Changes

Jump to navigation Jump to search
206 bytes added ,  10:44, 16 June 2018
Line 837: Line 837:  
Ghee kept beyond ten years is called as ''pra-purana'' (extremely old). There is no disease, which is incurable for the ghee which is old by one hundred years. It destroys all the ''grahas'' by seeing, touching, inhaling and is particularly recommended for those suffering from epilepsy (''apasmara''), ''grahas'' (demonic seizures) and ''unmada'' . [59-62]
 
Ghee kept beyond ten years is called as ''pra-purana'' (extremely old). There is no disease, which is incurable for the ghee which is old by one hundred years. It destroys all the ''grahas'' by seeing, touching, inhaling and is particularly recommended for those suffering from epilepsy (''apasmara''), ''grahas'' (demonic seizures) and ''unmada'' . [59-62]
   −
==== External applications in vata-kapha dominant unmada ====
+
==== External applications in ''vata-kapha'' dominant ''unmada'' ====
    
एतानौषधयोगान् वा विधेयत्वमगच्छति||६३||  
 
एतानौषधयोगान् वा विधेयत्वमगच्छति||६३||  
 +
 
अञ्जनोत्सादनालेपनावनादिषु योजयेत्|  
 
अञ्जनोत्सादनालेपनावनादिषु योजयेत्|  
 
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४||  
 
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४||  
 +
 
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|  
 
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|  
 
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५||  
 
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५||  
 +
 
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्|  
 
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्|  
 
पिष्ट्वा तुल्यमपामार्गं  हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६||  
 
पिष्ट्वा तुल्यमपामार्गं  हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६||  
 +
 
वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः|  
 
वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः|  
 
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७||  
 
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७||  
 +
 
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये|  
 
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये|  
 
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८||  
 
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८||  
 +
 
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः|  
 
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः|  
 
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९||  
 
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९||  
 +
 
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्|  
 
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्|  
 
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०||  
 
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०||  
 +
 
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्|  
 
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्|  
 
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१||  
 
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१||  
 +
 
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः|  
 
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः|  
 
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२||  
 
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२||  
 +
 
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्|  
 
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्|  
 
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३||  
 
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३||  
 +
 
वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः|  
 
वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः|  
 
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४||  
 
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४||  
 +
 
मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च|  
 
मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च|  
 
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५||  
 
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५||  
 +
 
वातश्लेष्मात्मके प्रायः ...|७६|
 
वातश्लेष्मात्मके प्रायः ...|७६|
    
ētānauṣadhayōgān vā vidhēyatvamagacchati||63||  
 
ētānauṣadhayōgān vā vidhēyatvamagacchati||63||  
 +
 
añjanōtsādanālēpanāvanādiṣu yōjayēt|  
 
añjanōtsādanālēpanāvanādiṣu yōjayēt|  
 
śirīṣō madhukaṁ hiṅgu laśunaṁ tagaraṁ vacā||64||  
 
śirīṣō madhukaṁ hiṅgu laśunaṁ tagaraṁ vacā||64||  
 +
 
kuṣṭhaṁ ca bastamūtrēṇa piṣṭaṁ syānnāvanāñjanam|  
 
kuṣṭhaṁ ca bastamūtrēṇa piṣṭaṁ syānnāvanāñjanam|  
 
tadvadvyōṣaṁ haridrē dvē mañjiṣṭhāhiṅgusarṣapāḥ||65||  
 
tadvadvyōṣaṁ haridrē dvē mañjiṣṭhāhiṅgusarṣapāḥ||65||  
 +
 
śirīṣabījaṁ cōnmādagrahāpasmāranāśanam|  
 
śirīṣabījaṁ cōnmādagrahāpasmāranāśanam|  
 
piṣṭvā tulyamapāmārgaṁ [1] hiṅgvālaṁ hiṅgupatrikām||66||  
 
piṣṭvā tulyamapāmārgaṁ [1] hiṅgvālaṁ hiṅgupatrikām||66||  
 +
 
vārtiḥ syānmaricārdhāṁśā pittābhyāṁ gōśr̥gālayōḥ|  
 
vārtiḥ syānmaricārdhāṁśā pittābhyāṁ gōśr̥gālayōḥ|  
 
tayā'ñjayēdapasmārabhūtōnmādajvarārditān||67||  
 
tayā'ñjayēdapasmārabhūtōnmādajvarārditān||67||  
 +
 
bhūtārtānamarārtāṁśca narāṁścaiva dr̥gāmayē|  
 
bhūtārtānamarārtāṁśca narāṁścaiva dr̥gāmayē|  
 
maricaṁ cātapē māṁsaṁ sapittaṁ sthitamañjanam||68||  
 
maricaṁ cātapē māṁsaṁ sapittaṁ sthitamañjanam||68||  
 +
 
vaikr̥taṁ paśyataḥ kāryaṁ dōṣabhūtahatasmr̥tēḥ|  
 
vaikr̥taṁ paśyataḥ kāryaṁ dōṣabhūtahatasmr̥tēḥ|  
 
siddhārthakō vacā hiṅgu karañjō dēvadāru ca||69||  
 
siddhārthakō vacā hiṅgu karañjō dēvadāru ca||69||  
 +
 
mañjiṣṭhā triphalā śvētā kaṭabhītvak kaṭutrikam|  
 
mañjiṣṭhā triphalā śvētā kaṭabhītvak kaṭutrikam|  
 
samāṁśāni priyaṅguśca śirīṣō rajanīdvayam||70||  
 
samāṁśāni priyaṅguśca śirīṣō rajanīdvayam||70||  
 +
 
bastamūtrēṇa piṣṭō'yamagadaḥ pānamañjanam|  
 
bastamūtrēṇa piṣṭō'yamagadaḥ pānamañjanam|  
 
nasyamālēpanaṁ caiva snānamudvartanaṁ tathā||71||  
 
nasyamālēpanaṁ caiva snānamudvartanaṁ tathā||71||  
 +
 
apasmāraviṣōnmādakr̥tyālakṣmījvarāpahaḥ|  
 
apasmāraviṣōnmādakr̥tyālakṣmījvarāpahaḥ|  
bhūtēbhyaśca bhayaṁ hanti rājadvārē ca śasyatē||72||  
+
bhūtēbhyaśca bhayaṁ hanti rājadvārē ca śasyatē||72||
 +
 
sarpirētēna siddhaṁ vā sagōmūtraṁ tadarthakr̥t|  
 
sarpirētēna siddhaṁ vā sagōmūtraṁ tadarthakr̥t|  
 
prasēkē pīnasē gandhairdhūmavartiṁ kr̥tāṁ pibēt||73||  
 
prasēkē pīnasē gandhairdhūmavartiṁ kr̥tāṁ pibēt||73||  
 +
 
vairēcanikadhūmōktaiḥ śvētādyairvā sahiṅgubhiḥ|  
 
vairēcanikadhūmōktaiḥ śvētādyairvā sahiṅgubhiḥ|  
 
śallakōlūkamārjārajambūkavr̥kabastajaiḥ||74||  
 
śallakōlūkamārjārajambūkavr̥kabastajaiḥ||74||  
 +
 
mūtrapittaśakr̥llōmanakhaiścarmabhirēva ca|  
 
mūtrapittaśakr̥llōmanakhaiścarmabhirēva ca|  
 
sēkāñjanaṁ pradhamanaṁ nasyaṁ dhūmaṁ ca kārayēt||75||  
 
sēkāñjanaṁ pradhamanaṁ nasyaṁ dhūmaṁ ca kārayēt||75||  
 +
 
vātaślēṣmātmakē prāyaḥ ...|76|
 
vātaślēṣmātmakē prāyaḥ ...|76|
    
etAnauShadhayogAn vA vidheyatvamagacchati||63||  
 
etAnauShadhayogAn vA vidheyatvamagacchati||63||  
 +
 
a~jjanotsAdanAlepanAvanAdiShu yojayet|  
 
a~jjanotsAdanAlepanAvanAdiShu yojayet|  
 
shirISho madhukaM hi~ggu lashunaM tagaraM vacA||64||  
 
shirISho madhukaM hi~ggu lashunaM tagaraM vacA||64||  
 +
 
kuShThaM ca bastamUtreNa piShTaM syAnnAvanA~jjanam|  
 
kuShThaM ca bastamUtreNa piShTaM syAnnAvanA~jjanam|  
 
tadvadvyoShaM haridre dve ma~jjiShThAhi~ggusarShapAH||65||  
 
tadvadvyoShaM haridre dve ma~jjiShThAhi~ggusarShapAH||65||  
 +
 
shirIShabIjaM conmAdagrahApasmAranAshanam|  
 
shirIShabIjaM conmAdagrahApasmAranAshanam|  
 
piShTvA tulyamapAmArgaM [1] hi~ggvAlaM hi~ggupatrikAm||66||  
 
piShTvA tulyamapAmArgaM [1] hi~ggvAlaM hi~ggupatrikAm||66||  
 +
 
vArtiH syAnmaricArdhAMshA pittAbhyAM goshRugAlayoH|  
 
vArtiH syAnmaricArdhAMshA pittAbhyAM goshRugAlayoH|  
 
tayA~a~jjayedapasmArabhUtonmAdajvarArditAn||67||  
 
tayA~a~jjayedapasmArabhUtonmAdajvarArditAn||67||  
 +
 
bhUtArtAnamarArtAMshca narAMshcaiva dRugAmaye|  
 
bhUtArtAnamarArtAMshca narAMshcaiva dRugAmaye|  
 
maricaM cAtape mAMsaM sapittaM sthitama~jjanam||68||  
 
maricaM cAtape mAMsaM sapittaM sthitama~jjanam||68||  
 +
 
vaikRutaM pashyataH kAryaM doShabhUtahatasmRuteH|  
 
vaikRutaM pashyataH kAryaM doShabhUtahatasmRuteH|  
 
siddhArthako vacA hi~ggu kara~jjo devadAru ca||69||  
 
siddhArthako vacA hi~ggu kara~jjo devadAru ca||69||  
 +
 
ma~jjiShThA triphalA shvetA kaTabhItvak kaTutrikam|  
 
ma~jjiShThA triphalA shvetA kaTabhItvak kaTutrikam|  
 
samAMshAni priya~ggushca shirISho rajanIdvayam||70||  
 
samAMshAni priya~ggushca shirISho rajanIdvayam||70||  
 +
 
bastamUtreNa piShTo~ayamagadaH pAnama~jjanam|  
 
bastamUtreNa piShTo~ayamagadaH pAnama~jjanam|  
nasyamAlepanaM caiva snAnamudvartanaM tathA||71||  
+
nasyamAlepanaM caiva snAnamudvartanaM tathA||71||
 +
 
apasmAraviShonmAdakRutyAlakShmIjvarApahaH|  
 
apasmAraviShonmAdakRutyAlakShmIjvarApahaH|  
 
bhUtebhyashca bhayaM hanti rAjadvAre ca shasyate||72||  
 
bhUtebhyashca bhayaM hanti rAjadvAre ca shasyate||72||  
 +
 
sarpiretena siddhaM vA sagomUtraM tadarthakRut|  
 
sarpiretena siddhaM vA sagomUtraM tadarthakRut|  
 
praseke pInase gandhairdhUmavartiM kRutAM pibet||73||  
 
praseke pInase gandhairdhUmavartiM kRutAM pibet||73||  
 +
 
vairecanikadhUmoktaiH shvetAdyairvA sahi~ggubhiH|  
 
vairecanikadhUmoktaiH shvetAdyairvA sahi~ggubhiH|  
 
shallakolUkamArjArajambUkavRukabastajaiH||74||  
 
shallakolUkamArjArajambUkavRukabastajaiH||74||  
 +
 
mUtrapittashakRullomanakhaishcarmabhireva ca|  
 
mUtrapittashakRullomanakhaishcarmabhireva ca|  
 
sekA~jjanaM pradhamanaM nasyaM dhUmaM ca kArayet||75||  
 
sekA~jjanaM pradhamanaM nasyaM dhUmaM ca kArayet||75||  
 +
 
vAtashleShmAtmake prAyaH ...|76|
 
vAtashleShmAtmake prAyaH ...|76|
If the patient does not come under control, the following formulations should be use as collyrium (anjana), anointing (utsadan), paste (alepa), inhalation therapy (navana) etc. (63 1/2)
     −
Shirisha, madhuka, hingu, lashuna, tagar, vacha and kushtha powdered & triturated with goat’s urine are useful for snuff and collyrium.
+
If the patient does not come under control, the following formulations should be use as collyrium (''anjana''), anointing (''utsadana''), paste (''alepa''), inhalation therapy (''navana'') etc. [63 1/2]
Likewise, trikatu, two types of haridra, manjishtha, hingu, sarshapa, seeds of shirisha used as snuff and collyrium, alleviate unmada, grahas and epilepsy. (641/2-1/2 66)
+
 
Apamarga, hingu, haratala, and hingupatrika- in equal quantity, maricha in half quantity are powdered with bile of cow and jackal and made into wick (varties). This stick is applied to eyes in epilepsy, unmada, caused by evil spirits, possession by evil spirits and gods and in eye disease. (661/2-1/2 68)
+
''Shirisha, madhuka, hingu, lashuna, tagara, vacha'' and ''kushtha'' powdered and triturated with goat’s urine are useful for snuff and collyrium.
Maricha impregnated with (the above) bile and kept in the sun for a month makes a collyrium which is useful in defects of vision and loss of memory caused by vitiated doshas and demonic seizures. (681/2-1/2 69)  
+
 
 +
Likewise, ''trikatu'', two types of ''haridra, manjishtha, hingu, sarshapa,'' seeds of ''shirisha'' used as snuff and collyrium, alleviate ''unmada, grahas'' and epilepsy. [641/2-1/2 66]
 +
 
 +
''Apamarga, hingu, haratala,'' and ''hingupatrika''- in equal quantity, ''maricha'' in half quantity are powdered with bile of cow and jackal and made into wick (varieties). This stick is applied to eyes in epilepsy, ''unmada'', caused by evil spirits, possession by evil spirits and gods and in eye disease. [661/2-1/2 68]
 +
 
 +
''Maricha'' impregnated with (the above) bile and kept in the sun for a month makes a collyrium which is useful in defects of vision and loss of memory caused by vitiated ''doshas'' and demonic seizures. [681/2-1/2 69]
 +
 
 +
===== ''Siddharthakadi Agada'' =====
 +
 
 +
White mustard, ''vacha, hingu, karanja, devadaru, manjishtha, triphala, shveta, katabhi'' (bark), ''trikatu, priyangu, shirisha'' and two types of ''haridra'' – all taken in equal quantity are powdered with goat’s urine. This is an anti-poison formulation and used as intake, collyrium, snuff, paste, bath and anointing. It alleviates epilepsy, poisoning, ''unmada,'' magical spells, inauspiciousness and fever. It averts fear from the spirits and also protects in royal place.
   −
Siddharthakadi Agada :
+
Ghee cooked with these drugs along with cow’s urine serves the same therapeutic purpose. [691/2-1/2 73]
White mustard, vacha, hingu, karanja, devadaru, manjishtha, triphala, shveta, katabhi (bark), trikatu, priyangu, shirisha and two types of haridra – all taken in equal quantity are powederd with goat’s urine. This is an antipoison formulation and used as intake, collyrium, snuff, paste, bath and anointing. It alleviates epilepsy, poisoning, unmada, magical spells, inauspiciousness and fever. It averts fear from the spirits and also protects in royal place.
+
Ghee cooked with these drugs along with cow’s urine serves the same therapeutic purpose. (691/2-1/2 73)
+
*If there is excessive salivation and chronic coryza, the smoking cigar (medicated cigar) made of aromatic substances should be given for smoking. These fragrant and aromatic substances are described under the ''vairechanika dhuma'' (medicated smoking  ([[Sutra Sthana]] chapter 5) . [731/2-1/2 74]
-If there is excessive salivation and chronic coryza, the smoking cigar (medicated cigar) made of aromatic substances should be given for smoking. These fragrant & aromatic substances are described under the vairechanika dhuma (medicated smoking  (sutra sthana chapter 5) . (731/2-1/2 74)
+
*Similarly, the patient should be given medicated cigar prepared from ''shweta'' along with ''hingu''.
Similarly, the patient should be given medicated cigar prepared from shweta along with hingu.
+
*In the ''unmada'' caused by ''vata'' and ''kapha'', sprinkling collyrium(''anjana''), blowing(''pradhamana''), snuffing(''nasya'') and smoking(fumigation) should be done with application of urine, bile, feces, skin, hairs, nails and hide of porcupine (''shallaka''), owl (''uluka''), cat (''marjara''), jackal (''jambuka''), wolf (''vrika'') and goat (''basta''). [741/2-1/2 76]
-    In the unmada caused by vata and kapha, sprinkling collyrium(anjana), blowing(pradhamana), snuffing(nasya) and smoking(fumigation) should be done with application of   urine, bile, faeces, skin, hairs, nails and hide of porcupine (shallaka), owl (uluka), cat (marjara), jackal (jambuka), wolf (vrika) and goat (basta). (741/2-1/2 76)
      
==== Treatment of pitta dominant unmada ====
 
==== Treatment of pitta dominant unmada ====

Navigation menu