Changes

Jump to navigation Jump to search
Line 1,092: Line 1,092:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः|  
 
इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः|  
 
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम्  ||९४||  
 
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम्  ||९४||  
 +
 
एता  विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः|  
 
एता  विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः|  
 
दद्यात्  संशोधनं सम्यगारोग्यार्थी नृणां सदा||९५||  
 
दद्यात्  संशोधनं सम्यगारोग्यार्थी नृणां सदा||९५||  
    
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
ityētā vyāpadaḥ prōktāḥ sarūpāḥ sacikitsitāḥ|  
 
ityētā vyāpadaḥ prōktāḥ sarūpāḥ sacikitsitāḥ|  
vamanasya virēkasya kr̥tasyākuśalairnr̥ṇām  ||94||  
+
vamanasya virēkasya kr̥tasyākuśalairnr̥ṇām  ||94||
 +
 
ētā  vijñāya matimānavasthāścaiva tattvataḥ|  
 
ētā  vijñāya matimānavasthāścaiva tattvataḥ|  
 
dadyāt  saṁśōdhanaṁ samyagārōgyārthī  nr̥ṇāṁ sadā||95||
 
dadyāt  saṁśōdhanaṁ samyagārōgyārthī  nr̥ṇāṁ sadā||95||
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
ityetA vyApadaH proktAH sarUpAH sacikitsitAH|  
 
ityetA vyApadaH proktAH sarUpAH sacikitsitAH|  
 
vamanasya virekasya kRutasyAkushalairnRuNAm  ||94||  
 
vamanasya virekasya kRutasyAkushalairnRuNAm  ||94||  
 +
 
etA  vij~jAya matimAnavasthAshcaiva tattvataH|  
 
etA  vij~jAya matimAnavasthAshcaiva tattvataH|  
 
dadyAt  saMshodhanaM samyagArogyArthI  nRuNAM sadA||95||  
 
dadyAt  saMshodhanaM samyagArogyArthI  nRuNAM sadA||95||  
   −
Thus the features of complications that may arise due to vamana and virechana by un-skilled physician and their management are described. Intelligent ones must always properly understand these states and administer proper purification therapy in the persons desiring health. (94-95)
+
Thus the features of complications that may arise due to ''vamana'' and ''virechana'' by un-skilled physician and their management are described. Intelligent ones must always properly understand these states and administer proper purification therapy in the persons desiring health. [94-95]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu