Changes

Jump to navigation Jump to search
Line 1,192: Line 1,192:     
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः|  
 
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः|  
 +
 
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०||  
 
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०||  
    
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|  
 
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्|  
 +
 
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||  
 
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||  
    
rasēna vātē pratibhōjanaṁ syāt kṣīrēṇa pittē tu kaphē ca yūṣaiḥ|  
 
rasēna vātē pratibhōjanaṁ syāt kṣīrēṇa pittē tu kaphē ca yūṣaiḥ|  
 +
 
tathā'nuvāsyēṣu ca bilvatailaṁ syājjīvanīyaṁ phalasādhitaṁ ca||70||  
 
tathā'nuvāsyēṣu ca bilvatailaṁ syājjīvanīyaṁ phalasādhitaṁ ca||70||  
    
itīdamuktaṁ nikhilaṁ yathāvadbastipradānasya vidhānamagryam|  
 
itīdamuktaṁ nikhilaṁ yathāvadbastipradānasya vidhānamagryam|  
 +
 
yō'dhītya vidvāniha bastikarma karōti lōkē labhatē sa siddhim||71||
 
yō'dhītya vidvāniha bastikarma karōti lōkē labhatē sa siddhim||71||
    
rasena vAte pratibhojanaM syAt kShIreNa pitte tu kaphe ca yUShaiH|  
 
rasena vAte pratibhojanaM syAt kShIreNa pitte tu kaphe ca yUShaiH|  
 +
 
tathA~anuvAsyeShu ca bilvatailaM syAjjIvanIyaM phalasAdhitaM ca||70||  
 
tathA~anuvAsyeShu ca bilvatailaM syAjjIvanIyaM phalasAdhitaM ca||70||  
    
itIdamuktaM nikhilaM yathAvadbastipradAnasya vidhAnamagryam|  
 
itIdamuktaM nikhilaM yathAvadbastipradAnasya vidhAnamagryam|  
 +
 
yo~adhItya vidvAniha bastikarma karoti loke labhate sa siddhim||71||  
 
yo~adhItya vidvAniha bastikarma karoti loke labhate sa siddhim||71||  
  

Navigation menu