div>
 
====Procedure to be followed by the wet-nurse in order to feed the baby ====
 
====Procedure to be followed by the wet-nurse in order to feed the baby ====
 +
<div class="mw-collapsible mw-collapsed">
   −
धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदास्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथांशिवामरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तां [१] वा बिभ्रत्योषधिं कुमारं प्राङ्मुखंप्रथमं दक्षिणं स्तनं पाययेत्|  
+
धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदास्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथांशिवामरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तां [१] वा बिभ्रत्योषधिं कुमारं प्राङ्मुखंप्रथमं दक्षिणं स्तनं पाययेत्| <br />
इति धात्रीकर्म||५८||  
+
इति धात्रीकर्म||५८|| <br />
 +
<div class="mw-collapsible-content">
   −
dhātrī tu yadā svādubahulaśuddhadugdhā syāttadāsnātānuliptā śuklavastraṁ paridhāyaindrīṁ brāhmīṁśatavīryāṁ sahasravīryāmamōghāmavyathāṁ śivāmariṣṭāṁ vāṭyapuṣpīṁ viṣvaksēnakāntāṁ [1] vābibhratyōṣadhiṁ kumāraṁ prāṅmukhaṁ prathamaṁ dakṣiṇaṁ stanaṁ pāyayēt|  
+
dhātrī tu yadā svādubahulaśuddhadugdhā syāttadāsnātānuliptā śuklavastraṁ paridhāyaindrīṁ brāhmīṁśatavīryāṁ sahasravīryāmamōghāmavyathāṁ śivāmariṣṭāṁ vāṭyapuṣpīṁ viṣvaksēnakāntāṁ [1] vābibhratyōṣadhiṁ kumāraṁ prāṅmukhaṁ prathamaṁ dakṣiṇaṁ stanaṁ pāyayēt| <br />
iti dhātrīkarma||58||  
+
iti dhātrīkarma||58|| <br />
 +
 
 +
dhAtrI tu yadA svAdubahulashuddhadugdhA syAttadAsnAtAnuliptA shuklavastraM paridhAyaindrIMbrAhmIM shatavIryAM sahasravIryAmamoghAmavyathAM shivAmariShTAM vATyapuShpIMviShvaksenakAntAM [1] vA bibhratyoShadhiM kumAraM prA~gmukhaM prathamaM dakShiNaM stanaMpAyayet| <br />
 +
iti dhAtrIkarma||58|| <br />
 +
</div></div>
   −
dhAtrI tu yadA svAdubahulashuddhadugdhA syAttadAsnAtAnuliptA shuklavastraM paridhAyaindrIMbrAhmIM shatavIryAM sahasravIryAmamoghAmavyathAM shivAmariShTAM vATyapuShpIMviShvaksenakAntAM [1] vA bibhratyoShadhiM kumAraM prA~gmukhaM prathamaM dakShiNaM stanaMpAyayet|
  −
iti dhAtrIkarma||58||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When the wet nurse,  having sweet, copious and pure milk, has bathed and anointed herself with fragrant pastes, dressed in white garments and adorned with herbs such as aindri (Citrullus colocynthis Schrad), brahmi (Bacopa monnieri Pennel), shatavirya (Cynodon dactylon Pers.), sahasravirya (a type of Shatavirya), amogha (Emblica officinalis Gaertn.), avyatha (Tinospora cordifolia Miers.)shiva (Terminalia chebula Linn.), vatyapushpi (Sida rhombifolia Linn.) and viswaksenakanta (Callicarpa macrophyla Vahl.), then she should take hold of the baby and, while facing east , feed the baby from the right breast first. These are prescribed duties of dhatri, or the wet nurse attending the baby. [58]
 
