Changes

Line 2,381: Line 2,381:  
Thus has been described the treatment of conditions of occlusion of ''vata'' by ''pitta'', etc. [198 ½]
 
Thus has been described the treatment of conditions of occlusion of ''vata'' by ''pitta'', etc. [198 ½]
   −
==== Mutual occlusions by types of vata and their management ====
+
==== Mutual occlusions by types of ''vata'' and their management ====
    
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु ||१९९||  
 
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु ||१९९||  
 +
 
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ! |  
 
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ! |  
 
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च ||२००||  
 
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च ||२००||  
 +
 
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् |  
 
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम् |  
 
विंशतिर्वरणान्येतान्युल्बणानां [१] परस्परम् ||२०१||  
 
विंशतिर्वरणान्येतान्युल्बणानां [१] परस्परम् ||२०१||  
 +
 
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् |  
 
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत् |  
 
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् ||२०२||  
 
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् ||२०२||  
 +
 
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम् |  
 
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम् |  
 
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता ||२०३||  
 
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता ||२०३||  
 +
 
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् |  
 
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् |  
 
प्राणावृते समाने स्युर्जडगद्गदमूकताः ||२०४||  
 
प्राणावृते समाने स्युर्जडगद्गदमूकताः ||२०४||  
 +
 
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः |  
 
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः |  
समानेनावृतेऽपाने [२] ग्रहणीपार्श्वहृद्गदाः ||२०५||  
+
समानेनावृतेऽपाने [२] ग्रहणीपार्श्वहृद्गदाः ||२०५||
 +
 
