Changes

Jump to navigation Jump to search
Line 1,040: Line 1,040:  
==== Explanation by Atreya about ''asava'' (self generated fermented alcoholic preparation) ====
 
==== Explanation by Atreya about ''asava'' (self generated fermented alcoholic preparation) ====
   −
तमुवाच भगवानात्रेयः- धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश! सङ्ग्रहेणाष्टौ शर्करानवमीकाः|  
+
तमुवाच भगवानात्रेयः-  
 +
 
 +
धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश! सङ्ग्रहेणाष्टौ शर्करानवमीकाः|
 +
 
तास्वेव द्रव्यसंयोगकरणतोऽपरिसङ्ख्येयासु  यथापथ्यतमानामासवानां चतुरशीतिं निबोध|  
 
तास्वेव द्रव्यसंयोगकरणतोऽपरिसङ्ख्येयासु  यथापथ्यतमानामासवानां चतुरशीतिं निबोध|  
तद्यथा- सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति,मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिकाजाम्बवकपित्थ-कुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशाङ्खिनीफलासवाः षड्विंशतिर्भवन्ति,विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैरेकादश मूलासवा भवन्ति,शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमी-शुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः सारासवा विंशतिर्भवन्ति,पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति,इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति, पटोलताडकपत्रासवौ द्वौ भवतः,तिल्वकलोध्रैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति, शर्करासव एक एवेति|  
+
 
 +
तद्यथा-  
 +
 
 +
सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति,मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिकाजाम्बवकपित्थ-
 +
 
 +
कुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशाङ्खिनीफलासवाः षड्विंशतिर्भवन्ति,विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैरेकादश  
 +
 
 +
मूलासवा भवन्ति,शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमी-शुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः सारासवा  
 +
 
 +
विंशतिर्भवन्ति,पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति,इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति, पटोलताडकपत्रासवौ द्वौ  
 +
 
 +
भवतः,तिल्वकलोध्रैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति, शर्करासव एक एवेति|  
 +
 
 
एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति|  
 
एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति|  
 +
 
एषामासवानामासुतत्वादासवसञ्ज्ञा|  
 
एषामासवानामासुतत्वादासवसञ्ज्ञा|  
 +
 
द्रव्यसंयोगविभागविस्तारस्त्वेषां  बहुविधकल्पः संस्कारश्च|  
 
द्रव्यसंयोगविभागविस्तारस्त्वेषां  बहुविधकल्पः संस्कारश्च|  
 +
 
यथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति|  
 
यथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति|  
 +
 
संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति||४९||  
 
संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति||४९||  
   −
tamuvāca bhagavānātrēyaḥ- dhānyaphalamūlasārapuṣpakāṇḍapatratvacō bhavantyāsavayōnayō'gnivēśa!saṅgrahēṇāṣṭau śarkarānavamīkāḥ|  
+
tamuvāca bhagavānātrēyaḥ-  
 +
 
 +
dhānyaphalamūlasārapuṣpakāṇḍapatratvacō bhavantyāsavayōnayō'gnivēśa!saṅgrahēṇāṣṭau śarkarānavamīkāḥ|  
 +
 
 
tāsvēva dravyasaṁyōgakaraṇatō'parisaṅkhyēyāsu  yathāpathyatamānāmāsavānāṁ caturaśītiṁ nibōdha|  
 