When the wet nurse,  having sweet, copious and pure milk, has bathed and anointed herself with fragrant pastes, dressed in white garments and adorned with herbs such as aindri (Citrullus colocynthis Schrad), brahmi (Bacopa monnieri Pennel), shatavirya (Cynodon dactylon Pers.), sahasravirya (a type of Shatavirya), amogha (Emblica officinalis Gaertn.), avyatha (Tinospora cordifolia Miers.)shiva (Terminalia chebula Linn.), vatyapushpi (Sida rhombifolia Linn.) and viswaksenakanta (Callicarpa macrophyla Vahl.), then she should take hold of the baby and, while facing east , feed the baby from the right breast first. These are prescribed duties of dhatri, or the wet nurse attending the baby. [58]
 
</div>
 
</div>
 
==== Procedure of construction of nursery ====
 
==== Procedure of construction of nursery ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अतोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः-वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशंदृढमपगतश्वापदपशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्चःस्थानस्नानभूमिमहानसमृतुसुखंयथर्तुशयनासनास्तरणसम्पन्नं कुर्यात्; तथा सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तंशुचिवृद्धवैद्यानुरक्तजनसम्पूर्णम्|  
+
अतोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः-वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशंदृढमपगतश्वापदपशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्चःस्थानस्नानभूमिमहानसमृतुसुखंयथर्तुशयनासनास्तरणसम्पन्नं कुर्यात्; तथा सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तंशुचिवृद्धवैद्यानुरक्तजनसम्पूर्णम्| <br />
इति कुमारागारविधिः||५९||  
+
इति कुमारागारविधिः||५९|| <br />
 +
<div class="mw-collapsible-content">
   −
atō'nantaraṁ kumārāgāravidhimanuvyākhyāsyāmaḥ- vāstuvidyākuśalaḥ praśastaṁ ramyamatamaskaṁnivātaṁ pravātaikadēśaṁ dr̥ḍhamapagataśvāpadapaśudaṁṣṭrimūṣikapataṅgaṁsuvibhaktasalilōlūkhalamūtravarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁyathartuśayanāsanāstaraṇasampannaṁ kuryāt;tathā suvihitarakṣāvidhānabalimaṅgalahōmaprāyaścittaṁśucivr̥ddhavaidyānuraktajanasampūrṇam|  
+
atō'nantaraṁ kumārāgāravidhimanuvyākhyāsyāmaḥ- vāstuvidyākuśalaḥ praśastaṁ ramyamatamaskaṁnivātaṁ pravātaikadēśaṁ dr̥ḍhamapagataśvāpadapaśudaṁṣṭrimūṣikapataṅgaṁsuvibhaktasalilōlūkhalamūtravarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁyathartuśayanāsanāstaraṇasampannaṁ kuryāt;tathā suvihitarakṣāvidhānabalimaṅgalahōmaprāyaścittaṁśucivr̥ddhavaidyānuraktajanasampūrṇam| <br />
iti kumārāgāravidhiḥ||59||  
+
iti kumārāgāravidhiḥ||59|| <br />
 +
 
 +
ato~anantaraM kumArAgAravidhimanuvyAkhyAsyAmaH- vAstuvidyAkushalaH prashastaMramyamatamaskaM nivAtaM pravAtaikadeshaMdRuDhamapagatashvApadapashudaMShTrimUShikapata~ggaMsuvibhaktasalilolUkhalamUtravarcaHsthAnasnAnabhUmimahAnasamRutusukhaMya<br>thartushayanAsanAstaraNasampannaM kuryAt; tathAsuvihitarakShAvidhAnabalima~ggalahomaprAyashcittaM shucivRuddhavaidyAnuraktajanasampUrNam| <br />
 +
iti kumArAgAravidhiH||59||<br />
 +
</div></div>
   −
ato~anantaraM kumArAgAravidhimanuvyAkhyAsyAmaH- vAstuvidyAkushalaH prashastaMramyamatamaskaM nivAtaM pravAtaikadeshaMdRuDhamapagatashvApadapashudaMShTrimUShikapata~ggaMsuvibhaktasalilolUkhalamUtravarcaHsthAnasnAnabhUmimahAnasamRutusukhaMya<br>thartushayanAsanAstaraNasampannaM kuryAt; tathAsuvihitarakShAvidhAnabalima~ggalahomaprAyashcittaM shucivRuddhavaidyAnuraktajanasampUrNam|
  −
iti kumArAgAravidhiH||59||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
This verse describes the procedure of construction of the nursery. It should be built by a skillful architect and should be sturdy, beautiful, well lighted, protected from draught, well ventilated (with air-entry from only one direction), free from pests, animals, fanged creatures, mice and moths. It should be well accessible to places of water storage, grinding, lavatory, bath and cooking, should be comfortable during all seasons, and furnished with beds, seats and spreads suited to each season. Moreover, protective measures, holy offerings, auspicious rites, and oblations should be performed and the facility should be provided with clean and experienced physicians and with a compassionate and caring staff. Thus, the metod of construction of a child care nursery has been described. [59]
 
