Changes

Jump to navigation Jump to search
Line 164: Line 164:     
तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्|  
 
तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्|  
 +
 
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके||९||  
 
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके||९||  
   −
-tailaṁ vidārigandhādyaiḥ payasi kvathitē pacēt|  
+
tailaṁ vidārigandhādyaiḥ payasi kvathitē pacēt|  
 +
 
 
saptalāśaṅkhinīkalkē trivr̥cchyāmārdhabhāgikē||9||  
 
saptalāśaṅkhinīkalkē trivr̥cchyāmārdhabhāgikē||9||  
    
tailaM vidArigandhAdyaiH payasi kvathite pacet|  
 
tailaM vidArigandhAdyaiH payasi kvathite pacet|  
 +
 
saptalAsha~gkhinIkalke trivRucchyAmArdhabhAgike||9||  
 
saptalAsha~gkhinIkalke trivRucchyAmArdhabhAgike||9||  
   Line 175: Line 178:     
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च|  
 
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च|  
 +
 
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य  चापरः||१०||  
 
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य  चापरः||१०||  
    
हरीतकीकषायेण तैलं तत्पीडितं पिबेत्|  
 
हरीतकीकषायेण तैलं तत्पीडितं पिबेत्|  
 +
 
अतसीसर्षपैरण्डकरञ्जष्वेष संविधिः||११||  
 
अतसीसर्षपैरण्डकरञ्जष्वेष संविधिः||११||  
   −
-dadhimaṇḍēna sannīya siddhaṁ tat pāyayēta ca|  
+
dadhimaṇḍēna sannīya siddhaṁ tat pāyayēta ca|  
 +
 
 
śaṅkhinīcūrṇabhāgau dvau tilacūrṇasya  cāparaḥ||10||  
 
śaṅkhinīcūrṇabhāgau dvau tilacūrṇasya  cāparaḥ||10||  
    
harītakīkaṣāyēṇa tailaṁ tatpīḍitaṁ pibēt|  
 
harītakīkaṣāyēṇa tailaṁ tatpīḍitaṁ pibēt|  
 +
 
atasīsarṣapairaṇḍakarañjaṣvēṣa saṁvidhiḥ||11||  
 
atasīsarṣapairaṇḍakarañjaṣvēṣa saṁvidhiḥ||11||  
    
dadhimaNDena sannIya siddhaM tat pAyayeta ca|  
 
dadhimaNDena sannIya siddhaM tat pAyayeta ca|  
 +
 
sha~gkhinIcUrNabhAgau dvau tilacUrNasya  cAparaH||10||  
 
sha~gkhinIcUrNabhAgau dvau tilacUrNasya  cAparaH||10||  
    
harItakIkaShAyeNa tailaM tatpIDitaM pibet|  
 
harItakIkaShAyeNa tailaM tatpIDitaM pibet|  
 +
 
atasIsarShapairaNDakara~jjaShveSha saMvidhiH||11||  
 
atasIsarShapairaNDakara~jjaShveSha saMvidhiH||11||  
  

Navigation menu