Changes

Jump to navigation Jump to search
40 bytes added ,  08:35, 17 March 2018
Line 183: Line 183:  
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|  
 
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|  
 
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||  
 
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||  
 +
 
आवापा  बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|  
 
आवापा  बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|  
 
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||  
 
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||  
 +
 
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|  
 
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|  
 
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||
 
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||
 +
 
suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnēhāḥ|  
 
suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnēhāḥ|  
 
ūrdhvānulōmabhāgāḥ sasarṣapāḥ śarkarā lavaṇam||15||  
 
ūrdhvānulōmabhāgāḥ sasarṣapāḥ śarkarā lavaṇam||15||  
 +
 
āvāpā  bastīnāmatḥ prayōjyāni yēṣu yāni syuḥ|  
 
āvāpā  bastīnāmatḥ prayōjyāni yēṣu yāni syuḥ|  
 
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi||16||  
 
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi||16||  
 +
 
cirajātakaṭhinabalēṣu vyādhiṣu tīkṣṇā viparyayē mr̥davaḥ|  
 
cirajātakaṭhinabalēṣu vyādhiṣu tīkṣṇā viparyayē mr̥davaḥ|  
 
saprativāpakaṣāyā yōjyāstvanuvāsananirūhāḥ||17||
 
saprativāpakaṣāyā yōjyāstvanuvāsananirūhāḥ||17||
 +
 
suradArushatAhvailAkuShThamadhukapippalImadhusnehAH|  
 
suradArushatAhvailAkuShThamadhukapippalImadhusnehAH|  
 
UrdhvAnulomabhAgAH sasarShapAH sharkarA lavaNam||15||  
 
UrdhvAnulomabhAgAH sasarShapAH sharkarA lavaNam||15||  
 +
 
AvApA  bastInAmatH prayojyAni yeShu yAni syuH|  
 
AvApA  bastInAmatH prayojyAni yeShu yAni syuH|  
 
yuktAni saha kaShAyaistAnyuttarataH pravakShyAmi||16||  
 
yuktAni saha kaShAyaistAnyuttarataH pravakShyAmi||16||  
 +
 
cirajAtakaThinabaleShu vyAdhiShu tIkShNA viparyaye mRudavaH|  
 
cirajAtakaThinabaleShu vyAdhiShu tIkShNA viparyaye mRudavaH|  
 
saprativApakaShAyA yojyAstvanuvAsananirUhAH||17||
 
saprativApakaShAyA yojyAstvanuvAsananirUhAH||17||
Suradāru (Cedrus deodara), śatāhva (Anethum sowa), elā (Elletaria cardamom), kuṣṭha (Sassurea lappa), madhuka ( Glycerrhiza glabra), pippalī (Piper Longum), madhu, snēha (unctuous substances like ghee/oil/muscle fat/bone marrow), ūrdhvānulōmabhāgāḥ (drugs inducing vomiting, purgation), sarṣapa (Brassica camprestris),  śarkarā (sugar), lavaṇam are to be added to the enema solution. Among these ingredients which are to be added in which kind of enema and with what kind of decoction will be described hereafter. In disease conditions which are chronic, obstinate and severe, anuvāsana and nirūha basti prepared with strong decoction and later added with strong ingredients should be used. While in opposite disease conditions (which are mild and of recent origin) ingredients having mild effects should be used. (15-17)
+
 
 +
''Suradaru'' (Cedrus deodara), ''shatahva'' (Anethum sowa), ''ela'' (Elletaria cardamom), ''kushtha'' (Sassurea lappa), ''madhuka'' ( Glycerrhiza glabra), ''pippali'' (Piper Longum), ''madhu, sneha'' (unctuous substances like ghee/oil/muscle fat/bone marrow), ''urdhvanulomabhagah'' (drugs inducing vomiting, purgation), ''sarshapa'' (Brassica camprestris),  ''sharkara'' (sugar), ''lavanam'' are to be added to the enema solution. Among these ingredients which are to be added in which kind of enema and with what kind of decoction will be described hereafter. In disease conditions which are chronic, obstinate and severe, ''anuvasana'' and ''niruha basti'' prepared with strong decoction and later added with strong ingredients should be used. While in opposite disease conditions (which are mild and of recent origin) ingredients having mild effects should be used. [15-17]
    
==== Vata dosha pacifying basti formulations ====
 
==== Vata dosha pacifying basti formulations ====

Navigation menu