Changes

Jump to navigation Jump to search
m
Line 75: Line 75:     
Atīndriyaṁ punarmanaḥ sattvasañjñakaṁ, ‘cētaḥ’ ityāhurēkē, tadarthātmasampadāyattacēṣṭaṁcēṣṭāpratyayabhūtamindriyāṇām||4||
 
Atīndriyaṁ punarmanaḥ sattvasañjñakaṁ, ‘cētaḥ’ ityāhurēkē, tadarthātmasampadāyattacēṣṭaṁcēṣṭāpratyayabhūtamindriyāṇām||4||
 +
 
atIndriyaM punarmanaH sattvasa~jj~jakaM, ‘cetaH’ ityAhureke, tadarthAtmasampadAyattaceShTaM ceShTApratyayabhUtamindriyANAm||4||
 
atIndriyaM punarmanaH sattvasa~jj~jakaM, ‘cetaH’ ityAhureke, tadarthAtmasampadAyattaceShTaM ceShTApratyayabhUtamindriyANAm||4||
   Line 109: Line 110:     
The sense organs are capable of perceiving objects only when they are associated with the mind. [7]
 
The sense organs are capable of perceiving objects only when they are associated with the mind. [7]
 +
 
===Detail description of [[Indriya pancha-panchaka]] (Five pentads of sense organs) ===
 
===Detail description of [[Indriya pancha-panchaka]] (Five pentads of sense organs) ===
 
==== Five sense organs ====
 
==== Five sense organs ====

Navigation menu