Changes

4 bytes added ,  12:37, 26 November 2017
Line 427: Line 427:  
Thus the symptoms of separate single doshic ''jwara'' are described in details and double and triple doshic ''jwara'' are described in brief [34].
 
Thus the symptoms of separate single doshic ''jwara'' are described in details and double and triple doshic ''jwara'' are described in brief [34].
   −
==== Consequence of jwara ====
+
==== Consequence of ''jwara'' ====
    
ज्वरस्तु खलु महेश्वरकोपप्रभवः,सर्वप्राणभृतां प्राणहरो,देहेन्द्रियमनस्तापकरः,प्रज्ञाबलवर्णहर्षोत्साहह्रासकरः,श्रमक्लममोहाहारोपरोधसञ्जननः; ज्वरयति शरीराणीति ज्वरः, नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथाऽयम्|  स सर्वरोगाधिपतिः, नानातिर्यग्योनिषु च बहुविधैः शब्दैरभिधीयते|सर्वे प्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च; स महामोहः, तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किञ्चिदपि न स्मरन्ति, सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते||३५||
 
ज्वरस्तु खलु महेश्वरकोपप्रभवः,सर्वप्राणभृतां प्राणहरो,देहेन्द्रियमनस्तापकरः,प्रज्ञाबलवर्णहर्षोत्साहह्रासकरः,श्रमक्लममोहाहारोपरोधसञ्जननः; ज्वरयति शरीराणीति ज्वरः, नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथाऽयम्|  स सर्वरोगाधिपतिः, नानातिर्यग्योनिषु च बहुविधैः शब्दैरभिधीयते|सर्वे प्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च; स महामोहः, तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किञ्चिदपि न स्मरन्ति, सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते||३५||