Changes

Line 508: Line 508:     
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा|  
 
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा|  
 +
 
क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०||  
 
क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०||  
 +
 
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः|  
 
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः|  
 +
 
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१||  
 
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१||  
 +
 
शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः|  
 
शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः|  
 +
 
ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||
 
ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||
    
sthirādīnāṁ balādīnāmikṣvādīnāmathāpi vā|  
 
sthirādīnāṁ balādīnāmikṣvādīnāmathāpi vā|  
 +
 
kvāthēṣu samasūrāṇāṁ yavāgvaḥ syuḥ pṛthak pṛthak||40||  
 
kvāthēṣu samasūrāṇāṁ yavāgvaḥ syuḥ pṛthak pṛthak||40||  
 +
 
kacchurāmūlaśālyāditaṇḍulairupasādhitāḥ|  
 
kacchurāmūlaśālyāditaṇḍulairupasādhitāḥ|  
 +
 
dadhitakrāranālāmlakṣīrēṣvikṣurasē'pi vā||41||  
 
dadhitakrāranālāmlakṣīrēṣvikṣurasē'pi vā||41||  
 +
 
śītāḥ saśarkarākṣaudrāḥ sarvātisāranāśanāḥ|  
 
śītāḥ saśarkarākṣaudrāḥ sarvātisāranāśanāḥ|  
 +
 
sasarpirmaricājājyō madhurā lavaṇāḥ śivāḥ||42||  
 
sasarpirmaricājājyō madhurā lavaṇāḥ śivāḥ||42||  
 +
 
sthirAdInAM balAdInAmikShvAdInAmathApi vA|  
 
sthirAdInAM balAdInAmikShvAdInAmathApi vA|  
 +
 
kvAtheShu samasUrANAM yavAgvaH syuH pRuthak pRuthak||40||  
 
kvAtheShu samasUrANAM yavAgvaH syuH pRuthak pRuthak||40||  
 +
 
kacchurAmUlashAlyAditaNDulairupasAdhitAH|  
 
kacchurAmUlashAlyAditaNDulairupasAdhitAH|  
 +
 
dadhitakrAranAlAmlakShIreShvikShurase~api vA||41||  
 
dadhitakrAranAlAmlakShIreShvikShurase~api vA||41||  
 +
 
shItAH sasharkarAkShaudrAH sarvAtisAranAshanAH|  
 
shItAH sasharkarAkShaudrAH sarvAtisAranAshanAH|  
 +
 
sasarpirmaricAjAjyo madhurA lavaNAH shivAH||42||
 
sasarpirmaricAjAjyo madhurA lavaNAH shivAH||42||
    
Different yavāgūs can be prepared by combining masūra (Lens culinaris Medic.) with the decoctions of sthirādi, balādi and ikṣvādi (groups of plants). (40)
 
Different yavāgūs can be prepared by combining masūra (Lens culinaris Medic.) with the decoctions of sthirādi, balādi and ikṣvādi (groups of plants). (40)
 +
 
Roots of kacchurā (Mucuna pruriens Baker.) and rice of śālī and other varieties cooked with dadhi (yogurt), takra (churned yogurt) āranāla (sour fermented supernatant of cooked rice), kṣīra (milk) or ikṣurasa (sugarcane juice), and after being cooled added with sugar and honey, is able to treat all types of atisāra. The above-mentioned gruels are promising (anti-diarrhoeal) when added with ghṛta, pepper and cumin (Cuminum cyminum Linn.), sweet substances and rock salt. (41-42)
 
Roots of kacchurā (Mucuna pruriens Baker.) and rice of śālī and other varieties cooked with dadhi (yogurt), takra (churned yogurt) āranāla (sour fermented supernatant of cooked rice), kṣīra (milk) or ikṣurasa (sugarcane juice), and after being cooled added with sugar and honey, is able to treat all types of atisāra. The above-mentioned gruels are promising (anti-diarrhoeal) when added with ghṛta, pepper and cumin (Cuminum cyminum Linn.), sweet substances and rock salt. (41-42)