Changes

Jump to navigation Jump to search
Line 33: Line 33:  
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
   −
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१||  
+
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१||  इति ह स्माह भगवानात्रेयः||२||
   −
athātaḥ khuḍḍikāṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ||1||
+
iti ha smāha bhagavānātrēyaḥ||2|| athātaḥ khuḍḍikāṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ||1||
  −
athAtaH khuDDikAM garbhAvakrAntiM shArIraM vyAkhyAsyAmaH||1||
  −
 
  −
We shall now expoud the minor chapter on “the formation of embryo” in the context of ''sharira'' (human biology). [1]
  −
 
  −
इति ह स्माह भगवानात्रेयः||२||
     −
iti ha smāha bhagavānātrēyaḥ||2||  
+
iti ha smAha bhagavAnAtreyaH||2|| athAtaH khuDDikAM garbhAvakrAntiM shArIraM vyAkhyAsyAmaH||1||  
   −
iti ha smAha bhagavAnAtreyaH||2||
+
We shall now expound the chapter on “factors responsible for embryogenesis” in the context of ''sharira'' (human biology).Thus said Lord Atreya. [1-2]
   −
Thus said Lord Atreya [2]
+
====Debate on formation of ''Garbha'' (embryo) ====
 
   
 
   
 
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गेशुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायतेसमुदयादेषां भावानां-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः||३||
 
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गेशुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायतेसमुदयादेषां भावानां-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः||३||
Line 203: Line 197:  
The mother, the father and the soul independently cannot produce an embryo. They contribute to some extent independently and to some extent, they work under the influence of ''karma'' (results of actions of the past life). They possess the capacity to do certain things on their own, but for other few things, they do not. When these factors combine with other factors, such as mind, sense organs, sperm, ovum etc. in their excellent conditions, depending upon their ''karma'', they form the embryo by themselves. When there are deficiencies in these factors, the soul cannot form an embryo. It is well-known that self-realized souls can enter the wombs they desire and attain salvation. The soul itself is responsible for the pleasure and pain of the individual. The embryo is not formed by anything other than the soul. Nothing can be germinated without seeds. [9]
 
The mother, the father and the soul independently cannot produce an embryo. They contribute to some extent independently and to some extent, they work under the influence of ''karma'' (results of actions of the past life). They possess the capacity to do certain things on their own, but for other few things, they do not. When these factors combine with other factors, such as mind, sense organs, sperm, ovum etc. in their excellent conditions, depending upon their ''karma'', they form the embryo by themselves. When there are deficiencies in these factors, the soul cannot form an embryo. It is well-known that self-realized souls can enter the wombs they desire and attain salvation. The soul itself is responsible for the pleasure and pain of the individual. The embryo is not formed by anything other than the soul. Nothing can be germinated without seeds. [9]
 
</div>
 
</div>
 +
 +
==== Origin of constituents of human being ====
 +
 
यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः तद्यथा- तासु तासुयोनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतनाधृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति (आत्मजानि)||१०||  
 
यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः तद्यथा- तासु तासुयोनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतनाधृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति (आत्मजानि)||१०||  
   Line 415: Line 412:     
The soul is the knower, the nature, the viewer and the cause. This is the conclusion of everything, Bharadvāja. Hence, be doubt-free. [25]
 
The soul is the knower, the nature, the viewer and the cause. This is the conclusion of everything, Bharadvāja. Hence, be doubt-free. [25]
 +
 +
==== Summary ====
    
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  

Navigation menu