Changes

Jump to navigation Jump to search
5 bytes added ,  10:36, 16 December 2017
Line 436: Line 436:  
JwarastukhaluMaheśvarakopaprabhavaḥ,sarvaprāṇabhr̥tāṁprāṇaharo,dehendriyamanastāpakaraḥ,prajñābalavarṇaharṣotsāhahrāsakaraḥśramaklamamohāhāroparodhasañjananaḥ; jwarayati śarīrāṇīti jwaraḥ, nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam.
 
JwarastukhaluMaheśvarakopaprabhavaḥ,sarvaprāṇabhr̥tāṁprāṇaharo,dehendriyamanastāpakaraḥ,prajñābalavarṇaharṣotsāhahrāsakaraḥśramaklamamohāhāroparodhasañjananaḥ; jwarayati śarīrāṇīti jwaraḥ, nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam.
 
Sa sarvarogādhipatiḥ, nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate.Sarve prāṇabhr̥taḥ sajvarā eva jāyante sajvarā eva mriyante ca; sa mahāmohaḥ, tenābhibhūtāḥ prāgdaihikaṁ dehinaḥ karma kiñcidapi na smaranti, sarvaprāṇabhr̥tāṁ ca jwara evānte prāṇānādatte||35||
 
Sa sarvarogādhipatiḥ, nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate.Sarve prāṇabhr̥taḥ sajvarā eva jāyante sajvarā eva mriyante ca; sa mahāmohaḥ, tenābhibhūtāḥ prāgdaihikaṁ dehinaḥ karma kiñcidapi na smaranti, sarvaprāṇabhr̥tāṁ ca jwara evānte prāṇānādatte||35||
jvarastu khalu maheshvarakopaprabhavaH, sarvaprANabhRutAM prANaharo, dehendriyamanastApakaraH, praj~jAbalavarNaharShotsAhahrAsakaraH [1] ,shramaklamamohAhAroparodhasa~jjananaH; jvarayati sharIrANIti jvaraH, nAnye vyAdhayastathA dAruNA bahUpadravA dushcikitsyAshca yathA~ayam|  
+
jvarastu khalu maheshvarakopaprabhavaH, sarvaprANabhRutAM prANaharo, dehendriyamanastApakaraH, praj~jAbalavarNaharShotsAhahrAsakaraH [1] ,shramaklamamohAh<br>Aroparodhasa~jjananaH; jvarayati sharIrANIti jvaraH, nAnye vyAdhayastathA dAruNA bahUpadravA dushcikitsyAshca yathA~ayam|  
 
sa sarvarogAdhipatiH, nAnAtiryagyoniShu ca bahuvidhaiH shabdairabhidhIyate|  
 
sa sarvarogAdhipatiH, nAnAtiryagyoniShu ca bahuvidhaiH shabdairabhidhIyate|  
 
sarve prANabhRutaH sajvarA eva jAyante sajvarA eva mriyante ca; sa mahAmohaH, tenAbhibhUtAH prAgdaihikaM dehinaH karma ki~jcidapi na smaranti,sarvaprANabhRutAM ca jvara evAnte prANAnAdatte||35||  
 
sarve prANabhRutaH sajvarA eva jAyante sajvarA eva mriyante ca; sa mahAmohaH, tenAbhibhUtAH prAgdaihikaM dehinaH karma ki~jcidapi na smaranti,sarvaprANabhRutAM ca jvara evAnte prANAnAdatte||35||  
Line 442: Line 442:  
''Jwara'' occurs due to the wrath of Maheshwara. It could take away the life of all creatures, causes ''santapa'' (grief) in body, sense organs and mind. It reduces intellect, strength, complexion, feeling of happiness and enthusiasm and produces tiredness, fatigue, confusion, aversion to food. In fact, it is called ''jwara'' because it produces unhealthy effect in the body. No other disease is as frightful, complicated and difficult in treatment as this. That is why it is considered the king of all diseases. It is considered a life-giving force, since all living beings are born with fever (body temperature) and die with fever. It causes delirium. Afflicted living beings lose their memory of any event of their previous lives. In the end fever takes away the life of all creatures. [35]
 
''Jwara'' occurs due to the wrath of Maheshwara. It could take away the life of all creatures, causes ''santapa'' (grief) in body, sense organs and mind. It reduces intellect, strength, complexion, feeling of happiness and enthusiasm and produces tiredness, fatigue, confusion, aversion to food. In fact, it is called ''jwara'' because it produces unhealthy effect in the body. No other disease is as frightful, complicated and difficult in treatment as this. That is why it is considered the king of all diseases. It is considered a life-giving force, since all living beings are born with fever (body temperature) and die with fever. It causes delirium. Afflicted living beings lose their memory of any event of their previous lives. In the end fever takes away the life of all creatures. [35]
 
</div>
 
</div>
 +
 
==== Management of ''jwara'' ====
 
==== Management of ''jwara'' ====
  

Navigation menu