Changes

Jump to navigation Jump to search
3 bytes added ,  06:34, 23 November 2018
Line 865: Line 865:     
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|  
 
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः|  
 +
 
क्षीणेषु दोषेष्वनिलात्मकः स्यात्  सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||
 
क्षीणेषु दोषेष्वनिलात्मकः स्यात्  सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||
    
dr̥ṣṭvā pramēhaṁ madhuraṁ sapicchaṁ madhūpamaṁ syāddvividhō vicāraḥ|  
 
dr̥ṣṭvā pramēhaṁ madhuraṁ sapicchaṁ madhūpamaṁ syāddvividhō vicāraḥ|  
 +
 
kṣīṇēṣu dōṣēṣvanilātmakaḥ syāt santarpaṇādvā kaphasambhavaḥ syāt||55||
 
kṣīṇēṣu dōṣēṣvanilātmakaḥ syāt santarpaṇādvā kaphasambhavaḥ syāt||55||
   −
dRuShTvA pramehaM madhuraM sapicchaM madhUpamaM syAddvividho
+
dRuShTvA pramehaM madhuraM sapicchaM madhUpamaM syAddvividho vicAraH|  
vicAraH|  
+
 
kShINeShu doSheShvanilAtmakaH syAt santarpaNAdvA kaphasambhavaH
+
kShINeShu doSheShvanilAtmakaH syAt santarpaNAdvA kaphasambhavaH syAt||55||
syAt||55||
      
If the patient suffering from ''prameha'' passes urine which is sweet, slimy and honey-like, then there are two possibilities. It is caused either by the diminution of ''doshas'' having ''vata''-dominant type or by over- nourishment having ''kapha'' dominant type. [55]
 
If the patient suffering from ''prameha'' passes urine which is sweet, slimy and honey-like, then there are two possibilities. It is caused either by the diminution of ''doshas'' having ''vata''-dominant type or by over- nourishment having ''kapha'' dominant type. [55]

Navigation menu