Changes

31 bytes added ,  14:42, 10 December 2017
Line 40: Line 40:  
अणुज्योतीयेन्द्रियोपक्रमः
 
अणुज्योतीयेन्द्रियोपक्रमः
 
अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः||१||  
 
अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātō'ṇujyōtīyamindriyaṁ vyākhyāsyāmaḥ||1||  
 
athātō'ṇujyōtīyamindriyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAto~aNujyotIyamindriyaM vyAkhyAsyAmaH||1||  
 
athAto~aNujyotIyamindriyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
We shall now expound the chapter on signs and symptoms of ‘Imminent Death due to diminution of Agni (Factor responsible for digestion and metabolism) As said by Lord Atreya. [1-2]  
+
 
Signs of near-death and declining lifespan:
+
We shall now expound the chapter on signs and symptoms of ‘Imminent Death due to diminution of ''Agni'' (Factor responsible for digestion and metabolism) as said by Lord Atreya. [1-2]  
 +
 
 +
==== Signs of near-death and declining lifespan ====
 +
 
 
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|  
 
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा|  
 
रतिं न लभते याति परलोकं समान्तरम्||३||  
 
रतिं न लभते याति परलोकं समान्तरम्||३||  
 +
 
aṇujyōtiranēkāgrō duśchāyō durmanāḥ sadā|  
 
aṇujyōtiranēkāgrō duśchāyō durmanāḥ sadā|  
 
ratiṁ na labhatē yāti  paralōkaṁ samāntaram||3||  
 
ratiṁ na labhatē yāti  paralōkaṁ samāntaram||3||  
 +
 
aNujyotiranekAgro dushchAyo durmanAH sadA|  
 
aNujyotiranekAgro dushchAyo durmanAH sadA|  
 
ratiM na labhate yAti [1] paralokaM samAntaram||3||  
 
ratiM na labhate yAti [1] paralokaM samAntaram||3||  
 +
 
The person always [suffering from] with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
 
The person always [suffering from] with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
 +
 
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|  
 
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|  
 
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४||  
 
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४||  
 +
 
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्|  
 
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्|  
 
संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||५||  
 
संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||५||  
 +
 
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्|  
 
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्|  
 
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||६||  
 
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||६||  
Line 63: Line 77:  
baliṁ balibhr̥tō yasya praṇītaṁ nōpabhuñjatē|  
 
baliṁ balibhr̥tō yasya praṇītaṁ nōpabhuñjatē|  
 
lōkāntaragataḥ piṇḍaṁ bhuṅktē saṁvatsarēṇa saḥ||4||  
 
lōkāntaragataḥ piṇḍaṁ bhuṅktē saṁvatsarēṇa saḥ||4||  
 +
 
saptarṣīṇāṁ samīpasthāṁ yō na paśyatyarundhatīm|  
 
saptarṣīṇāṁ samīpasthāṁ yō na paśyatyarundhatīm|  
 
saṁvatsarāntē jantuḥ sa sampaśyati mahattamaḥ||5||  
 
saṁvatsarāntē jantuḥ sa sampaśyati mahattamaḥ||5||  
 +
 
vikr̥tyā vinimittaṁ yaḥ śōbhāmupacayaṁ dhanam|  
 
vikr̥tyā vinimittaṁ yaḥ śōbhāmupacayaṁ dhanam|  
 
prāpnōtyatō vā vibhraṁśaṁ samāntaṁ tasya jīvitam||6||  
 
prāpnōtyatō vā vibhraṁśaṁ samāntaṁ tasya jīvitam||6||  
 +
 
baliM balibhRuto yasya praNItaM nopabhu~jjate|  
 
baliM balibhRuto yasya praNItaM nopabhu~jjate|  
 
lokAntaragataH piNDaM bhu~gkte saMvatsareNa saH||4||  
 
lokAntaragataH piNDaM bhu~gkte saMvatsareNa saH||4||  
 +
 
saptarShINAM samIpasthAM yo na pashyatyarundhatIm|  
 
saptarShINAM samIpasthAM yo na pashyatyarundhatIm|  
 
saMvatsarAnte jantuH sa sampashyati mahattamaH||5||  
 
saMvatsarAnte jantuH sa sampashyati mahattamaH||5||  
 +
 
vikRutyA vinimittaM yaH shobhAmupacayaM dhanam|  
 
vikRutyA vinimittaM yaH shobhAmupacayaM dhanam|  
 
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6||  
 
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6||  
  When a person offers Bali (an offering a piece of daily meal) to crow and it doesn’t accept it this indicates of death within a year for the offering person.  
+
 
 +
When a person offers Bali (an offering a piece of daily meal) to crow and it doesn’t accept it this indicates of death within a year for the offering person.  
 
If a person is not able to see the star “Arundhati” situated adjacent to the constellation of Saptarshi (The great bear), he succumbs to death one year thereafter. [5]
 
If a person is not able to see the star “Arundhati” situated adjacent to the constellation of Saptarshi (The great bear), he succumbs to death one year thereafter. [5]
 
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter.  [6]
 
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter.  [6]