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते |२०६|
 
शूलं चामाशये तत्र दीपनं सर्पिरिष्यते |२०६|
 +
 
mArutAnAM hi pa~jcAnAmanyonyĀvaranae shRuNu ||199||  
 
mArutAnAM hi pa~jcAnAmanyonyĀvaranae shRuNu ||199||  
 +
 
li~ggaM vyAsasamAsAbhyAmucyamAnaM mayA~anagha! |  
 
li~ggaM vyAsasamAsAbhyAmucyamAnaM mayA~anagha! |  
 
prānao vRuNotyudānadIn prānaM vRuNvanti te~api ca ||200||  
 
prānao vRuNotyudānadIn prānaM vRuNvanti te~api ca ||200||  
 +
 
udānadyAstathA~anyonyaM sarva eva yathAkramam |  
 
udānadyAstathA~anyonyaM sarva eva yathAkramam |  
 
viMśaṭīrvaraNAnyetAnyulbaNAnAM [1] parasparam ||201||  
 
viMśaṭīrvaraNAnyetAnyulbaNAnAM [1] parasparam ||201||  
 +
 
mArutAnAM hi pa~jcAnAM tAni samyak pratarkayet |  
 
mArutAnAM hi pa~jcAnAM tAni samyak pratarkayet |  
 
sarvendriyANAM shUnyatvaM j~jAtvA smRutibalakṣayam ||202||  
 
sarvendriyANAM shUnyatvaM j~jAtvA smRutibalakṣayam ||202||  
 +
 
vyānae prānavRute li~ggaM karma tatrordhvajatrukam |  
 
vyānae prānavRute li~ggaM karma tatrordhvajatrukam |  
 
svedo~atyarthaM lomaharShastvag dōṣaH suptagAtratA ||203||  
 
svedo~atyarthaM lomaharShastvag dōṣaH suptagAtratA ||203||  
 +
 
prānae  vyānavRute tatra SnēhayuktaM virēcanam |  
 
prānae  vyānavRute tatra SnēhayuktaM virēcanam |  
 
prānavRute Samānae syurjaDagadgadamUkatAH ||204||  
 
prānavRute Samānae syurjaDagadgadamUkatAH ||204||  
 +
 
catuShprayogAH shasyante Snēhastatra saYāpana  H |  
 
catuShprayogAH shasyante Snēhastatra saYāpana  H |  
 
SamānaenAvRute~apānae [2] grahaNIpArshvahRudgadAH ||205||  
 
SamānaenAvRute~apānae [2] grahaNIpArshvahRudgadAH ||205||  
 +
 
shUlaM cAmAshaye tatra dIpanaM sarpiriShyate |206|  
 
shUlaM cAmAshaye tatra dIpanaM sarpiriShyate |206|  
 +
 
mārutānāṁ hi pañcānāmanyōnyāvaraṇē śr̥ṇu||199||  
 
mārutānāṁ hi pañcānāmanyōnyāvaraṇē śr̥ṇu||199||  
 +
 
liṅgaṁ vyāsasamāsābhyāmucyamānaṁ mayā'nagha!|  
 
liṅgaṁ vyāsasamāsābhyāmucyamānaṁ mayā'nagha!|  
 
prāṇō vr̥ṇōtyudānādīn prāṇaṁ vr̥ṇvanti tē'pi ca||200||  
 
prāṇō vr̥ṇōtyudānādīn prāṇaṁ vr̥ṇvanti tē'pi ca||200||  
 +
 
udānādyāstathā'nyōnyaṁ sarva ēva yathākramam|  
 
udānādyāstathā'nyōnyaṁ sarva ēva yathākramam|  
 
viṁśatirvaraṇānyētānyulbaṇānāṁ [7] parasparam||201||  
 
viṁśatirvaraṇānyētānyulbaṇānāṁ [7] parasparam||201||  
 +
 
mārutānāṁ hi pañcānāṁ tāni samyak pratarkayēt|  
 
mārutānāṁ hi pañcānāṁ tāni samyak pratarkayēt|  
 
sarvēndriyāṇāṁ śūnyatvaṁ jñātvā smr̥tibalakṣayam||202||  
 
sarvēndriyāṇāṁ śūnyatvaṁ jñātvā smr̥tibalakṣayam||202||  
 +
 
vyānē prāṇāvr̥tē liṅgaṁ karma tatrōrdhvajatrukam|  
 
vyānē prāṇāvr̥tē liṅgaṁ karma tatrōrdhvajatrukam|  
 
svēdō'tyarthaṁ lōmaharṣastvagdōṣaḥ suptagātratā||203||  
 
svēdō'tyarthaṁ lōmaharṣastvagdōṣaḥ suptagātratā||203||  
 +
 
prāṇē vyānāvr̥tē tatra snēhayuktaṁ virēcanam|  
 
prāṇē vyānāvr̥tē tatra snēhayuktaṁ virēcanam|  
 
prāṇāvr̥tē samānē syurjaḍagadgadamūkatāḥ||204||  
 
prāṇāvr̥tē samānē syurjaḍagadgadamūkatāḥ||204||  
 +
 
catuṣprayōgāḥ śasyantē snēhāstatra sayāpanāḥ|  
 
catuṣprayōgāḥ śasyantē snēhāstatra sayāpanāḥ|  
 
samānēnāvr̥tē'pānē [8] grahaṇīpārśvahr̥dgadāḥ||205||  
 
samānēnāvr̥tē'pānē [8] grahaṇīpārśvahr̥dgadāḥ||205||  
 +
 
śūlaṁ cāmāśayē tatra dīpanaṁ sarpiriṣyatē|206|
 
śūlaṁ cāmāśayē tatra dīpanaṁ sarpiriṣyatē|206|
Oh, sinless dear, I shall next describe the mutual obstruction between the five types of vāta in detailed and concised manner. (199 - 199 ½)
  −
The prāna vāta occludes the udāna and other types of vāta while they too may occlude the prāna. (200)
     −
Udāna and all other types of vāta may occlude one another in the same manner. There occur twenty conditions of occlusion caused by mutual obstruction of these five types of provoked vāta. These should be properly debated. (201-201½)
+
Oh Sinless Dear! I shall next describe the mutual obstruction between the five types of ''vata'' in detailed and concised manner. [199-199 ½]
 +
 
 +
The ''prana vata'' occludes the ''udana'' and other types of ''vata'' while they too may occlude the ''prana.'' [200]
 +
 
 +
''Udana'' and all other types of vāta may occlude one another in the same manner. There occur twenty conditions of occlusion caused by mutual obstruction of these five types of provoked vāta. These should be properly debated. (201-201½)
 +
 
 
On observing the loss of function of all the sense organs, and loss of memory and strength, it should be diagnosed as the condition of the occlusion of vyāna by prāna.
 
On observing the loss of function of all the sense organs, and loss of memory and strength, it should be diagnosed as the condition of the occlusion of vyāna by prāna.
 +
 
Here the therapeutic approaches above the supra-clavicular region of the body are to be done. (202-202½)
 
Here the therapeutic approaches above the supra-clavicular region of the body are to be done. (202-202½)
 +
 
When prāna gets occluded by vyāna excessive perspiration, horripilation, skin diseases, and numbness of limbs is manifested. The treatment is purgation combined with unctuous articles. (203-203½)
 
When prāna gets occluded by vyāna excessive perspiration, horripilation, skin diseases, and numbness of limbs is manifested. The treatment is purgation combined with unctuous articles. (203-203½)
 +
 
In condition of occlusion of samāna by prāna, the speech will be scanty, slurred or even muteness can occur. All the four modes of unctuous therapy along with yāpana enema are recommended as treatment. (204-204½)
 
In condition of occlusion of samāna by prāna, the speech will be scanty, slurred or even muteness can occur. All the four modes of unctuous therapy along with yāpana enema are recommended as treatment. (204-204½)
In condition of occlusion of apāna by samāna, grahaṇī, pain in pārśva, heart diseases and colicky pain of the stomach manifest where treatment indicated is the ghee medicated with digestive stimulants. (205-205½)
+
 
 +
In condition of occlusion of apāna by samāna, grahaṇī, pain in pārśva, heart diseases and colicky pain of the stomach manifest where treatment indicated is the ghee medicated with digestive stimulants. (205-205½)\
 +
 
 
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः ||२०६||  
 
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः ||२०६||  
 
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते |  
 
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते |