Changes

Jump to navigation Jump to search
30 bytes added ,  16:42, 11 November 2018
Line 1,991: Line 1,991:     
कुट्टकं [१] मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः|  
 
कुट्टकं [१] मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः|  
 +
 
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९||  
 
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९||  
    
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्|  
 
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्|  
 +
 
रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०||  
 
रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०||  
    
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्|  
 
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्|  
 +
 
माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१||  
 
माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१||  
    
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ|  
 
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ|  
 +
 
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२||  
 
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२||  
   Line 2,005: Line 2,009:     
kuṭṭakaṁ [1] matsyamāṁsānāṁ hiṅgusaindhavadhānyakaiḥ|  
 
kuṭṭakaṁ [1] matsyamāṁsānāṁ hiṅgusaindhavadhānyakaiḥ|  
 +
 
yuktaṁ gōdhūmacūrṇēna ghr̥tē pūpalikāḥ pacēt||19||  
 
yuktaṁ gōdhūmacūrṇēna ghr̥tē pūpalikāḥ pacēt||19||  
    
māhiṣē ca rasē matsyān snigdhāmlalavaṇān pacēt|  
 
māhiṣē ca rasē matsyān snigdhāmlalavaṇān pacēt|  
 +
 
rasē cānugatē māṁsaṁ pōthayēttatra cāvapēt||20||  
 
rasē cānugatē māṁsaṁ pōthayēttatra cāvapēt||20||  
    
maricaṁ jīrakaṁ dhānyamalpaṁ hiṅgu navaṁ ghr̥tam|  
 
maricaṁ jīrakaṁ dhānyamalpaṁ hiṅgu navaṁ ghr̥tam|  
 +
 
māṣapūpalikānāṁ tadgarbhārthamupakalpayēt||21||  
 
māṣapūpalikānāṁ tadgarbhārthamupakalpayēt||21||  
    
ētau pūpalikāyōgau br̥ṁhaṇau balavardhanau|  
 
ētau pūpalikāyōgau br̥ṁhaṇau balavardhanau|  
 +
 
harṣasaubhāgyadau putryau paraṁ śukrābhivardhanau||22||  
 
harṣasaubhāgyadau putryau paraṁ śukrābhivardhanau||22||  
   Line 2,019: Line 2,027:     
kuTTakaM [1] matsyamAMsAnAM hi~ggusaindhavadhAnyakaiH|  
 
kuTTakaM [1] matsyamAMsAnAM hi~ggusaindhavadhAnyakaiH|  
 +
 
yuktaM godhUmacUrNena ghRute pUpalikAH pacet||19||  
 
yuktaM godhUmacUrNena ghRute pUpalikAH pacet||19||  
    
mAhiShe ca rase matsyAn snigdhAmlalavaNAn pacet|  
 
mAhiShe ca rase matsyAn snigdhAmlalavaNAn pacet|  
 +
 
rase cAnugate mAMsaM pothayettatra cAvapet||20||  
 
rase cAnugate mAMsaM pothayettatra cAvapet||20||  
    
maricaM jIrakaM dhAnyamalpaM hi~ggu navaM ghRutam|  
 
maricaM jIrakaM dhAnyamalpaM hi~ggu navaM ghRutam|  
 +
 
mAShapUpalikAnAM tadgarbhArthamupakalpayet||21||  
 
mAShapUpalikAnAM tadgarbhArthamupakalpayet||21||  
    
etau pUpalikAyogau bRuMhaNau balavardhanau|  
 
etau pUpalikAyogau bRuMhaNau balavardhanau|  
 +
 
harShasaubhAgyadau putryau paraM shukrAbhivardhanau||22||  
 
harShasaubhAgyadau putryau paraM shukrAbhivardhanau||22||  
   Line 2,033: Line 2,045:     
Paste of flesh of fish mixed with ''hingu, saindhava, dhanyaka'' and wheat flour should be cooked in ghee to prepare the ''pupalika''.
 
Paste of flesh of fish mixed with ''hingu, saindhava, dhanyaka'' and wheat flour should be cooked in ghee to prepare the ''pupalika''.
 +
 
Unctuous, sour and salted fish should be boiled in flesh juice of buffalo; when juice evaporates, the meat should be made to a paste and after that ''maricha, jiraka, dhanyaka'' and small quantity of ''hingu'' and fresh ghee should be mixed, this should be stuffed with in the ''pupalikas'' of ''masha''.
 
Unctuous, sour and salted fish should be boiled in flesh juice of buffalo; when juice evaporates, the meat should be made to a paste and after that ''maricha, jiraka, dhanyaka'' and small quantity of ''hingu'' and fresh ghee should be mixed, this should be stuffed with in the ''pupalikas'' of ''masha''.
   Line 2,038: Line 2,051:     
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्|  
 
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्|  
 +
 
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च||२३||  
 
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च||२३||  
    
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्|  
 
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्|  
 +
 
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४||  
 
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४||  
    
(इति वृष्या माषादिपूपलिकाः)
 
