Changes

Jump to navigation Jump to search
350 bytes added ,  06:12, 21 January 2019
m
Line 44: Line 44:     
अथातो मदनकल्पं व्याख्यास्यामः||१||  
 
अथातो मदनकल्पं व्याख्यास्यामः||१||  
 +
 +
इति ह स्माह भगवानात्रेयः||२||
    
athātō madanakalpaṁ vyākhyāsyāmaḥ||1||  
 
athātō madanakalpaṁ vyākhyāsyāmaḥ||1||  
   −
Now (I) shall expound the chapter on pharmaceutical preparations of ''Madana''. [1]
+
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
 +
athAto madanakalpaM vyAkhyAsyAmaH||1|| 
   −
इति ह स्माह भगवानात्रेयः||||  
+
iti ha smAha bhagavAnAtreyaH||2||  
   −
iti ha smāha bhagavānātrēyaḥ||2||
+
Now (I) shall expound the chapter on pharmaceutical preparations of ''Madana (phala)''. [1]
    
Thus said  Lord Atreya. [2]
 
Thus said  Lord Atreya. [2]
Line 61: Line 65:  
atha khalu vamanavirēcanārthaṁ  vamanavirēcanadravyāṇāṁ sukhōpabhōgatamaiḥsahānyairdravyairvividhaiḥ kalpanārthaṁ bhēdārthaṁ vibhāgārthaṁ cētyarthaḥ, tadyōgānāṁ cakriyāvidhēḥ sukhōpāyasya samyagupakalpanārthaṁ kalpasthānamupadēkṣyāmō'gnivēśa!||3||  
 
atha khalu vamanavirēcanārthaṁ  vamanavirēcanadravyāṇāṁ sukhōpabhōgatamaiḥsahānyairdravyairvividhaiḥ kalpanārthaṁ bhēdārthaṁ vibhāgārthaṁ cētyarthaḥ, tadyōgānāṁ cakriyāvidhēḥ sukhōpāyasya samyagupakalpanārthaṁ kalpasthānamupadēkṣyāmō'gnivēśa!||3||  
   −
Now I shall expound the section on pharmaceuticals that deals with preparations of emetic and purgative drugs, describing combinations and administration of these formulations and simple methods for the purpose of emesis and purgation, O Agnivesha [3]
+
atha khalu vamanavirecanArthaM [1] vamanavirecanadravyANAM sukhopabhogatamaiH sahAnyairdravyairvividhaiH kalpanArthaM bhedArthaM vibhAgArthaMcetyarthaH [2] , tadyogAnAM ca kriyAvidheH sukhopAyasya samyagupakalpanArthaM kalpasthAnamupadekShyAmo~agnivesha!||3||
 +
 
 +
 
 +
Now I shall expound the section on pharmaceuticals that deals with preparations of emetic and purgative drugs, describing combinations and administration of these formulations and simple methods for the purpose of emesis and purgation, Oh Agnivesha! [3]
    
==== ''Vamana'' (therapeutic emesis) and ''Virechana'' (therapeutic purgation) ====
 
==== ''Vamana'' (therapeutic emesis) and ''Virechana'' (therapeutic purgation) ====

Navigation menu