This verse describes the procedure of construction of the nursery. It should be built by a skillful architect and should be sturdy, beautiful, well lighted, protected from draught, well ventilated (with air-entry from only one direction), free from pests, animals, fanged creatures, mice and moths. It should be well accessible to places of water storage, grinding, lavatory, bath and cooking, should be comfortable during all seasons, and furnished with beds, seats and spreads suited to each season. Moreover, protective measures, holy offerings, auspicious rites, and oblations should be performed and the facility should be provided with clean and experienced physicians and with a compassionate and caring staff. Thus, the metod of construction of a child care nursery has been described. [59]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः; स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्युः;असति सम्भवेऽन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयुः||६०||  
 
शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः; स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्युः;असति सम्भवेऽन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयुः||६०||  
 +
<div class="mw-collapsible-content">
    
śayanāsanāstaraṇaprāvaraṇāni kumārasya mr̥dulaghuśucisugandhīni syuḥ; svēdamalajantumantimūtrapurīṣōpasr̥ṣṭāni ca varjyāni syuḥ; asati sambhavē'nyēṣāṁ tānyēva ca suprakṣālitōpadhānānisudhūpitāni śuddhaśuṣkāṇyupayōgaṁ gacchēyuḥ||60||  
 
śayanāsanāstaraṇaprāvaraṇāni kumārasya mr̥dulaghuśucisugandhīni syuḥ; svēdamalajantumantimūtrapurīṣōpasr̥ṣṭāni ca varjyāni syuḥ; asati sambhavē'nyēṣāṁ tānyēva ca suprakṣālitōpadhānānisudhūpitāni śuddhaśuṣkāṇyupayōgaṁ gacchēyuḥ||60||  
    
shayanAsanAstaraNaprAvaraNAni kumArasya mRudulaghushucisugandhIni syuH; svedamalajantumantimUtrapurIShopasRuShTAni ca varjyAni syuH; asati sambhave~anyeShAM tAnyeva casuprakShAlitopadhAnAni sudhUpitAni shuddhashuShkANyupayogaM gaccheyuH||60||  
 
shayanAsanAstaraNaprAvaraNAni kumArasya mRudulaghushucisugandhIni syuH; svedamalajantumantimUtrapurIShopasRuShTAni ca varjyAni syuH; asati sambhave~anyeShAM tAnyeva casuprakShAlitopadhAnAni sudhUpitAni shuddhashuShkANyupayogaM gaccheyuH||60||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The bed, seats, spreads and covers meant for the child should be soft, light, clean and perfumed. Sweat and/or excrement-stained or pestilence-infested articles should be disposed off immediately, and if fresh ones are not available the same may be used again only after they have been washed and fumigated thoroughly and rendered perfectly clean and dry. [60]
 
The bed, seats, spreads and covers meant for the child should be soft, light, clean and perfumed. Sweat and/or excrement-stained or pestilence-infested articles should be disposed off immediately, and if fresh ones are not available the same may be used again only after they have been washed and fumigated thoroughly and rendered perfectly clean and dry. [60]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां चयवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवयःस्थागोलोमीजटिलापलङ्कषाशोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्युः||६१||  
 
