Changes

Jump to navigation Jump to search
4 bytes added ,  10:30, 1 November 2018
Line 829: Line 829:  
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
 
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
   −
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁpunarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē  
+
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ  
 +
 
 +
sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁ
 +
 
 +
punarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē  
 
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,  
 
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,  
 
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta  
 
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta  

Navigation menu