(इति वृष्या माषादिपूपलिकाः)
 +
 
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः|  
 
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः|  
 +
 
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च||२५||  
 
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च||२५||  
    
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च|  
 
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च|  
 +
 
तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६||  
 
तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६||  
    
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्|  
 
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्|  
 +
 
एष वृष्यः परं योगो बल्यो बृंहण एव च||२७||  
 
एष वृष्यः परं योगो बल्यो बृंहण एव च||२७||  
    
māṣātmaguptāgōdhūmaśāliṣaṣṭikapaiṣṭikam|  
 
māṣātmaguptāgōdhūmaśāliṣaṣṭikapaiṣṭikam|  
 +
 
śarkarāyā vidāryāśca cūrṇamikṣurakasya ca||23||  
 
śarkarāyā vidāryāśca cūrṇamikṣurakasya ca||23||  
    
saṁyōjya masr̥ṇē kṣīrē ghr̥tē pūpalikāḥ pacēt|  
 
saṁyōjya masr̥ṇē kṣīrē ghr̥tē pūpalikāḥ pacēt|  
 +
 
payō'nupānāstāḥ śīghraṁ kurvanti vr̥ṣatāṁ parām||24||  
 
payō'nupānāstāḥ śīghraṁ kurvanti vr̥ṣatāṁ parām||24||  
    
(iti vr̥ṣyā māṣādipūpalikāḥ)śarkarāyāstulaikā syādēkā gavyasya sarpiṣaḥ|  
 
(iti vr̥ṣyā māṣādipūpalikāḥ)śarkarāyāstulaikā syādēkā gavyasya sarpiṣaḥ|  
 +
 
prasthō vidāryāścūrṇasya pippalyāḥ prastha ēva ca||25||  
 
prasthō vidāryāścūrṇasya pippalyāḥ prastha ēva ca||25||  
    
ardhāḍhakaṁ tugākṣīryāḥ kṣaudrasyābhinavasya ca|  
 
ardhāḍhakaṁ tugākṣīryāḥ kṣaudrasyābhinavasya ca|  
 +
 
tatsarvaṁ mūrcchitaṁ tiṣṭhēnmārtikē ghr̥tabhājanē||26||  
 
tatsarvaṁ mūrcchitaṁ tiṣṭhēnmārtikē ghr̥tabhājanē||26||  
    
mātrāmagnisamāṁ tasya prātaḥ prātaḥ prayōjayēt|  
 
mātrāmagnisamāṁ tasya prātaḥ prātaḥ prayōjayēt|  
 +
 
ēṣa vr̥ṣyaḥ paraṁ yōgō balyō br̥ṁhaṇa ēva ca||27||  
 
ēṣa vr̥ṣyaḥ paraṁ yōgō balyō br̥ṁhaṇa ēva ca||27||  
    
mAShAtmaguptAgodhUmashAliShaShTikapaiShTikam|  
 
mAShAtmaguptAgodhUmashAliShaShTikapaiShTikam|  
 +
 
sharkarAyA vidAryAshca cUrNamikShurakasya ca||23||  
 
sharkarAyA vidAryAshca cUrNamikShurakasya ca||23||  
    
saMyojya masRuNe kShIre ghRute pUpalikAH pacet|  
 
saMyojya masRuNe kShIre ghRute pUpalikAH pacet|  
 +
 
payo~anupAnAstAH shIghraM kurvanti vRuShatAM parAm||24||  
 
payo~anupAnAstAH shIghraM kurvanti vRuShatAM parAm||24||  
    
(iti vRuShyA mAShAdipUpalikAH)sharkarAyAstulaikA syAdekA gavyasya sarpiShaH|  
 
(iti vRuShyA mAShAdipUpalikAH)sharkarAyAstulaikA syAdekA gavyasya sarpiShaH|  
 +
 
prastho vidAryAshcUrNasya pippalyAH prastha eva ca||25||  
 
prastho vidAryAshcUrNasya pippalyAH prastha eva ca||25||  
    
ardhADhakaM tugAkShIryAH kShaudrasyAbhinavasya ca|  
 
ardhADhakaM tugAkShIryAH kShaudrasyAbhinavasya ca|  
 +
 
tatsarvaM mUrcchitaM tiShThenmArtike ghRutabhAjane||26||  
 
tatsarvaM mUrcchitaM tiShThenmArtike ghRutabhAjane||26||  
    
mAtrAmagnisamAM tasya prAtaH prAtaH prayojayet|  
 
mAtrAmagnisamAM tasya prAtaH prAtaH prayojayet|  
 +
 
eSha vRuShyaH paraM yogo balyo bRuMhaNa eva ca||27||
 
eSha vRuShyaH paraM yogo balyo bRuMhaNa eva ca||27||
    
Powdered ''masha, atmagupta, shali, sharkara, vidari, ikshuraka'' should be mixed with thick milk and boiled in ghee for the preparation of ''pupalika'' (like pan cake). On administration, these ''pupalika'' followed by milk, the man instantaneously gets excellent vigor.
 
Powdered ''masha, atmagupta, shali, sharkara, vidari, ikshuraka'' should be mixed with thick milk and boiled in ghee for the preparation of ''pupalika'' (like pan cake). On administration, these ''pupalika'' followed by milk, the man instantaneously gets excellent vigor.
 +
 
One ''tula'' of each of sugar and cow’s ghee, one ''prastha'' of each of the powder of ''vidari'' and ''pippali'' and half ''adhaka'' each of ''tugakshiri'' and fresh honey should be mixed and preserved in earthen jar lined with ghee. This potion should be taken in appropriate quantity every morning depending up on the digestive power. This preparation is an excellent virilific, strengthener and roborant.[23-27]
 
One ''tula'' of each of sugar and cow’s ghee, one ''prastha'' of each of the powder of ''vidari'' and ''pippali'' and half ''adhaka'' each of ''tugakshiri'' and fresh honey should be mixed and preserved in earthen jar lined with ghee. This potion should be taken in appropriate quantity every morning depending up on the digestive power. This preparation is an excellent virilific, strengthener and roborant.[23-27]
  

Navigation menu