Changes

Jump to navigation Jump to search
Line 1,140: Line 1,140:     
अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्|  
 
अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्|  
 +
 
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्||७८||  
 
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्||७८||  
    
तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा|  
 
तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा|  
 +
 
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्||७९||  
 
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्||७९||  
    
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|  
 
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|  
 +
 
प्रक्षालितं विवर्णं स्यात् पित्ते  शुद्धं तु शोणिते||८०||  
 
प्रक्षालितं विवर्णं स्यात् पित्ते  शुद्धं तु शोणिते||८०||  
    
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्|  
 
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्|  
 +
 
तस्य पित्तहरीं सर्वामतियोगे च या हिता  ||८१||  
 
तस्य पित्तहरीं सर्वामतियोगे च या हिता  ||८१||  
    
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|  
 
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|  
 +
 
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति  ||८२||  
 
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति  ||८२||  
    
तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्|  
 
तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्|  
 +
 
श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः||८३||  
 
श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः||८३||  
    
घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्|  
 
घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्|  
 +
 
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||८४||
 
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||८४||
    
atitīkṣṇaṁ mr̥dau kōṣṭhē laghudōṣasya bhēṣajam|  
 
atitīkṣṇaṁ mr̥dau kōṣṭhē laghudōṣasya bhēṣajam|  
 +
 
dōṣān hr̥tvā vinirmathya jīvaṁ harati śōṇitam||78||  
 
dōṣān hr̥tvā vinirmathya jīvaṁ harati śōṇitam||78||  
    
tēnānnaṁ miśritaṁ dadyādvāyasāya śunē'pi vā|  
 
tēnānnaṁ miśritaṁ dadyādvāyasāya śunē'pi vā|  
 +
 
bhuṅktē taccēdvadējjīvaṁ na bhuṅktē pittamādiśēt||79||  
 
bhuṅktē taccēdvadējjīvaṁ na bhuṅktē pittamādiśēt||79||  
    
śuklaṁ vā bhāvitaṁ vastramāvānaṁ kōṣṇavāriṇā|  
 
śuklaṁ vā bhāvitaṁ vastramāvānaṁ kōṣṇavāriṇā|  
 +
 
prakṣālitaṁ vivarṇaṁ syāt pittē  śuddhaṁ tu śōṇitē||80||  
 
prakṣālitaṁ vivarṇaṁ syāt pittē  śuddhaṁ tu śōṇitē||80||  
    
tr̥ṣṇāmūrcchāmadārtasya kuryādāmaraṇāt kriyām|  
 
tr̥ṣṇāmūrcchāmadārtasya kuryādāmaraṇāt kriyām|  
 +
 
tasya pittaharīṁ sarvāmatiyōgē ca yā hitā  ||81||  
 
tasya pittaharīṁ sarvāmatiyōgē ca yā hitā  ||81||  
    
mr̥gagōmahiṣājānāṁ sadyaskaṁ jīvatāmasr̥k|  
 
mr̥gagōmahiṣājānāṁ sadyaskaṁ jīvatāmasr̥k|  
 +
 
pibējjīvābhisandhānaṁ jīvaṁ taddhyāśu gacchati  ||82||  
 
pibējjīvābhisandhānaṁ jīvaṁ taddhyāśu gacchati  ||82||  
    
tadēva darbhamr̥ditaṁ raktaṁ bastiṁ pradāpayēt|  
 
tadēva darbhamr̥ditaṁ raktaṁ bastiṁ pradāpayēt|  
 +
 
śyāmākāśmaryabadarīdūrvōśīraiḥ śr̥taṁ payaḥ||83||  
 
śyāmākāśmaryabadarīdūrvōśīraiḥ śr̥taṁ payaḥ||83||  
    
ghr̥tamaṇḍāñjanayutaṁ śītaṁ bastiṁ pradāpayēt|  
 
ghr̥tamaṇḍāñjanayutaṁ śītaṁ bastiṁ pradāpayēt|  
 +
 
picchābastiṁ suśītaṁ vā ghr̥tamaṇḍānuvāsanam||84||  
 
picchābastiṁ suśītaṁ vā ghr̥tamaṇḍānuvāsanam||84||  
    
atitIkShNaM mRudau koShThe laghudoShasya bheShajam|  
 
atitIkShNaM mRudau koShThe laghudoShasya bheShajam|  
 +
 
doShAn hRutvA vinirmathya jIvaM harati shoNitam||78||  
 
doShAn hRutvA vinirmathya jIvaM harati shoNitam||78||  
    
tenAnnaM mishritaM dadyAdvAyasAya shune~api vA|  
 
tenAnnaM mishritaM dadyAdvAyasAya shune~api vA|  
 +
 
bhu~gkte taccedvadejjIvaM na bhu~gkte pittamAdishet||79||  
 
bhu~gkte taccedvadejjIvaM na bhu~gkte pittamAdishet||79||  
    
shuklaM vA bhAvitaM vastramAvAnaM koShNavAriNA|  
 
shuklaM vA bhAvitaM vastramAvAnaM koShNavAriNA|  
 +
 
prakShAlitaM vivarNaM syAt pitte  shuddhaM tu shoNite||80||  
 
prakShAlitaM vivarNaM syAt pitte  shuddhaM tu shoNite||80||  
    
tRuShNAmUrcchAmadArtasya kuryAdAmaraNAt kriyAm|  
 
tRuShNAmUrcchAmadArtasya kuryAdAmaraNAt kriyAm|  
 +
 
tasya pittaharIM sarvAmatiyoge ca yA hitA  ||81||  
 
tasya pittaharIM sarvAmatiyoge ca yA hitA  ||81||  
    
mRugagomahiShAjAnAM sadyaskaM jIvatAmasRuk|  
 
mRugagomahiShAjAnAM sadyaskaM jIvatAmasRuk|  
 +
 
pibejjIvAbhisandhAnaM jIvaM taddhyAshu gacchati  ||82||  
 
pibejjIvAbhisandhAnaM jIvaM taddhyAshu gacchati  ||82||  
    
tadeva darbhamRuditaM raktaM bastiM pradApayet|  
 
tadeva darbhamRuditaM raktaM bastiM pradApayet|  
 +
 
shyAmAkAshmaryabadarIdUrvoshIraiH shRutaM payaH||83||  
 
shyAmAkAshmaryabadarIdUrvoshIraiH shRutaM payaH||83||  
    
ghRutamaNDA~jjanayutaM shItaM bastiM pradApayet|  
 
ghRutamaNDA~jjanayutaM shItaM bastiM pradApayet|  
 +
 
picchAbastiM sushItaM vA ghRutamaNDAnuvAsanam||84||  
 
picchAbastiM sushItaM vA ghRutamaNDAnuvAsanam||84||  
  

Navigation menu