Changes

Jump to navigation Jump to search
56 bytes added ,  11:15, 30 November 2018
Line 115: Line 115:  
Now explained is wasting as the cause of shosha. When a person is suffering excessively from anxiety and grief, or from emotions like envy, fear, anger, etc., and if the person is also afflicted with a wasting disorder and/or using rough food and drinks, or if a congenitally weak person is subjected to fasting or malnutrition, his ''ojas'' gets diminished leading to ''shosha''. Due to want of proper management and care, he could get afflicted with the disease having symptoms to be described later. [8]
 
Now explained is wasting as the cause of shosha. When a person is suffering excessively from anxiety and grief, or from emotions like envy, fear, anger, etc., and if the person is also afflicted with a wasting disorder and/or using rough food and drinks, or if a congenitally weak person is subjected to fasting or malnutrition, his ''ojas'' gets diminished leading to ''shosha''. Due to want of proper management and care, he could get afflicted with the disease having symptoms to be described later. [8]
 
</div>
 
</div>
 +
 +
===== 4.Excessive sexual indulgence as a cause* =====
 +
 
यदावापुरुषोऽतिहर्षादतिप्रसक्तभावःस्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेतःक्षयमेति| क्षयमपिचोपगच्छतिरेतसियदिमनःस्त्रीभ्योनैवास्यनिवर्तते, तस्यचातिप्रणीतसङ्कल्पस्यमैथुनमापद्यमानस्यनशुक्रंप्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात्, तथाऽस्यवायुर्व्यायच्छमानशरीरस्यैवधमनीरनुप्रविश्यशोणितवाहिनीस्ताभ्यःशोणितंप्रच्यावयति, तच्छुक्रक्षयादस्यपुनःशुक्रमार्गेणशोणितंप्रवर्ततेवातानुसृतलिङ्गम्| अथास्यशुक्रक्षयाच्छोणितप्रवर्तनाच्चसन्धयःशिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयःशरीरंदौर्बल्यमाविशतिवायुःप्रकोपमापद्यते; सप्रकुपितोवशिकंशरीरमनुसर्पन्नुदीर्यश्लेष्मपित्तेपरिशोषयतिमांसशोणिते, प्रच्यावयतिश्लेष्मपित्तेसंरुजतिपार्श्वे,  
 
यदावापुरुषोऽतिहर्षादतिप्रसक्तभावःस्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेतःक्षयमेति| क्षयमपिचोपगच्छतिरेतसियदिमनःस्त्रीभ्योनैवास्यनिवर्तते, तस्यचातिप्रणीतसङ्कल्पस्यमैथुनमापद्यमानस्यनशुक्रंप्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात्, तथाऽस्यवायुर्व्यायच्छमानशरीरस्यैवधमनीरनुप्रविश्यशोणितवाहिनीस्ताभ्यःशोणितंप्रच्यावयति, तच्छुक्रक्षयादस्यपुनःशुक्रमार्गेणशोणितंप्रवर्ततेवातानुसृतलिङ्गम्| अथास्यशुक्रक्षयाच्छोणितप्रवर्तनाच्चसन्धयःशिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयःशरीरंदौर्बल्यमाविशतिवायुःप्रकोपमापद्यते; सप्रकुपितोवशिकंशरीरमनुसर्पन्नुदीर्यश्लेष्मपित्तेपरिशोषयतिमांसशोणिते, प्रच्यावयतिश्लेष्मपित्तेसंरुजतिपार्श्वे,  
 
अवमृद्गात्यंसौकण्ठमुद्ध्वंसति, शिरःश्लेष्माणमुपत्क्लेश्यप्रतिपूरयतिश्लेष्मणा, सन्धींश्चप्रपीडयन्करोत्यङ्गमर्दमरोचकाविपाकौच, पित्तश्लेष्मोत्क्लेशात्प्रतिलोमगत्वाच्चवायुर्ज्वरंकासंश्वासंस्वरभेदंप्रतिश्यायंचोपजनयति;सकासप्रसङ्गादुरसिक्षतेशोणितंष्ठीवति,शोणितगमनाच्चास्यदौर्बल्यमुपजायते, ततःसउपशोषणैरेतैरुपद्रवैरुपद्रुतःशनैःशनैरुपशुष्यति| तस्मात्पुरुषोमतिमानात्मनः| शरीरमनुरक्षञ्छुक्रमनुरक्षेत्| पराह्येषाफलनिर्वृत्तिराहारस्येति||८||
 
अवमृद्गात्यंसौकण्ठमुद्ध्वंसति, शिरःश्लेष्माणमुपत्क्लेश्यप्रतिपूरयतिश्लेष्मणा, सन्धींश्चप्रपीडयन्करोत्यङ्गमर्दमरोचकाविपाकौच, पित्तश्लेष्मोत्क्लेशात्प्रतिलोमगत्वाच्चवायुर्ज्वरंकासंश्वासंस्वरभेदंप्रतिश्यायंचोपजनयति;सकासप्रसङ्गादुरसिक्षतेशोणितंष्ठीवति,शोणितगमनाच्चास्यदौर्बल्यमुपजायते, ततःसउपशोषणैरेतैरुपद्रवैरुपद्रुतःशनैःशनैरुपशुष्यति| तस्मात्पुरुषोमतिमानात्मनः| शरीरमनुरक्षञ्छुक्रमनुरक्षेत्| पराह्येषाफलनिर्वृत्तिराहारस्येति||८||
Line 133: Line 136:     
Here is the verse: Semen is the final essence of one’s food hence it should be protected because its depletion leads to many diseases or even death. [8-9]
 
Here is the verse: Semen is the final essence of one’s food hence it should be protected because its depletion leads to many diseases or even death. [8-9]
      
- * This is not mentioned as a main cause of shosha in verse 3, but is a derivation of verses 8-9.
 
- * This is not mentioned as a main cause of shosha in verse 3, but is a derivation of verses 8-9.

Navigation menu