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां चयवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवयःस्थागोलोमीजटिलापलङ्कषाशोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्युः||६१||  
 +
<div class="mw-collapsible-content">
    
dhūpanāni punarvāsasāṁ śayanāstaraṇaprāvaraṇānāṁ cayavasarṣapātasīhiṅgugugguluvacācōrakavayaḥsthāgōlōmījaṭilāpalaṅkaṣāśōkarōhiṇīsarpanirmōkāṇighr̥tayuktāni syuḥ||61||  
 
dhūpanāni punarvāsasāṁ śayanāstaraṇaprāvaraṇānāṁ cayavasarṣapātasīhiṅgugugguluvacācōrakavayaḥsthāgōlōmījaṭilāpalaṅkaṣāśōkarōhiṇīsarpanirmōkāṇighr̥tayuktāni syuḥ||61||  
    
dhUpanAni punarvAsasAM shayanAstaraNaprAvaraNAnAM cayavasarShapAtasIhi~ggugugguluvacAcorakavayaHsthAgolomIjaTilApala~gkaShAshokarohiNIsarpanirmokANighRutayuktAni syuH||61||  
 
dhUpanAni punarvAsasAM shayanAstaraNaprAvaraNAnAM cayavasarShapAtasIhi~ggugugguluvacAcorakavayaHsthAgolomIjaTilApala~gkaShAshokarohiNIsarpanirmokANighRutayuktAni syuH||61||  
 +
</div></div>
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
For fumigation of the garments, bed, and furnishings the following articles smeared with ghee may be used- barley, mustard, atasi (Linumusitaissimum Linn.), hingu (Ferulanarthex Boiss.), guggulu (Commiforamukul Engl.), vacha (Acoruscalamus Linn.), choraka (Angelicaglauca Edgw), vayahstha (Bacopamonnieri Pennel.), golomi (type of Vacha), jatila (Nardostachysjatamansi D. C.), palankasha (type of Guggulu), ashoka (Saracaindica Linn.), rohini (Picrorhizakurroa royle ex Benth.)and sarpa nirmoka(sloughs of snakes). [61]
 
For fumigation of the garments, bed, and furnishings the following articles smeared with ghee may be used- barley, mustard, atasi (Linumusitaissimum Linn.), hingu (Ferulanarthex Boiss.), guggulu (Commiforamukul Engl.), vacha (Acoruscalamus Linn.), choraka (Angelicaglauca Edgw), vayahstha (Bacopamonnieri Pennel.), golomi (type of Vacha), jatila (Nardostachysjatamansi D. C.), palankasha (type of Guggulu), ashoka (Saracaindica Linn.), rohini (Picrorhizakurroa royle ex Benth.)and sarpa nirmoka(sloughs of snakes). [61]
Line 1,070: Line 1,330:     
==== Measures for ensuring the child's well-being ====
 
==== Measures for ensuring the child's well-being ====
 +
<div class="mw-collapsible mw-collapsed">
    
मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽग्राणि गृहीतानि स्युः;ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः||६२||  
 
मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽग्राणि गृहीतानि स्युः;ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः||६२||  
 +
<div class="mw-collapsible-content">
    
maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavr̥ṣabhāṇāṁ jīvatāmēva dakṣiṇēbhyōviṣāṇēbhyō'grāṇi gr̥hītāni syuḥ; aindryādyāścauṣadhayō jīvakarṣabhakau ca, yāni cānyānyapi brāhmaṇāḥpraśaṁsēyuratharvavēdavidaḥ||62||  
 
maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavr̥ṣabhāṇāṁ jīvatāmēva dakṣiṇēbhyōviṣāṇēbhyō'grāṇi gr̥hītāni syuḥ; aindryādyāścauṣadhayō jīvakarṣabhakau ca, yāni cānyānyapi brāhmaṇāḥpraśaṁsēyuratharvavēdavidaḥ||62||  
    
