Changes

Jump to navigation Jump to search
41 bytes added ,  11:11, 16 December 2018
Line 958: Line 958:     
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|  
 
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|  
 +
 
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||  
 
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||  
    
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|  
 
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|  
 +
 
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||  
 
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||  
    
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|  
 
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|  
 +
 
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||  
 
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||  
    
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|  
 
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|  
 +
 
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||  
 
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||  
    
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|  
 
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|  
 +
 
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||  
 
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||  
    
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|  
 
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|  
 +
 
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||  
 
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||  
    
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|  
 
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|  
 +
 
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||  
 
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||  
    
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|  
 
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|  
 +
 
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||  
 
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||  
    
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|  
 
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|  
 +
 
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||  
 
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||  
    
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|  
 
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|  
 +
 
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||  
 
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||  
    
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|  
 
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|  
 +
 
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||  
 
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||  
    
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|  
 
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|  
 +
 
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||  
 
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||  
    
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|  
 
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|  
 +
 
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||  
 
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||  
    
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|  
 
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|  
 +
 
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
 
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
    
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|  
 
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|  
 +
 
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||  
 
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||  
    
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|  
 
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|  
 +
 
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||  
 
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||  
    
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|  
 
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|  
 +
 
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||  
 
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||  
    
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|  
 
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|  
 +
 
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||  
 
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||  
    
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|  
 
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|  
 +
 
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||  
 
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||  
   −
truṭiṁ surāhvaṁ lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|  
+
truṭiṁ surāhvaṁ lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|  
 +
 
 
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||  
 
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||  
    
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|  
 
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|  
 +
 
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||  
 
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||  
    
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|  
 
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|  
 +
 
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||  
 
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||  
    
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|  
 
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|  
 +
 
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||  
 
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||  
    
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|  
 
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|  
 +
 
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||  
 
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||  
    
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|  
 
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|  
 +
 
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||  
 
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||  
    
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|  
 
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|  
 +
 
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||  
 
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||  
    
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|  
 
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|  
 +
 
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||  
 
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||  
    
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|  
 
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|  
 +
 
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||  
 
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||  
    
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |  
 
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |  
 +
 
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||  
 
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||  
    
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |  
 
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |  
 +
 
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||  
 
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||  
    
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |  
 
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |  
 +
 
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||  
 
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||  
    
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |  
 
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |  
 +
 
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||  
 
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||  
    
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |  
 
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |  
 +
 
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||  
 
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||  
    
truTiM surAhvaM  lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |  
 
truTiM surAhvaM  lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |  
 +
 
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||  
 
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||  
    
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |  
 
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |  
 +
 
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||  
 
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||  
    
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |  
 
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |  
 +
 
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||  
 
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||  
    
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |  
 
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |  
 +
 
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||  
 
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||  
    
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |  
 
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |  
 +
 
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||  
 
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||  
    
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |  
 
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |  
 +
 
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||  
 
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||  
    
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |  
 
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |  
 +
 
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||  
 
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||  
    
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |  
 
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |  
 +
 
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||  
 
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||  
    
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |  
 
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |  
 +
 
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||
 
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||
  

Navigation menu