Changes

Jump to navigation Jump to search
21 bytes added ,  17:45, 25 November 2018
Line 3,594: Line 3,594:     
अन्तरग्निगुणा देहं यथा धारयते च सः|  
 
अन्तरग्निगुणा देहं यथा धारयते च सः|  
 +
 
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||
 
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||
 
   
 
   
 
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|  
 
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|  
 +
 
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||  
 
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||  
    
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|  
 
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|  
 +
 
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||  
 
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||  
    
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|  
 
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|  
 +
 
ग्रहणी या यथा [५३] यच्च ग्रहणीदोषलक्षणम्||२४७||  
 
ग्रहणी या यथा [५३] यच्च ग्रहणीदोषलक्षणम्||२४७||  
    
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|  
 
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|  
 +
 
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||  
 
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||  
    
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|  
 
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|  
 +
 
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||
 
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||
   Line 3,614: Line 3,620:     
antarAgniguṇā dēhaṁ yathā dhārayatē ca saḥ|  
 
antarAgniguṇā dēhaṁ yathā dhārayatē ca saḥ|  
 +
 
yathā'nnaṁ pacyatē yāṁśca yathā''hāraḥ karōtyapi||244||  
 
yathā'nnaṁ pacyatē yāṁśca yathā''hāraḥ karōtyapi||244||  
    
yē'gnayō yāṁśca puṣyanti yāvantō yē pacanti yān|  
 
yē'gnayō yāṁśca puṣyanti yāvantō yē pacanti yān|  
 +
 
rasādīnāṁ kramōtpattirmalānāṁ tēbhya ēva ca||245||  
 
rasādīnāṁ kramōtpattirmalānāṁ tēbhya ēva ca||245||  
    
vr̥ṣyāṇāmāśukr̥ddhēturdhātukālōdbhavakrāmaḥ|  
 
vr̥ṣyāṇāmāśukr̥ddhēturdhātukālōdbhavakrāmaḥ|  
 +
 
rōgaikadēśakr̥ddhēturantarAgniryathā'dhikaḥ||246||  
 
rōgaikadēśakr̥ddhēturantarAgniryathā'dhikaḥ||246||  
    
praduṣyati yathā duṣṭō yān rōgāñjanayatyapi|  
 
praduṣyati yathā duṣṭō yān rōgāñjanayatyapi|  
 +
 
Grahaṇī  yā yathā [53] yacca Grahaṇī dōṣalakṣaṇam||247||  
 
Grahaṇī  yā yathā [53] yacca Grahaṇī dōṣalakṣaṇam||247||  
    
pūrvarūpaṁ pr̥thak caiva vyañjanaṁ sacikitsitam|  
 
pūrvarūpaṁ pr̥thak caiva vyañjanaṁ sacikitsitam|  
 +
 
caturvidhasya nirdiṣṭaṁ tathā cāvasthikī kriyā||248||  
 
caturvidhasya nirdiṣṭaṁ tathā cāvasthikī kriyā||248||  
    
jāyatē ca yathā'tyAgniryacca tasya cikitsitam|  
 
jāyatē ca yathā'tyAgniryacca tasya cikitsitam|  
 +
 
uktavāniha tat sarvaṁ Grahaṇī dōṣakē muniḥ||249||
 
uktavāniha tat sarvaṁ Grahaṇī dōṣakē muniḥ||249||
   Line 3,634: Line 3,646:     
antaragniguNA dehaM yathA dhArayate ca saH|  
 
antaragniguNA dehaM yathA dhArayate ca saH|  
 +
 
yathA~annaM pacyate yAMshca yathA~a~ahAraH karotyapi||244||  
 
yathA~annaM pacyate yAMshca yathA~a~ahAraH karotyapi||244||  
    
ye~agnayo yAMshca puShyanti yAvanto ye pacanti yAn|  
 
ye~agnayo yAMshca puShyanti yAvanto ye pacanti yAn|  
 +
 
rasAdInAM kramotpattirmalAnAM tebhya eva ca||245||  
 
rasAdInAM kramotpattirmalAnAM tebhya eva ca||245||  
    
vRuShyANAmAshukRuddheturdhAtukAlodbhavakramaH|  
 
vRuShyANAmAshukRuddheturdhAtukAlodbhavakramaH|  
 +
 
rogaikadeshakRuddheturantaragniryathA~adhikaH||246||  
 
rogaikadeshakRuddheturantaragniryathA~adhikaH||246||  
    
praduShyati yathA duShTo yAn rogA~jjanayatyapi|  
 
praduShyati yathA duShTo yAn rogA~jjanayatyapi|  
 +
 
grahaNI yA yathA [53] yacca grahaNIdoShalakShaNam||247||  
 
grahaNI yA yathA [53] yacca grahaNIdoShalakShaNam||247||  
    
pUrvarUpaM pRuthak caiva vya~jjanaM sacikitsitam|  
 
pUrvarUpaM pRuthak caiva vya~jjanaM sacikitsitam|  
 +
 
caturvidhasya nirdiShTaM tathA cAvasthikI kriyA||248||
 
caturvidhasya nirdiShTaM tathA cAvasthikI kriyA||248||
 
   
 
   
 
jAyate ca yathA~atyagniryacca tasya cikitsitam|  
 
jAyate ca yathA~atyagniryacca tasya cikitsitam|  
 +
 
uktavAniha tat sarvaM grahaNIdoShake muniH||249||
 
uktavAniha tat sarvaM grahaNIdoShake muniH||249||
   Line 3,666: Line 3,684:     
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 +
 
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||
 
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||
    
ityAgnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 
ityAgnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 +
 
Grahaṇī cikitsitaṁ nāma pañcadaśō'dhyāyaḥ||15||
 
Grahaṇī cikitsitaṁ nāma pañcadaśō'dhyāyaḥ||15||
    
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 +
 
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||
 
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||
  

Navigation menu