Changes

Jump to navigation Jump to search
Line 146: Line 146:  
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते|
 
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते|
 
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
 
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
 +
 
plīhānaṁ ca yakr̥ccaiva tadadhiṣṭhāya vartatē|  
 
plīhānaṁ ca yakr̥ccaiva tadadhiṣṭhāya vartatē|  
 
srōtāṁsi raktavāhīni tanmūlāni hi dēhinām||10||
 
srōtāṁsi raktavāhīni tanmūlāni hi dēhinām||10||
 +
 
plIhAnaM ca yakRuccaiva tadadhiShThAya vartate|  
 
plIhAnaM ca yakRuccaiva tadadhiShThAya vartate|  
 
srotAMsi raktavAhIni tanmUlAni hi dehinAm||10||
 
srotAMsi raktavAhIni tanmUlAni hi dehinAm||10||
The pitta (raktapitta) stays located in spleen and liver, because in persons the blood vessels originate from them. (10)
+
 
 +
The ''pitta'' (''raktapitta'') stays located in spleen and liver, because in persons the blood vessels originate from them. [10]
    
==== Characteristics of dosha vitiation ====
 
==== Characteristics of dosha vitiation ====

Navigation menu