maNayashca dhAraNIyAH kumArasya khaDgarurugavayavRuShabhANAM jIvatAmeva dakShiNebhyoviShANebhyo~agrANi gRuhItAni syuH; aindryAdyAshcauShadhayo jIvakarShabhakau ca, yAni cAnyAnyapibrAhmaNAH prashaMseyuratharvavedavidaH||62||  
 
maNayashca dhAraNIyAH kumArasya khaDgarurugavayavRuShabhANAM jIvatAmeva dakShiNebhyoviShANebhyo~agrANi gRuhItAni syuH; aindryAdyAshcauShadhayo jIvakarShabhakau ca, yAni cAnyAnyapibrAhmaNAH prashaMseyuratharvavedavidaH||62||  
 +
</div></div>
    
The following articles should be worn as talismans or amulets by the child: gems, tip of the right horn of a live rhinoceros, deer, gayal or a bull; herbs like aindri, jivaka, rusabhaka, etc., and also all such articles as the brahmins well versed in Atharva Veda may recommend. [62]
 
The following articles should be worn as talismans or amulets by the child: gems, tip of the right horn of a live rhinoceros, deer, gayal or a bull; herbs like aindri, jivaka, rusabhaka, etc., and also all such articles as the brahmins well versed in Atharva Veda may recommend. [62]
 +
<div class="mw-collapsible mw-collapsed">
    
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणिचावित्रासनानि स्युः||६३||  
 
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणिचावित्रासनानि स्युः||६३||  
 +
<div class="mw-collapsible-content">
    
krīḍanakāni khalu kumārasya vicitrāṇi ghōṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsya pravēśīnicāprāṇaharāṇi cāvitrāsanāni syuḥ||63||
 
krīḍanakāni khalu kumārasya vicitrāṇi ghōṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsya pravēśīnicāprāṇaharāṇi cāvitrāsanāni syuḥ||63||
 +
 
krIDanakAni khalu kumArasya vicitrANi ghoShavantyabhirAmANi cAgurUNi cAtIkShNAgrANi cAnAsyapraveshIni cAprANaharANi cAvitrAsanAni syuH||63||
 
krIDanakAni khalu kumArasya vicitrANi ghoShavantyabhirAmANi cAgurUNi cAtIkShNAgrANi cAnAsyapraveshIni cAprANaharANi cAvitrAsanAni syuH||63||
 +
</div></div>
    
The toys of the child should be multicolored, attractive, light, without sharp edges, and incapable of being swallowed. These should make pleasing sounds (i.e., should not be making screechy, loud or disturbing sounds), and should not be fatal to life or disturbing. [63]
 
The toys of the child should be multicolored, attractive, light, without sharp edges, and incapable of being swallowed. These should make pleasing sounds (i.e., should not be making screechy, loud or disturbing sounds), and should not be fatal to life or disturbing. [63]
 +
<div class="mw-collapsible mw-collapsed">
   −
न ह्यस्य वित्रासनं साधु|  
+
न ह्यस्य वित्रासनं साधु| <br />
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थंनामग्रहणं न कार्यं स्यात्||६४||  
+
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थंनामग्रहणं न कार्यं स्यात्||६४|| <br />
 +
<div class="mw-collapsible-content">
   −
na hyasya vitrāsanaṁ sādhu|  
+
na hyasya vitrāsanaṁ sādhu| <br />
tasmāttasmin rudatyabhuñjānē vā'nyatra vidhēyatāmagacchati rākṣasapiśācapūtanādyānāṁnāmānyāhvayatā kumārasya vitrāsanārthaṁ nāmagrahaṇaṁ na kāryaṁ syāt||64||  
+
tasmāttasmin rudatyabhuñjānē vā'nyatra vidhēyatāmagacchati rākṣasapiśācapūtanādyānāṁnāmānyāhvayatā kumārasya vitrāsanārthaṁ nāmagrahaṇaṁ na kāryaṁ syāt||64|| <br />
   −
na hyasya vitrAsanaM sAdhu|  
+
na hyasya vitrAsanaM sAdhu| <br />
tasmAttasmin rudatyabhu~jjAne vA~anyatra vidheyatAmagacchati rAkShasapishAcapUtanAdyAnAMnAmAnyAhvayatA kumArasya vitrAsanArthaM nAmagrahaNaM na kAryaM syAt||64||  
+
tasmAttasmin rudatyabhu~jjAne vA~anyatra vidheyatAmagacchati rAkShasapishAcapUtanAdyAnAMnAmAnyAhvayatA kumArasya vitrAsanArthaM nAmagrahaNaM na kAryaM syAt||64|| <br />
 +
</div></div>
    
