Changes

Jump to navigation Jump to search
30 bytes added ,  16:49, 11 November 2018
Line 2,245: Line 2,245:     
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु|  
 
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु|  
 +
 
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६||  
 
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६||  
    
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्|  
 
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्|  
 +
 
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७||  
 
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७||  
    
गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना|  
 
गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना|  
 +
 
तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च||३८||  
 
तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च||३८||  
    
यथा मुकुलपुष्पस्य सु(ख) गन्धो नोपलभ्यते|  
 
यथा मुकुलपुष्पस्य सु(ख) गन्धो नोपलभ्यते|  
 +
 
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९||  
 
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९||  
    
नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च|  
 
नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च|  
 +
 
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०||  
 
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०||  
    
अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्|  
 
अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्|  
 +
 
उपशुष्येत सहसा तडागमिव काजलम्||४१||  
 
उपशुष्येत सहसा तडागमिव काजलम्||४१||  
    
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्|  
 
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्|  
 +
 
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२||  
 
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२||  
    
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्|  
 
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्|  
 +
 
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३||  
 
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३||  
    
क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्|  
 
क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्|  
 +
 
नारीणामरसज्ञत्वादविचारादसेवनात्||४४||  
 
नारीणामरसज्ञत्वादविचारादसेवनात्||४४||  
    
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते|  
 
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते|  
 +
 
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||  
 
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||  
    
yat kiñcinmadhuraṁ snigdhaṁ jīvanaṁ br̥ṁhaṇaṁ guru|  
 
yat kiñcinmadhuraṁ snigdhaṁ jīvanaṁ br̥ṁhaṇaṁ guru|  
 +
 
harṣaṇaṁ manasaścaiva sarvaṁ tadvr̥ṣyamucyatē||36||  
 
harṣaṇaṁ manasaścaiva sarvaṁ tadvr̥ṣyamucyatē||36||  
    
dravyairēvaṁvidhaistasmādbhāvitaḥ pramadāṁ vrajēt|  
 
dravyairēvaṁvidhaistasmādbhāvitaḥ pramadāṁ vrajēt|  
 +
 
ātmavēgēna cōdīrṇaḥ strīguṇaiśca praharṣitaḥ||37||  
 
ātmavēgēna cōdīrṇaḥ strīguṇaiśca praharṣitaḥ||37||  
    
gatvā snātvā payaḥ pītvā rasaṁ vā'nu śayīta nā|  
 
gatvā snātvā payaḥ pītvā rasaṁ vā'nu śayīta nā|  
 +
 
tathā'syāpyāyatē bhūyaḥ śukraṁ ca balamēva ca||38||  
 
tathā'syāpyāyatē bhūyaḥ śukraṁ ca balamēva ca||38||  
    
yathā mukulapuṣpasya su(kha) gandhō nōpalabhyatē|  
 
yathā mukulapuṣpasya su(kha) gandhō nōpalabhyatē|  
 +
 
labhyatē tadvikāśāttu tathā śukraṁ hi dēhinām||39||  
 
labhyatē tadvikāśāttu tathā śukraṁ hi dēhinām||39||  
    
nartē vai ṣōḍaśādvarṣāt saptatyāḥ paratō na ca|  
 
nartē vai ṣōḍaśādvarṣāt saptatyāḥ paratō na ca|  
 +
 
āyuṣkāmō naraḥ strībhiḥ saṁyōgaṁ kartumarhati||40||  
 
āyuṣkāmō naraḥ strībhiḥ saṁyōgaṁ kartumarhati||40||  
    
atibālō hyasampūrṇasarvadhātuḥ striyaṁ vrajan|  
 
atibālō hyasampūrṇasarvadhātuḥ striyaṁ vrajan|  
 +
 
upaśuṣyēta sahasā taḍāgamiva kājalam||41||  
 
upaśuṣyēta sahasā taḍāgamiva kājalam||41||  
    
śuṣkaṁ rūkṣaṁ yathā kāṣṭhaṁ jantudagdhaṁ vijarjaram|  
 
śuṣkaṁ rūkṣaṁ yathā kāṣṭhaṁ jantudagdhaṁ vijarjaram|  
 +
 
spr̥ṣṭamāśu viśīryēta tathā vr̥ddhaḥ striyō vrajan||42||  
 
spr̥ṣṭamāśu viśīryēta tathā vr̥ddhaḥ striyō vrajan||42||  
    
jarayā cintayā śukraṁ vyādhibhiḥ karmakarṣaṇāt|  
 
jarayā cintayā śukraṁ vyādhibhiḥ karmakarṣaṇāt|  
 +
 
kṣayaṁ gacchatyanaśanāt strīṇāṁ cātiniṣēvaṇāt||43||  
 
kṣayaṁ gacchatyanaśanāt strīṇāṁ cātiniṣēvaṇāt||43||  
    
kṣayādbhayādaviśrambhācchōkāt strīdōṣadarśanāt|  
 
kṣayādbhayādaviśrambhācchōkāt strīdōṣadarśanāt|  
 +
 
nārīṇāmarasajñatvādavicārādasēvanāt||44||  
 
nārīṇāmarasajñatvādavicārādasēvanāt||44||  
    
tr̥ptasyāpi striyō gantuṁ na śaktirupajāyatē|  
 
tr̥ptasyāpi striyō gantuṁ na śaktirupajāyatē|  
 +
 
dēhasattvabalāpēkṣī harṣaḥ śaktiśca harṣajā||45||  
 
dēhasattvabalāpēkṣī harṣaḥ śaktiśca harṣajā||45||  
   −
yat ki~jcinmadhuraM snigdhaM jIvanaM bRuMhaNaM guru|  
+
yat ki~jcinmadhuraM snigdhaM jIvanaM bRuMhaNaM guru|
 +
 
harShaNaM manasashcaiva sarvaM tadvRuShyamucyate||36||  
 
harShaNaM manasashcaiva sarvaM tadvRuShyamucyate||36||  
   −
dravyairevaMvidhaistasmAdbhAvitaH pramadAM vrajet|  
+
dravyairevaMvidhaistasmAdbhAvitaH pramadAM vrajet|
 +
 
Atmavegena codIrNaH strIguNaishca praharShitaH||37||  
 
Atmavegena codIrNaH strIguNaishca praharShitaH||37||  
    
gatvA snAtvA payaH pItvA rasaM vA~anu shayIta nA|  
 
gatvA snAtvA payaH pItvA rasaM vA~anu shayIta nA|  
 +
 
tathA~asyApyAyate bhUyaH shukraM ca balameva ca||38||  
 
tathA~asyApyAyate bhUyaH shukraM ca balameva ca||38||  
    
yathA mukulapuShpasya su(kha) gandho nopalabhyate|  
 
yathA mukulapuShpasya su(kha) gandho nopalabhyate|  
 +
 
labhyate tadvikAshAttu tathA shukraM hi dehinAm||39||  
 
labhyate tadvikAshAttu tathA shukraM hi dehinAm||39||  
    
narte vai ShoDashAdvarShAt saptatyAH parato na ca|  
 
narte vai ShoDashAdvarShAt saptatyAH parato na ca|  
 +
 
AyuShkAmo naraH strIbhiH saMyogaM kartumarhati||40||  
 
AyuShkAmo naraH strIbhiH saMyogaM kartumarhati||40||  
    
atibAlo hyasampUrNasarvadhAtuH striyaM vrajan|  
 
atibAlo hyasampUrNasarvadhAtuH striyaM vrajan|  
 +
 
upashuShyeta sahasA taDAgamiva kAjalam||41||  
 
upashuShyeta sahasA taDAgamiva kAjalam||41||  
    
shuShkaM rUkShaM yathA kAShThaM jantudagdhaM vijarjaram|  
 
shuShkaM rUkShaM yathA kAShThaM jantudagdhaM vijarjaram|  
 +
 
spRuShTamAshu vishIryeta tathA vRuddhaH striyo vrajan||42||  
 
spRuShTamAshu vishIryeta tathA vRuddhaH striyo vrajan||42||  
    
jarayA cintayA shukraM vyAdhibhiH karmakarShaNAt|  
 
jarayA cintayA shukraM vyAdhibhiH karmakarShaNAt|  
 +
 
kShayaM gacchatyanashanAt strINAM cAtiniShevaNAt||43||  
 
kShayaM gacchatyanashanAt strINAM cAtiniShevaNAt||43||  
    
kShayAdbhayAdavishrambhAcchokAt strIdoShadarshanAt|  
 
kShayAdbhayAdavishrambhAcchokAt strIdoShadarshanAt|  
 +
 
nArINAmarasaj~jatvAdavicArAdasevanAt||44||  
 
nArINAmarasaj~jatvAdavicArAdasevanAt||44||  
   −
tRuptasyApi striyo gantuM na shaktirupajAyate|  
+
tRuptasyApi striyo gantuM na shaktirupajAyate|
 +
 
dehasattvabalApekShI harShaH shaktishca harShajA||45||
 
dehasattvabalApekShI harShaH shaktishca harShajA||45||
 
   
 
   

Navigation menu