Changes

Jump to navigation Jump to search
Line 51: Line 51:  
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
   −
Now we shall expound the chapter on raktapitta (haemorrhagic disorders). (1)
+
Now we shall expound the chapter on ''raktapitta'' (haemorrhagic disorders). (1)
   −
As propounded by Lord Atreya. (1-2)
+
As propounded by Lord Atreya. [1-2]
    
==== Agnivesha’s query ====
 
==== Agnivesha’s query ====
Line 80: Line 80:     
गुरुरुवाच-
 
गुरुरुवाच-
 +
 
महागदं महावेगमग्निवच्छीघ्रकारि च|  
 
महागदं महावेगमग्निवच्छीघ्रकारि च|  
 
हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्||५||
 
हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्||५||
 +
 
तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च|  
 
तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च|  
 
घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः||६||
 
घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः||६||
    
gururuvāca-
 
gururuvāca-
 +
 
mahāgadaṁ mahāvēgamagnivacchīghrakāri ca|
 
mahāgadaṁ mahāvēgamagnivacchīghrakāri ca|
 
hētulakṣaṇavicchīghraṁ raktapittamupācarēt||5||
 
hētulakṣaṇavicchīghraṁ raktapittamupācarēt||5||
 +
 
tasyōṣṇaṁ tīkṣṇamamlaṁ ca kaṭūni lavaṇāni ca|  
 
tasyōṣṇaṁ tīkṣṇamamlaṁ ca kaṭūni lavaṇāni ca|  
 
gharmaścānnavidāhaśca hētuḥ pūrvaṁ nidarśitaḥ||6||
 
gharmaścānnavidāhaśca hētuḥ pūrvaṁ nidarśitaḥ||6||
    
gururuvAca-  
 
gururuvAca-  
 +
 
mahAgadaM mahAvegamagnivacchIghrakAri ca|  
 
mahAgadaM mahAvegamagnivacchIghrakAri ca|  
 
hetulakShaNavicchIghraM raktapittamupAcaret||5||  
 
hetulakShaNavicchIghraM raktapittamupAcaret||5||  
 +
 
tasyoShNaM tIkShNamamlaM ca kaTUni lavaNAni ca|  
 
tasyoShNaM tIkShNamamlaM ca kaTUni lavaNAni ca|  
 
gharmashcAnnavidAhashca hetuH pUrvaM nidarshitaH||6||
 
gharmashcAnnavidAhashca hetuH pUrvaM nidarshitaH||6||
    
The teacher said-   
 
The teacher said-   
The physician knowing causes and symptoms should quickly manage the case of haemorrhagic disorders which is an acute dreadful disease, having more severity and quick-acting like fire. The etiology of the same has already been said earlier such as intake of hot, sharp, sour, pungent and salty substances in excess, exposure to the sun and foods that cause burning sensations . (5-6)
+
 
 +
The physician knowing causes and symptoms should quickly manage the case of haemorrhagic disorders which is an acute dreadful disease, having more severity and quick-acting like fire. The etiology of the same has already been said earlier such as intake of hot, sharp, sour, pungent and salty substances in excess, exposure to the sun and foods that cause burning sensations . [5-6]
    
==== Pathogenesis ====
 
==== Pathogenesis ====
Line 104: Line 111:  
तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते|
 
तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते|
 
तद्योनित्वात् प्रपन्नं च वर्धतेतत् प्रदूषयत्||७||
 
तद्योनित्वात् प्रपन्नं च वर्धतेतत् प्रदूषयत्||७||
 +
 
तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते|
 
तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते|
 
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति||८||
 
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति||८||
Line 109: Line 117:  
tairhētubhiḥ samutkliṣṭaṁ pittaṁ raktaṁ prapadyatē|
 
tairhētubhiḥ samutkliṣṭaṁ pittaṁ raktaṁ prapadyatē|
 
tadyōnitvāt prapannaṁ ca vardhatē tat pradūṣayat||7||
 
tadyōnitvāt prapannaṁ ca vardhatē tat pradūṣayat||7||
 +
 
tasyōṣmaṇādravō dhāturdhātōrdhātōḥ rasicyatē|  
 
tasyōṣmaṇādravō dhāturdhātōrdhātōḥ rasicyatē|  
 
svidyatastēnasaṁvr̥ddhiṁ hūyastadadhigacchati||8||
 
svidyatastēnasaṁvr̥ddhiṁ hūyastadadhigacchati||8||
Line 114: Line 123:  
tairhetubhiH samutkliShTaM pittaM raktaM prapadyate|  
 
tairhetubhiH samutkliShTaM pittaM raktaM prapadyate|  
 
tadyonitvAt prapannaM ca vardhate tat pradUShayat||7||  
 
tadyonitvAt prapannaM ca vardhate tat pradUShayat||7||  
 +
 
tasyoShmaNA dravo dhAturdhAtordhAtoH prasicyate|  
 
tasyoShmaNA dravo dhAturdhAtordhAtoH prasicyate|  
 
svidyatastena saMvRuddhiM bhUyastadadhigacchati||8||
 
svidyatastena saMvRuddhiM bhUyastadadhigacchati||8||
   −
Pitta aggravated by these causes vitiates rakta. Due to similarity in constitution (of rakta and pitta), the pathogenesis develops furthermore to vitiate rakta. Due to heat of pitta, the fluid portion from all the fomented dhatus oozes out, which additionally leads to aggravation of rakta and pitta. (7-8)
+
''Pitta'' aggravated by these causes vitiates ''rakta''. Due to similarity in constitution (of ''rakta'' and ''pitta''), the pathogenesis develops furthermore to vitiate ''rakta''. Due to heat of ''pitta'', the fluid portion from all the fomented ''dhatus'' oozes out, which additionally leads to aggravation of ''rakta'' and ''pitta''. [7-8]
    
==== Derivation ====
 
==== Derivation ====
Line 123: Line 133:  
संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः|
 
संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः|
 
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||९||
 
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||९||
 +
 
saṁyōgāddūṣaṇāttattu sāmānyādgandhavarṇayōḥ|
 
saṁyōgāddūṣaṇāttattu sāmānyādgandhavarṇayōḥ|
 
raktasya pittamākhyātaṁ raktapittaṁ manīṣibhiḥ||9||
 
raktasya pittamākhyātaṁ raktapittaṁ manīṣibhiḥ||9||
 +
 
saMyogAddUShaNAttattu sAmAnyAdgandhavarNayoH|  
 
saMyogAddUShaNAttattu sAmAnyAdgandhavarNayoH|  
 
raktasya pittamAkhyAtaM raktapittaM manIShibhiH||9||
 
raktasya pittamAkhyAtaM raktapittaM manIShibhiH||9||
 +
 
Because of conjunction with, similarity in causes of vitiation, odour, colour and origin, the disease is called rakta-pitta. (9)
 
Because of conjunction with, similarity in causes of vitiation, odour, colour and origin, the disease is called rakta-pitta. (9)
   Line 917: Line 930:  
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
 
raktapittacikitsitaM nAma caturtho~adhyAyaH||4||
   −
Thus ends the fourth chapter on the treatment of haemorrhagic disorder in Chikitsasthana in the treatise composed by Agnivesha and redacted by Charaka. (4)        
+
Thus ends the fourth chapter on the treatment of haemorrhagic disorder in Chikitsasthana in the treatise composed by Agnivesha and redacted by Charaka. (4)
       
+
 
 
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===
  

Navigation menu