It is never good to frighten a child. So, if he is found weeping, refusing to eat his meals, or in any other way becoming disobedient, it is not good to take the name of rakshasas (goblins), pishacha (ghost) or putana (harpy) with a purpose of scaring him further. [64]
 
It is never good to frighten a child. So, if he is found weeping, refusing to eat his meals, or in any other way becoming disobedient, it is not good to take the name of rakshasas (goblins), pishacha (ghost) or putana (harpy) with a purpose of scaring him further. [64]
 +
<div class="mw-collapsible mw-collapsed">
   −
यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्यसर्वविशेषानातुरौषधदेशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन्|  
+
यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्यसर्वविशेषानातुरौषधदेशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन्| <br />
एवंसात्म्या हि कुमारा भवन्ति|  
+
एवंसात्म्या हि कुमारा भवन्ति| <br />
तथा ते शर्म लभन्ते चिराय|  
+
तथा ते शर्म लभन्ते चिराय| <br />
अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमानः, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जानः सर्वाण्यहितानिवर्जयेत्|  
+
अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमानः, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जानः सर्वाण्यहितानिवर्जयेत्| <br />
तथा बलवर्णशरीरायुषां सम्पदमवाप्नोतीति||६५||  
+
तथा बलवर्णशरीरायुषां सम्पदमवाप्नोतीति||६५|| <br />
 +
<div class="mw-collapsible-content">
    
yadi tvāturyaṁ kiñcit kumāramāgacchēt tat prakr̥tinimittapūrvarūpaliṅgōpaśayaviśēṣaistattvatō'nubudhyasarvaviśēṣānāturauṣadhadēśakālāśrayānavēkṣamāṇaścikitsitumārabhētainaṁmadhu<br>ramr̥dulaghusurabhiśītaś<br>aṅkaraṁ karma pravartayan|  
 
yadi tvāturyaṁ kiñcit kumāramāgacchēt tat prakr̥tinimittapūrvarūpaliṅgōpaśayaviśēṣaistattvatō'nubudhyasarvaviśēṣānāturauṣadhadēśakālāśrayānavēkṣamāṇaścikitsitumārabhētainaṁmadhu<br>ramr̥dulaghusurabhiśītaś<br>aṅkaraṁ karma pravartayan|  
Line 1,109: Line 1,381:  
tathā balavarṇaśarīrāyuṣāṁ sampadamavāpnōtīti||65||  
 
