Changes

Jump to navigation Jump to search
Line 770: Line 770:  
पित्तरोगेऽम्ल  उष्णो वा तीक्ष्णो वा लवणोऽथवा|  
 
पित्तरोगेऽम्ल  उष्णो वा तीक्ष्णो वा लवणोऽथवा|  
 
बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि||५८||  
 
बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि||५८||  
 +
 
स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्|  
 
स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्|  
 
सार्यते बहुवेगेन  मोहं गच्छति चासकृत्||५९||  
 
सार्यते बहुवेगेन  मोहं गच्छति चासकृत्||५९||  
 +
 
आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्|  
 
आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्|  
 
सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत्||६०||  
 
सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत्||६०||  
 +
 
वटादिपल्लवेष्वेष कल्पो यवतिलेषु च|  
 
वटादिपल्लवेष्वेष कल्पो यवतिलेषु च|  
 
सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते||६१||  
 
सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते||६१||  
 +
 
गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये|  
 
गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये|  
 
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते||६२||
 
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते||६२||
 +
 
pittaroge:'mlauṣṇovātīkṣṇovālavaṇo:'thavā|  
 
pittaroge:'mlauṣṇovātīkṣṇovālavaṇo:'thavā|  
 
bastirlikhatipāyuṃtukṣiṇotividahatyapi||58||  
 
bastirlikhatipāyuṃtukṣiṇotividahatyapi||58||  
 +
 
savidagdhaḥsravatyasraṃpittaṃcānekavarṇavat|  
 
savidagdhaḥsravatyasraṃpittaṃcānekavarṇavat|  
 
sāryatebahuvegenamohaṃgacchaticāsakṛt||59||  
 
sāryatebahuvegenamohaṃgacchaticāsakṛt||59||  
 +
 
ārdraśālmalivṛntaistukṣuṇṇairājaṃpayaḥśṛtam|  
 
ārdraśālmalivṛntaistukṣuṇṇairājaṃpayaḥśṛtam|  
 
sarpiṣāyojitaṃśītaṃbastimasmaipradāpayet||60||  
 
sarpiṣāyojitaṃśītaṃbastimasmaipradāpayet||60||  
 +
 
vaṭādipallaveṣveṣakalpoyavatileṣuca|  
 
vaṭādipallaveṣveṣakalpoyavatileṣuca|  
 
suvarcalopodikayoḥkarbudārecaśasyate||61||  
 
suvarcalopodikayoḥkarbudārecaśasyate||61||  
 +
 
gudesekāḥpradehāścaśītāḥsyurmadhurāścaye|  
 
gudesekāḥpradehāścaśītāḥsyurmadhurāścaye|  
 
raktapittātisāraghnīkriyācātrapraśasyate||62||  
 
raktapittātisāraghnīkriyācātrapraśasyate||62||  
 +
 
pittaroge~amla  uShNo vA tIkShNo vA lavaNo~athavA|  
 
pittaroge~amla  uShNo vA tIkShNo vA lavaNo~athavA|  
 
bastirlikhati pAyuM tu kShiNoti vidahatyapi||58||  
 
bastirlikhati pAyuM tu kShiNoti vidahatyapi||58||  
 +
 
sa vidagdhaH sravatyasraM pittaM cAnekavarNavat|  
 
sa vidagdhaH sravatyasraM pittaM cAnekavarNavat|  
 
sAryate bahuvegena  mohaM gacchati cAsakRut||59||  
 
sAryate bahuvegena  mohaM gacchati cAsakRut||59||  
 +
 
ArdrashAlmalivRuntaistu kShuNNairAjaM payaH shRutam|  
 
ArdrashAlmalivRuntaistu kShuNNairAjaM payaH shRutam|  
 
sarpiShA yojitaM shItaM bastimasmai pradApayet||60||  
 
sarpiShA yojitaM shItaM bastimasmai pradApayet||60||  
 +
 
vaTAdipallaveShveSha kalpo yavatileShu ca|  
 
vaTAdipallaveShveSha kalpo yavatileShu ca|  
 
suvarcalopodikayoH karbudAre ca shasyate||61||  
 
suvarcalopodikayoH karbudAre ca shasyate||61||  
 +
 
gude sekAH pradehAshca shItAH syurmadhurAshca ye|  
 
gude sekAH pradehAshca shItAH syurmadhurAshca ye|  
 
raktapittAtisAraghnI kriyA cAtra prashasyate||62||  
 
raktapittAtisAraghnI kriyA cAtra prashasyate||62||  
 +
 
Etiology, clinical manifestation and management of parisrava (rectal oozing), a basti complication:
 
Etiology, clinical manifestation and management of parisrava (rectal oozing), a basti complication:
 
In a patient of pitta roga (pitta dominant disorders), if basti having any of the qualities of amla (sour), ushna (hot potency), tikshna (sharply acting), lavana(salt) is administered, the basti dravya causes lekhana (irritates and injures) of payu (anus) resulting in injury and even vidaha (burning sensation). This leads to rakta (blood) and pitta oozes in different colours.  Frequent/forced excretion will be followed by moha (unconsciousness) and asakrit (feeling of continuous defecation).
 
In a patient of pitta roga (pitta dominant disorders), if basti having any of the qualities of amla (sour), ushna (hot potency), tikshna (sharply acting), lavana(salt) is administered, the basti dravya causes lekhana (irritates and injures) of payu (anus) resulting in injury and even vidaha (burning sensation). This leads to rakta (blood) and pitta oozes in different colours.  Frequent/forced excretion will be followed by moha (unconsciousness) and asakrit (feeling of continuous defecation).
Line 805: Line 820:  
• Sheka (sprinkling) or pradeha (application of paste) on anal region is also indicated with the drugs of madhura rasa (sweet taste) and shita guna (cold property).
 
• Sheka (sprinkling) or pradeha (application of paste) on anal region is also indicated with the drugs of madhura rasa (sweet taste) and shita guna (cold property).
 
• Therapies indicated in raktapitta and atisara are also beneficial.(58-62)
 
• Therapies indicated in raktapitta and atisara are also beneficial.(58-62)
 +
 
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः|  
 
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः|  
 +
 
प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा||६३||  
 
प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा||६३||  
 +
 
tīkṣṇatvaṃmūtrapīlvagnilavaṇakṣārasarṣapaiḥ|  
 
tīkṣṇatvaṃmūtrapīlvagnilavaṇakṣārasarṣapaiḥ|  
 
prāptakālaṃvidhātavyaṃkṣīrādyairmārdavaṃtathā||63||  
 
prāptakālaṃvidhātavyaṃkṣīrādyairmārdavaṃtathā||63||  
 +
 
tIkShNatvaM mUtrapIlvagnilavaNakShArasarShapaiH|  
 
tIkShNatvaM mUtrapIlvagnilavaNakShArasarShapaiH|  
 
prAptakAlaM vidhAtavyaM kShIrAdyairmArdavaM tathA||63||  
 
prAptakAlaM vidhAtavyaM kShIrAdyairmArdavaM tathA||63||  

Navigation menu