Changes

Jump to navigation Jump to search
Line 275: Line 275:  
tadyathā- śarīracchidrēṣūpadēhāḥ pr̥thagjanmānō bahirmukhāḥ, paripakvāśca dhātavaḥ, prakupitāścavātapittaślēṣmāṇaḥ, yē cānyē'pi kēciccharīrē tiṣṭhantō bhāvāḥ śarīrasyōpaghātāyōpapadyantē, sarvāṁstānmalē [19]sañcakṣmahē; itarāṁstu prasādē [20] , gurvādīṁśca dravāntān guṇabhēdēna, rasādīṁśca śukrāntān dravyabhēdēna||17||
 
tadyathā- śarīracchidrēṣūpadēhāḥ pr̥thagjanmānō bahirmukhāḥ, paripakvāśca dhātavaḥ, prakupitāścavātapittaślēṣmāṇaḥ, yē cānyē'pi kēciccharīrē tiṣṭhantō bhāvāḥ śarīrasyōpaghātāyōpapadyantē, sarvāṁstānmalē [19]sañcakṣmahē; itarāṁstu prasādē [20] , gurvādīṁśca dravāntān guṇabhēdēna, rasādīṁśca śukrāntān dravyabhēdēna||17||
   −
sharIraguNAH  punardvividhAH sa~ggraheNa- malabhUtAH, prasAdabhUtAshca|  
+
sharIraguNAH  punardvividhAH sa~ggraheNa- malabhUtAH, prasAdabhUtAshca|  
 
tatra malabhUtAste ye sharIrasyAbAdhakarAH syuH|  
 
tatra malabhUtAste ye sharIrasyAbAdhakarAH syuH|  
 
tadyathA- sharIracchidreShUpadehAH pRuthagjanmAno bahirmukhAH, paripakvAshca dhAtavaH, prakupitAshca vAtapittashleShmANaH, ye cAnye~api keciccharIretiShThanto bhAvAH sharIrasyopaghAtAyopapadyante, sarvAMstAnmale  sa~jcakShmahe; itarAMstu prasAde  , gurvAdIMshca dravAntAn guNabhedena,rasAdIMshca shukrAntAn dravyabhedena||17||
 
tadyathA- sharIracchidreShUpadehAH pRuthagjanmAno bahirmukhAH, paripakvAshca dhAtavaH, prakupitAshca vAtapittashleShmANaH, ye cAnye~api keciccharIretiShThanto bhAvAH sharIrasyopaghAtAyopapadyante, sarvAMstAnmale  sa~jcakShmahe; itarAMstu prasAde  , gurvAdIMshca dravAntAn guNabhedena,rasAdIMshca shukrAntAn dravyabhedena||17||
Line 281: Line 281:  
The attributes of the body are of two categories viz. ''prasada'' (nourishing factors) and ''mala'' (body wastes). Of these, the body wastes afflict the body with pain. These impurities stick to the various orifices inside the body. These are either ''paripakva dhatu'' (mature tissue elements of the body) or vitiated ''vata, pitta'' and ''kapha doshas'' which while existing in the body cause its destruction.  
 
The attributes of the body are of two categories viz. ''prasada'' (nourishing factors) and ''mala'' (body wastes). Of these, the body wastes afflict the body with pain. These impurities stick to the various orifices inside the body. These are either ''paripakva dhatu'' (mature tissue elements of the body) or vitiated ''vata, pitta'' and ''kapha doshas'' which while existing in the body cause its destruction.  
   −
All the remaining are ''prasada'' (building blocks). Further, they are classified into twenty categories on the basis of their guna (attributes), beginning with gurutva and ending with dravatva and also seven types of tissues (dravya bheda), beginning with rasa and ending with shukra. (17)
+
All the remaining are ''prasada'' (building blocks). Further, they are classified into twenty categories on the basis of their ''guna'' (attributes), beginning with ''gurutva'' and ending with ''dravatva'' and also seven types of tissues (''dravya bheda''), beginning with ''rasa'' and ending with ''shukra''. [17]
 +
 
 
तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्|  
 
तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्|  
 
वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि|  
 
वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि|  
Line 287: Line 288:  
प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्|  
 
प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्|  
 
तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुध्दिमद्भ्दिरिति||१८||  
 
तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुध्दिमद्भ्दिरिति||१८||  
 +
 
tēṣāṁ sarvēṣāmēva vātapittaślēṣmāṇō duṣṭā dūṣayitārō bhavanti, dōṣasvabhāvāt|  
 
tēṣāṁ sarvēṣāmēva vātapittaślēṣmāṇō duṣṭā dūṣayitārō bhavanti, dōṣasvabhāvāt|  
 
vātādīnāṁ punardhātvantarē kālāntarē praduṣṭānāṁ vividhāśitapītīyē'dhyāyē vijñānānyuktāni|  
 
vātādīnāṁ punardhātvantarē kālāntarē praduṣṭānāṁ vividhāśitapītīyē'dhyāyē vijñānānyuktāni|  
Line 292: Line 294:  
prakr̥tibhūtānāṁ tu khalu vātādīnāṁ phalamārōgyam|  
 
prakr̥tibhūtānāṁ tu khalu vātādīnāṁ phalamārōgyam|  
 
tasmādēṣāṁ prakr̥tibhāvē prayatitavyaṁ buddhimadbhiriti||18||  
 
tasmādēṣāṁ prakr̥tibhāvē prayatitavyaṁ buddhimadbhiriti||18||  
 +
 
teShAM sarveShAmeva vAtapittashleShmANo duShTA dUShayitAro bhavanti, doShasvabhAvAt|  
 
teShAM sarveShAmeva vAtapittashleShmANo duShTA dUShayitAro bhavanti, doShasvabhAvAt|  
 
vAtAdInAM punardhAtvantare kAlAntare praduShTAnAM vividhAshitapItIye~adhyAye vij~jAnAnyuktAni|  
 
vAtAdInAM punardhAtvantare kAlAntare praduShTAnAM vividhAshitapItIye~adhyAye vij~jAnAnyuktAni|  
Line 297: Line 300:  
prakRutibhUtAnAM tu khalu vAtAdInAM phalamArogyam|  
 
prakRutibhUtAnAM tu khalu vAtAdInAM phalamArogyam|  
 
tasmAdeShAM prakRutibhAve prayatitavyaM buddhimadbhiriti||18||
 
tasmAdeShAM prakRutibhAve prayatitavyaM buddhimadbhiriti||18||
 +
 
Of all these, the three doshas are, by their very nature, vitiators which when vitiated (by extraneous factors), vitiate others in the body. Signs and symptoms of the vitiation of various dhatus in different times have already been described (Cha.Su 28). Such are the manifestations of the vitiated dosha when they come in contact with the tissue elements of the body. When in normal state, the doshas maintain the health of the individual. Hence, the wise man should try to keep them in normal state. (18)
 
Of all these, the three doshas are, by their very nature, vitiators which when vitiated (by extraneous factors), vitiate others in the body. Signs and symptoms of the vitiation of various dhatus in different times have already been described (Cha.Su 28). Such are the manifestations of the vitiated dosha when they come in contact with the tissue elements of the body. When in normal state, the doshas maintain the health of the individual. Hence, the wise man should try to keep them in normal state. (18)
  

Navigation menu