tathā balavarṇaśarīrāyuṣāṁ sampadamavāpnōtīti||65||  
   −
yadi tvAturyaM ki~jcit kumAramAgacchet tatprakRutinimittapUrvarUpali~ggopashayavisheShaistattvato~anubudhyasarvavisheShAnAturauShadhadeshakAlAshrayAnavekShamANashcikitsitumArabhetainaMmadhu<br>ramRudulaghusurabhishItasha~gkaraM karma pravartayan|  
+
yadi tvAturyaM ki~jcit kumAramAgacchet tatprakRutinimittapUrvarUpali~ggopashayavisheShaistattvato~anubudhyasarvavisheShAnAturauShadhadeshakAlAshrayAnavekShamANashcikitsitumArabhetainaMmadhu<br>ramRudulaghusurabhishItasha~gkaraM karma pravartayan| <br />
evaMsAtmyA hi kumArA bhavanti|  
+
evaMsAtmyA hi kumArA bhavanti| <br />
tathA te sharma labhante cirAya|  
+
tathA te sharma labhante cirAya| <br />
aroge tvarogavRuttamAtiShTheddeshakAlAtmaguNaviparyayeNa vartamAnaH, krameNAsAtmyAniparivartyopayu~jjAnaH sarvANyahitAni varjayet|  
+
aroge tvarogavRuttamAtiShTheddeshakAlAtmaguNaviparyayeNa vartamAnaH, krameNAsAtmyAniparivartyopayu~jjAnaH sarvANyahitAni varjayet| <br />
tathA balavarNasharIrAyuShAM sampadamavApnotIti||65||  
+
tathA balavarNasharIrAyuShAM sampadamavApnotIti||65|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If some illness affects the child, then the physician, after cautiously examining the child, should thoroughly analyze his constitution, etiological factors, premonitory signs and symptoms, and all other factors concerned such as time and place, and then should proceed to treat him by medication that is sweet in taste and smell, soft, light, cold and pleasant. Such measures suit the palate of the children and make the administering of drugs that much easier. As regards a healthy child, the regimen prescribed for regular consumption is the same as that mentioned as code of conduct for the healthy. Following these ensures that the child attains the excellence of strength, healthy complexion, bodily growth and longevity. [65]
 
If some illness affects the child, then the physician, after cautiously examining the child, should thoroughly analyze his constitution, etiological factors, premonitory signs and symptoms, and all other factors concerned such as time and place, and then should proceed to treat him by medication that is sweet in taste and smell, soft, light, cold and pleasant. Such measures suit the palate of the children and make the administering of drugs that much easier. As regards a healthy child, the regimen prescribed for regular consumption is the same as that mentioned as code of conduct for the healthy. Following these ensures that the child attains the excellence of strength, healthy complexion, bodily growth and longevity. [65]
 
</div>
 
</div>
 +
<div class="mw-collapsible mw-collapsed">
 +
 
एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत्||६६||  
 
एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत्||६६||  
 +
<div class="mw-collapsible-content">
    
ēvamēnaṁ kumāramāyauvanaprāptērdharmārthakauśalāgamanāccānupālayēt||66||  
 
ēvamēnaṁ kumāramāyauvanaprāptērdharmārthakauśalāgamanāccānupālayēt||66||  
    
evamenaM kumAramAyauvanaprApterdharmArthakaushalAgamanAccAnupAlayet||66||  
 
evamenaM kumAramAyauvanaprApterdharmArthakaushalAgamanAccAnupAlayet||66||  
 +
</div></div>
    
In this manner the child should be nurtured, from his childhood to his youth, i.e., till he acquires the knowledge and skills necessary for conducting religious activities and leading his livelihood. [66]
 
In this manner the child should be nurtured, from his childhood to his youth, i.e., till he acquires the knowledge and skills necessary for conducting religious activities and leading his livelihood. [66]
 +
<div class="mw-collapsible mw-collapsed">
   −
इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम्|  
+
इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम्| <br />
तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयक इति||६७||  
+
तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयक इति||६७|| <br />
 +
<div class="mw-collapsible-content">
   −
iti putrāśiṣāṁ samr̥ddhikaraṁ karma vyākhyātam|  
+
iti putrāśiṣāṁ samr̥ddhikaraṁ karma vyākhyātam| <br />
tadācaran yathōktairvidhibhiḥ pūjāṁ yathēṣṭaṁ labhatē'nasūyaka iti||67||  
+
tadācaran yathōktairvidhibhiḥ pūjāṁ yathēṣṭaṁ labhatē'nasūyaka iti||67|| <br />
   −
iti putrAshiShAM samRuddhikaraM karma vyAkhyAtam|  
+
iti putrAshiShAM samRuddhikaraM karma vyAkhyAtam| <br />
tadAcaran yathoktairvidhibhiH pUjAM yatheShTaM labhate~anasUyaka iti||67||  
+
tadAcaran yathoktairvidhibhiH pUjAM yatheShTaM labhate~anasUyaka iti||67|| <br />
 +
</div></div>
    
Thus all measures that promote the life of one’s progeny have been described for those who aspire to have children. By adopting these measures in the prescribed manner, one who is free from envy and ill-will attains his wishes with regard and honour. [67]
 
Thus all measures that promote the life of one’s progeny have been described for those who aspire to have children. By adopting these measures in the prescribed manner, one who is free from envy and ill-will attains his wishes with regard and honour. [67]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकौ-  
+
तत्र श्लोकौ- <br />
पुत्राशिषां कर्म समृद्धिकारकं यदुक्तमेतन्महदर्थसंहितम्|  
+
पुत्राशिषां कर्म समृद्धिकारकं यदुक्तमेतन्महदर्थसंहितम्| <br />
तदाचरन् ज्ञो विधिभिर्यथातथं पूजां यथेष्टं लभतेऽनसूयकः||६८||  
+
तदाचरन् ज्ञो विधिभिर्यथातथं पूजां यथेष्टं लभतेऽनसूयकः||६८|| <br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkau-  
+
tatra ślōkau- <br />
putrāśiṣāṁ karma samr̥ddhikārakaṁ yaduktamētanmahadarthasaṁhitam|  
+
putrāśiṣāṁ karma samr̥ddhikārakaṁ yaduktamētanmahadarthasaṁhitam| <br />
tadācaran jñō vidhibhiryathātathaṁ pūjāṁ yathēṣṭaṁ labhatē'nasūyakaḥ||68||  
+
tadācaran jñō vidhibhiryathātathaṁ pūjāṁ yathēṣṭaṁ labhatē'nasūyakaḥ||68|| <br />
   −
tatra shlokau-  
+
tatra shlokau- <br />
putrAshiShAM karma samRuddhikArakaM yaduktametanmahadarthasaMhitam|  
+
putrAshiShAM karma samRuddhikArakaM yaduktametanmahadarthasaMhitam| <br />
tadAcaran j~jo vidhibhiryathAtathaM pUjAM yatheShTaM labhate~anasUyakaH||68||  
+
tadAcaran j~jo vidhibhiryathAtathaM pUjAM yatheShTaM labhate~anasUyakaH||68|| <br />
 +
</div></div>
    
Thus, to sum up this chapter, measures described here will fulfill the longing of the individual of desirred progeny and these are of great importance. By taking recourse to these measures in the manner prescribed, a wise man, free from envy or ill-will, is blessed (with a child) according to his wishes. [68]
 
Thus, to sum up this chapter, measures described here will fulfill the longing of the individual of desirred progeny and these are of great importance. By taking recourse to these measures in the manner prescribed, a wise man, free from envy or ill-will, is blessed (with a child) according to his wishes. [68]
 +
<div class="mw-collapsible mw-collapsed">
   −
शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा|  
+
शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा| <br />
सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते||६९||  
+
सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते||६९|| <br />
 +
<div class="mw-collapsible-content">
   −
śarīraṁ cintyatē sarvaṁ daivamānuṣasampadā|  
+
śarīraṁ cintyatē sarvaṁ daivamānuṣasampadā| <br />
sarvabhāvairyatastasmācchārīraṁ sthānamucyatē||69||  
+
sarvabhāvairyatastasmācchārīraṁ sthānamucyatē||69|| <br />
   −
sharIraM cintyate sarvaM daivamAnuShasampadA|  
+
sharIraM cintyate sarvaM daivamAnuShasampadA| <br />
sarvabhAvairyatastasmAcchArIraM sthAnamucyate||69||  
+
sarvabhAvairyatastasmAcchArIraM sthAnamucyate||69|| <br />
 +
</div></div>
    
This section is known as [[Sharira Sthana]] because it consists of a body of knowledge consisting of all the godly and human aspects of the various phenomena taking place in an individual’s body.  
 
This section is known as [[Sharira Sthana]] because it consists of a body of knowledge consisting of all the godly and human aspects of the various phenomena taking place in an individual’s body.  

Navigation menu