tāsvēva dravyasaṁyōgakaraṇatō'parisaṅkhyēyāsu  yathāpathyatamānāmāsavānāṁ caturaśītiṁ nibōdha|  
tadyathā- surāsauvīratuṣōdakamairēyamēdakadhānyāmlāḥ ṣaḍ dhānyāsavā  bhavanti,mr̥dvīkākharjūrakāśmaryadhanvanarājādanatr̥ṇaśūnyaparūṣakābhayāmalakamr̥galiṇḍikājāmbavakapittha-kuvalabadarakarkandhupīlupriyālapanasanyagrōdhāśvatthaplakṣakapītanōdumbarājamōdaśr̥ṅgāṭakaśāṅkhinīphalāsavāḥṣaḍviṁśatirbhavanti,vidārigandhāśvagandhākr̥ṣṇagandhāśatāvarīśyāmātrivr̥ddantīdravantībilvōrubūkacitrakamūlairēkādaśa mūlāsavābhavanti, śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimēdatindukakiṇihīśamī-śuktiśiṁśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṁśatirbhavanti,padmōtpalanalikumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpairdaśa puṣpāsavā bhavanti,ikṣukāṇḍēkṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti, paṭōlatāḍakapatrāsavau  dvau bhavataḥ,tilvakalōdhrailavālukakramukacaturthāstvagāsavā bhavanti, śarkarāsava ēka ēvēti|  
+
 
 +
tadyathā- surāsauvīratuṣōdakamairēyamēdakadhānyāmlāḥ ṣaḍ dhānyāsavā   
 +
 
 +
bhavanti,mr̥dvīkākharjūrakāśmaryadhanvanarājādanatr̥ṇaśūnyaparūṣakābhayāmalakamr̥galiṇḍikājāmbavakapittha-
 +
 
 +
kuvalabadarakarkandhupīlupriyālapanasanyagrōdhāśvatthaplakṣakapītanōdumbarājamōdaśr̥ṅgāṭakaśāṅkhinīphalāsavāḥṣaḍviṁśatirbhavanti,vidā
 +
 
 +
rigandhāśvagandhākr̥ṣṇagandhāśatāvarīśyāmātrivr̥ddantīdravantībilvōrubūkacitrakamūlairēkādaśa mūlāsavābhavanti,  
 +
 
 +
śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimēdatindukakiṇihīśamī-
 +
 
 +
śuktiśiṁśapāśirīṣavañjaladhanvanamadhūkaiḥ  
 +
 
 +
sārāsavā viṁśatirbhavanti,padmōtpalanalikumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpairdaśa puṣpāsavā  
 +
 
 +
bhavanti,ikṣukāṇḍēkṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti, paṭōlatāḍakapatrāsavau  dvau  
 +
 
 +
bhavataḥ,tilvakalōdhrailavālukakramukacaturthāstvagāsavā bhavanti, śarkarāsava ēka ēvēti|  
 +
 
 
ēvamēṣāmāsavānāṁ caturaśītiḥ parasparēṇāsaṁsr̥ṣṭānāmāsavadravyāṇāmupanirdiṣṭā bhavati|  
 
ēvamēṣāmāsavānāṁ caturaśītiḥ parasparēṇāsaṁsr̥ṣṭānāmāsavadravyāṇāmupanirdiṣṭā bhavati|  
 +
 
ēṣāmāsavānāmāsutatvādāsavasañjñā|  
 
ēṣāmāsavānāmāsutatvādāsavasañjñā|  
 +
 
dravyasaṁyōgavibhāgavistārastvēṣāṁ  bahuvidhakalpaḥ saṁskāraśca|  
 
dravyasaṁyōgavibhāgavistārastvēṣāṁ  bahuvidhakalpaḥ saṁskāraśca|  
 +
 
yathāsvaṁ saṁyōgasaṁskārasaṁskr̥tā hyāsavāḥ svaṁ karma kurvanti|  
 
yathāsvaṁ saṁyōgasaṁskārasaṁskr̥tā hyāsavāḥ svaṁ karma kurvanti|  
 +
 
saṁyōgasaṁskāradēśakālamātrādayaśca bhāvāstēṣāṁ tēṣāmāsavānāṁ tē tē samupadiśyantētattatkāryamabhisamīkṣyēti||49||  
 
saṁyōgasaṁskāradēśakālamātrādayaśca bhāvāstēṣāṁ tēṣāmāsavānāṁ tē tē samupadiśyantētattatkāryamabhisamīkṣyēti||49||  
    
tamuvAca bhagavAnAtreyaH- dhAnyaphalamUlasArapuShpakANDapatratvaco bhavantyAsavayonayo~agnivesha! sa~ggraheNAShTausharkarAnavamIkAH|  
 
tamuvAca bhagavAnAtreyaH- dhAnyaphalamUlasArapuShpakANDapatratvaco bhavantyAsavayonayo~agnivesha! sa~ggraheNAShTausharkarAnavamIkAH|  
 +
 
tAsveva dravyasaMyogakaraNato~aparisa~gkhyeyAsu [2] yathApathyatamAnAmAsavAnAM caturashItiM nibodha|  
 
tAsveva dravyasaMyogakaraNato~aparisa~gkhyeyAsu [2] yathApathyatamAnAmAsavAnAM caturashItiM nibodha|  
tadyathA- surAsauvIratuShodakamaireyamedakadhAnyAmlAH ShaD dhAnyAsavA [3] bhavanti,mRudvIkAkharjUrakAshmaryadhanvanarAjAdanatRuNashUnyaparUShakAbhayAmalakamRugaliNDikAjAmbavakapittha-kuvalabadarakarkandhupIlupriyAlapanasanyagrodhAshvatthaplakShakapItanodumbarAjamodashRu~ggATakashA~gkhinIphalAsavAHShaDviMshatirbhavanti,vidArigandhAshvagandhAkRuShNagandhAshatAvarIshyAmAtrivRuddantIdravantIbilvorubUkacitrakamUlairekAdasha mUlAsavAbhavanti, shAlapriyakAshvakarNacandanasyandanakhadirakadarasaptaparNArjunAsanArimedatindukakiNihIshamI-shuktishiMshapAshirIShava~jjaladhanvanamadhUkaiH sArAsavA [4] viMshatirbhavanti,padmotpalanalikumudasaugandhikapuNDarIkashatapatramadhUkapriya~ggudhAtakIpuShpairdasha puShpAsavA bhavanti,ikShukANDekShvikShuvAlikApuNDrakacaturthAH kANDAsavA bhavanti, paTolatADakapatrAsavau [5] dvau bhavataH,tilvakalodhrailavAlukakramukacaturthAstvagAsavA bhavanti, sharkarAsava eka eveti|  
+
 
 +
tadyathA- surAsauvIratuShodakamaireyamedakadhAnyAmlAH ShaD dhAnyAsavA [3]  
 +
 
 +
bhavanti,mRudvIkAkharjUrakAshmaryadhanvanarAjAdanatRuNashUnyaparUShakAbhayAmalakamRugaliNDikAjAmbavakapittha-
 +
 
 +
kuvalabadarakarkandhupIlupriyAlapanasanyagrodhAshvatthaplakShakapItanodumbarAjamodashRu~ggATakashA~gkhinIphalAsavAHShaDviMshatirbhav
 +
 
 +
anti,vidArigandhAshvagandhAkRuShNagandhAshatAvarIshyAmAtrivRuddantIdravantIbilvorubUkacitrakamUlairekAdasha mUlAsavAbhavanti,  
 +
 
 +
shAlapriyakAshvakarNacandanasyandanakhadirakadarasaptaparNArjunAsanArimedatindukakiNihIshamI-
 +
 
 +
shuktishiMshapAshirIShava~jjaladhanvanamadhUkaiH sArAsavA [4]  
 +
 
 +
viMshatirbhavanti,padmotpalanalikumudasaugandhikapuNDarIkashatapatramadhUkapriya~ggudhAtakIpuShpairdasha puShpAsavA  
 +
 
 +
bhavanti,ikShukANDekShvikShuvAlikApuNDrakacaturthAH kANDAsavA bhavanti, paTolatADakapatrAsavau [5] dvau  
 +
 
 +
bhavataH,tilvakalodhrailavAlukakramukacaturthAstvagAsavA bhavanti, sharkarAsava eka eveti|  
 +
 
 
evameShAmAsavAnAM caturashItiH paraspareNAsaMsRuShTAnAmAsavadravyANAmupanirdiShTA bhavati|  
 
evameShAmAsavAnAM caturashItiH paraspareNAsaMsRuShTAnAmAsavadravyANAmupanirdiShTA bhavati|  
 +
 
eShAmAsavAnAmAsutatvAdAsavasa~jj~jA|  
 
eShAmAsavAnAmAsutatvAdAsavasa~jj~jA|  
 +
 
dravyasaMyogavibhAgavistArastveShAM [6] bahuvidhakalpaH saMskArashca|  
 
dravyasaMyogavibhAgavistArastveShAM [6] bahuvidhakalpaH saMskArashca|  
 +
 
yathAsvaM saMyogasaMskArasaMskRutA hyAsavAH svaM karma kurvanti|  
 
yathAsvaM saMyogasaMskArasaMskRutA hyAsavAH svaM karma kurvanti|  
 +
 
saMyogasaMskAradeshakAlamAtrAdayashca bhAvAsteShAM teShAmAsavAnAM te te samupadishyantetattatkAryamabhisamIkShyeti||49||
 
saMyogasaMskAradeshakAlamAtrAdayashca bhAvAsteShAM teShAmAsavAnAM te te samupadishyantetattatkAryamabhisamIkShyeti||49||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 1,077: Line 1,144:  
*''Twagasava'' (alcoholic preparation from bark): ''Tilvaka'' (Vibrunnum nervosum), ''lodhra'' (Symplocos racemosa Roxb.], ''elavaluka'' (cherry, Brunus cerasus),and ''karmuka'' (Aroca catchu linn.). The barks of these four trees are used for making ''twagasava'' (alcoholic preparations from barks).
 
*''Twagasava'' (alcoholic preparation from bark): ''Tilvaka'' (Vibrunnum nervosum), ''lodhra'' (Symplocos racemosa Roxb.], ''elavaluka'' (cherry, Brunus cerasus),and ''karmuka'' (Aroca catchu linn.). The barks of these four trees are used for making ''twagasava'' (alcoholic preparations from barks).
 
*''Sharakarasava'' (alcoholic preparation from sugar): Sugar is the only one thing from which ''sharakarasava'' (sugar wine) is prepared.
 
*''Sharakarasava'' (alcoholic preparation from sugar): Sugar is the only one thing from which ''sharakarasava'' (sugar wine) is prepared.
 +
 
Using each of these ingredients exclusively (i.e., without mixing or combining with any other additive or ingredient) results in eighty four varieties of alcoholic preparations. All these are known as ''asava'' (self generated alcoholic preparation) because of the process of fermentation involved in their preparation. The outcome or result of these ''asavas'' (alcoholic preparations) is based on the combination, properties of ingredients and the process or method of preparation. Thus, a skillful Ayurvedic practitioner proficient in the art of preparing ''asavas'' should be able to concoct a preparation with the right combination of ingredients, depending upon the ''doshas'' of the patient, his physical constitution, time, season, location, and other factors [48-49]
 
Using each of these ingredients exclusively (i.e., without mixing or combining with any other additive or ingredient) results in eighty four varieties of alcoholic preparations. All these are known as ''asava'' (self generated alcoholic preparation) because of the process of fermentation involved in their preparation. The outcome or result of these ''asavas'' (alcoholic preparations) is based on the combination, properties of ingredients and the process or method of preparation. Thus, a skillful Ayurvedic practitioner proficient in the art of preparing ''asavas'' should be able to concoct a preparation with the right combination of ingredients, depending upon the ''doshas'' of the patient, his physical constitution, time, season, location, and other factors [48-49]
 
</div>
 
</div>
 +
 
==== Beneficial effects of ''asava'' ====
 
==== Beneficial effects of ''asava'' ====
  

Navigation menu