Changes

Jump to navigation Jump to search
Line 28: Line 28:  
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
   −
अथातः पुरुषविचयं शारीरं व्याख्यास्यामः||१||  
+
अथातः पुरुषविचयं शारीरं व्याख्यास्यामः||१||
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātaḥ puruṣavicayaṁ śārīraṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ puruṣavicayaṁ śārīraṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
athAtaH puruShavicayaM shArIraM vyAkhyAsyAmaH||1||  
+
 
 +
athAtaH puruShavicayaM shArIraM vyAkhyAsyAmaH||1||
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
Now I shall expound the chapter on the study/analysis of the Purusha. Thus said Lord Atreya. [1-2]
 
Now I shall expound the chapter on the study/analysis of the Purusha. Thus said Lord Atreya. [1-2]
The purusha (man/individual) -an epitome/ miniature of the loka (universe):
+
 
‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|  
+
==== The ''purusha'' (man/individual)-an epitome/ miniature of the ''loka'' (universe) ====
 +
 
 +
‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|  
 
यावन्तो हि लोके (मूर्तिमन्तो ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनंभगवन्तमात्रेयमग्निवेश उवाच- नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानंशुश्रूषामह इति||३||  
 
यावन्तो हि लोके (मूर्तिमन्तो ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनंभगवन्तमात्रेयमग्निवेश उवाच- नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानंशुश्रूषामह इति||३||  
 +
 
‘puruṣō'yaṁ lōkasammitaḥ’ ityuvāca bhagavān punarvasurātrēyaḥ|  
 
‘puruṣō'yaṁ lōkasammitaḥ’ ityuvāca bhagavān punarvasurātrēyaḥ|  
 
yāvantō hi lōkē (mūrtimantō  ) bhāvaviśēṣāstāvantaḥ puruṣē, yāvantaḥ puruṣē tāvantō lōkē;ityēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- naitāvatā vākyēnōktaṁ vākyārthamavagāhāmahē,bhagavatā buddhyā bhūyastaramatō'nuvyākhyāyamānaṁ śuśrūṣāmaha iti||3||  
 
yāvantō hi lōkē (mūrtimantō  ) bhāvaviśēṣāstāvantaḥ puruṣē, yāvantaḥ puruṣē tāvantō lōkē;ityēvaṁvādinaṁ bhagavantamātrēyamagnivēśa uvāca- naitāvatā vākyēnōktaṁ vākyārthamavagāhāmahē,bhagavatā buddhyā bhūyastaramatō'nuvyākhyāyamānaṁ śuśrūṣāmaha iti||3||  
 +
 
‘puruSho~ayaM lokasammitaH’ ityuvAca bhagavAn punarvasurAtreyaH|  
 
‘puruSho~ayaM lokasammitaH’ ityuvAca bhagavAn punarvasurAtreyaH|  
 
yAvanto hi loke (mUrtimanto [1] ) bhAvavisheShAstAvantaH puruShe, yAvantaH puruShe tAvanto loke; ityevaMvAdinaM bhagavantamAtreyamagnivesha uvAca-naitAvatA vAkyenoktaM vAkyArthamavagAhAmahe, bhagavatA buddhyA bhUyastaramato~anuvyAkhyAyamAnaM shushrUShAmaha iti||3||  
 
yAvanto hi loke (mUrtimanto [1] ) bhAvavisheShAstAvantaH puruShe, yAvantaH puruShe tAvanto loke; ityevaMvAdinaM bhagavantamAtreyamagnivesha uvAca-naitAvatA vAkyenoktaM vAkyArthamavagAhAmahe, bhagavatA buddhyA bhUyastaramato~anuvyAkhyAyamAnaM shushrUShAmaha iti||3||  
   −
Lord Punarvasu Atreya said that the purusha is similar to the loka. Whatever specific murtimantabhava (embodiments) are pre¬sent in the loka, the same are in the purusha. Similarly, whatever is in purusha, is also in the loka.  
+
Lord Punarvasu Atreya said that the ''purusha'' is similar to the ''loka''. Whatever specific ''murtimantabhava'' (embodiments) are present in the ''loka'', the same are in the ''purusha''. Similarly, whatever is in ''purusha'', is also in the ''loka''.  
Having listened thus to Lord Atreya, Agnivesha said, "We are unable to grasp the idea con¬tained in this aphoristic statement, hence we want to hear a more detailed exposition from you, O Lord!" [3]
+
Having listened thus to Lord Atreya, Agnivesha said, "We are unable to grasp the idea contained in this aphoristic statement, hence we want to hear a more detailed exposition from you, O Lord!" [3]
 +
 
