Changes

Jump to navigation Jump to search
Line 662: Line 662:  
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|  
 
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|  
 
पिबेत् कफहरैर्मन्थं  सघृतक्षौद्रशर्करम्||५२||  
 
पिबेत् कफहरैर्मन्थं  सघृतक्षौद्रशर्करम्||५२||  
 +
 
सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः|  
 
सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः|  
 
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||५३||  
 
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||५३||  
 +
 
वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः|  
 
वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः|  
 
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः||५४||  
 
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः||५४||  
 +
 
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|  
 
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|  
 
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||५५||  
 
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||५५||  
 +
 
वाग्ग्रहानिलरोगेषु  घृतमांसोपसाधिताम्|  
 
वाग्ग्रहानिलरोगेषु  घृतमांसोपसाधिताम्|  
 
यवागूं तनुकां दद्यात्  स्नेहस्वेदौ च बुद्धिमान्||५६||
 
यवागूं तनुकां दद्यात्  स्नेहस्वेदौ च बुद्धिमान्||५६||
 +
 
vamanasyātiyōgē tu śītāmbupariṣēcitaḥ|  
 
vamanasyātiyōgē tu śītāmbupariṣēcitaḥ|  
 
pibēt kaphaharairmanthaṁ  saghr̥takṣaudraśarkaram||52||  
 
pibēt kaphaharairmanthaṁ  saghr̥takṣaudraśarkaram||52||  
 +
 
sōdgārāyāṁ bhr̥śaṁ vamyāṁ mūrcchāyāṁ dhānyamustayōḥ|  
 
sōdgārāyāṁ bhr̥śaṁ vamyāṁ mūrcchāyāṁ dhānyamustayōḥ|  
 
samadhūkāñjanaṁ cūrṇaṁ lēhayēnmadhusaṁyutam||53||  
 
samadhūkāñjanaṁ cūrṇaṁ lēhayēnmadhusaṁyutam||53||  
 +
 
vamatō'ntaḥpraviṣṭāyāṁ jihvāyāṁ kavalagrahāḥ|  
 
vamatō'ntaḥpraviṣṭāyāṁ jihvāyāṁ kavalagrahāḥ|  
 
snigdhāmlalavaṇairhr̥dyairyūṣakṣīrarasairhitāḥ||54||  
 
snigdhāmlalavaṇairhr̥dyairyūṣakṣīrarasairhitāḥ||54||  
 +
 
phalānyamlāni khādēyustasya cānyē'gratō narāḥ|  
 
phalānyamlāni khādēyustasya cānyē'gratō narāḥ|  
 
niḥsr̥tāṁ tu tiladrākṣākalkaliptāṁ pravēśayēt||55||  
 
niḥsr̥tāṁ tu tiladrākṣākalkaliptāṁ pravēśayēt||55||  
 +
 
vāggrahānilarōgēṣu  ghr̥tamāṁsōpasādhitām|  
 
vāggrahānilarōgēṣu  ghr̥tamāṁsōpasādhitām|  
 
yavāgūṁ tanukāṁ dadyāt  snēhasvēdau ca buddhimān||56||  
 
yavāgūṁ tanukāṁ dadyāt  snēhasvēdau ca buddhimān||56||  
 +
 
vamanasyAtiyoge tu shItAmbupariShecitaH|  
 
vamanasyAtiyoge tu shItAmbupariShecitaH|  
 
pibet kaphaharairmanthaM saghRutakShaudrasharkaram||52||  
 
pibet kaphaharairmanthaM saghRutakShaudrasharkaram||52||  
 +
 
sodgArAyAM bhRushaM vamyAM mUrcchAyAM dhAnyamustayoH|  
 
sodgArAyAM bhRushaM vamyAM mUrcchAyAM dhAnyamustayoH|  
 
samadhUkA~jjanaM cUrNaM lehayenmadhusaMyutam||53||  
 
samadhUkA~jjanaM cUrNaM lehayenmadhusaMyutam||53||  
 +
 
vamato~antaHpraviShTAyAM jihvAyAM kavalagrahAH|  
 
vamato~antaHpraviShTAyAM jihvAyAM kavalagrahAH|  
 
snigdhAmlalavaNairhRudyairyUShakShIrarasairhitAH||54||  
 
snigdhAmlalavaNairhRudyairyUShakShIrarasairhitAH||54||  
 +
 
phalAnyamlAni khAdeyustasya cAnye~agrato narAH|  
 
phalAnyamlAni khAdeyustasya cAnye~agrato narAH|  
 
niHsRutAM tu tiladrAkShAkalkaliptAM praveshayet||55||  
 
niHsRutAM tu tiladrAkShAkalkaliptAM praveshayet||55||  
 +
 
vAggrahAnilarogeShu  ghRutamAMsopasAdhitAm|  
 
vAggrahAnilarogeShu  ghRutamAMsopasAdhitAm|  
 
yavAgUM tanukAM dadyAt  snehasvedau ca buddhimAn||56||  
 
yavAgUM tanukAM dadyAt  snehasvedau ca buddhimAn||56||  
 +
 
In atiyoga of vamana, the whole body irrigation must be done with cold water. Mantha must be prepared with ghee, honey and sugar.
 
In atiyoga of vamana, the whole body irrigation must be done with cold water. Mantha must be prepared with ghee, honey and sugar.
 
If atiyoga happens with belching and fainting, powdered dhanyaka (Coriandum sativum), musta (Cyonodon dactylon), rasanjana (Berberis aristata) etc. added with honey can be licked.
 
If atiyoga happens with belching and fainting, powdered dhanyaka (Coriandum sativum), musta (Cyonodon dactylon), rasanjana (Berberis aristata) etc. added with honey can be licked.

Navigation menu