 
तमुवाच भगवानात्रेयः- अपरिसङ्ख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसङ्ख्येयाः; तेषां यथास्थूलंकतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश!|  
 
तमुवाच भगवानात्रेयः- अपरिसङ्ख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसङ्ख्येयाः; तेषां यथास्थूलंकतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश!|  
 
षड्धातवः समुदिताः ‘लोक’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव चषड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४||  
 
षड्धातवः समुदिताः ‘लोक’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव चषड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४||  
 +
 
tamuvāca bhagavānātrēyaḥ- aparisaṅkhyēyā lōkāvayavaviśēṣāḥ, puruṣāvayavaviśēṣāapyaparisaṅkhyēyāḥ; tēṣāṁ yathāsthūlaṁ katicidbhāvān sāmānyamabhiprētyōdāhariṣyāmaḥ,tānēkamanā nibōdha Sāmyagupavarṇyamānānagnivēśa!|  
 
tamuvāca bhagavānātrēyaḥ- aparisaṅkhyēyā lōkāvayavaviśēṣāḥ, puruṣāvayavaviśēṣāapyaparisaṅkhyēyāḥ; tēṣāṁ yathāsthūlaṁ katicidbhāvān sāmānyamabhiprētyōdāhariṣyāmaḥ,tānēkamanā nibōdha Sāmyagupavarṇyamānānagnivēśa!|  
 
ṣaḍdhātavaḥ samuditāḥ ‘loka’ iti śabdaṁ labhantē; tadyathā- pr̥thivyāpastējō vāyurākāśaṁ brahmacāvyaktamiti, ēta ēva ca ṣaḍdhātavaḥ samuditāḥ ‘puruṣa’ iti śabdaṁ labhantē||4||  
 
ṣaḍdhātavaḥ samuditāḥ ‘loka’ iti śabdaṁ labhantē; tadyathā- pr̥thivyāpastējō vāyurākāśaṁ brahmacāvyaktamiti, ēta ēva ca ṣaḍdhātavaḥ samuditāḥ ‘puruṣa’ iti śabdaṁ labhantē||4||  
 +
 
tamuvAca bhagavAnAtreyaH- aparisa~gkhyeyA lokAvayavavisheShAH, puruShAvayavavisheShA apyaparisa~gkhyeyAH; teShAM yathAsthUlaM katicidbhAvAnsAmAnyamabhipretyodAhariShyAmaH, tAnekamanA nibodha samyagupavarNyamAnAnagnivesha!|  
 
tamuvAca bhagavAnAtreyaH- aparisa~gkhyeyA lokAvayavavisheShAH, puruShAvayavavisheShA apyaparisa~gkhyeyAH; teShAM yathAsthUlaM katicidbhAvAnsAmAnyamabhipretyodAhariShyAmaH, tAnekamanA nibodha samyagupavarNyamAnAnagnivesha!|  
 
ShaDdhAtavaH samuditAH ‘puruSha’ iti shabdaM labhante; tadyathA- pRuthivyApastejo vAyurAkAshaM brahma cAvyaktamiti, eta eva ca ShaDdhAtavaH samuditAH‘puruSha’ iti shabdaM labhante||4||
 
ShaDdhAtavaH samuditAH ‘puruSha’ iti shabdaM labhante; tadyathA- pRuthivyApastejo vAyurAkAshaM brahma cAvyaktamiti, eta eva ca ShaDdhAtavaH samuditAH‘puruSha’ iti shabdaM labhante||4||
   −
 
+
Lord Atreya replied, "Innumerable are the specific parts (different unit constituents) of the loka and so are innumerable the specific parts (unit constituents) of a purusha. I will explain (to you) some of the gross entities common (to the loka and purusha) because it is very difficult to mention all of them, but the rest you understand yourself by inference.
        Lord Atreya replied, "Innumerable are the specific parts (different unit constituents) of the loka and so are innumerable the specific parts (unit constituents) of a purusha. I will explain (to you) some of the gross entities common (to the loka and purusha) because it is very difficult to mention all of them, but the rest you understand yourself by inference.
   
       Attentively, listen to me O Agnivesha!, The aggregate (collective combination) of the six dhatus, viz. prithvi, apa, tejas, vayu, akasha and unmanifested Brahman is termed as Loka (universe) and (similarly these) six constituents also make the purusha. [ 3-4]  
 
       Attentively, listen to me O Agnivesha!, The aggregate (collective combination) of the six dhatus, viz. prithvi, apa, tejas, vayu, akasha and unmanifested Brahman is termed as Loka (universe) and (similarly these) six constituents also make the purusha. [ 3-4]  
  

Navigation menu