Changes

Line 1,112: Line 1,112:  
pralIyan kledaviShyandamArdavaM kurute mukhe|  
 
pralIyan kledaviShyandamArdavaM kurute mukhe|  
 
yaH shIghraM lavaNo j~jeyaH sa vidAhAnmukhasya ca||76||  
 
yaH shIghraM lavaNo j~jeyaH sa vidAhAnmukhasya ca||76||  
 +
 
saMvejayedyo rasAnAM nipAte tudatIva ca|  
 
saMvejayedyo rasAnAM nipAte tudatIva ca|  
 
vidahanmukhanAsAkShi saMsrAvI sa kaTuH smRutaH||77||  
 
vidahanmukhanAsAkShi saMsrAvI sa kaTuH smRutaH||77||  
 +
 
pratihanti nipAte yo rasanaM svadate na ca|  
 
pratihanti nipAte yo rasanaM svadate na ca|  
 
sa tikto mukhavaishadyashoShaprahlAdakArakaH [58] ||78||  
 
sa tikto mukhavaishadyashoShaprahlAdakArakaH [58] ||78||  
 +
 
vaishadyastambhajADyairyo rasanaM yojayedrasaH|  
 
vaishadyastambhajADyairyo rasanaM yojayedrasaH|  
 
badhnAtIva ca yaH kaNThaM kaShAyaH sa vikAsyapi||79||  
 
badhnAtIva ca yaH kaNThaM kaShAyaH sa vikAsyapi||79||  
Hereafter, I will describe the characters of the six rasas. Madhura rasa is known by its actions – unction, pleasure, exhilaration and softening. While in mouth, it pervades and as if making a coating there.  
+
 
If, after putting in mouth, the teeth become sensitive, or if there is salivation, sweating,  gustatory sensations and burning in mouth and throat, that should be labelled as amla rasa.  
+
Hereafter, I will describe the characters of the six ''rasas''. ''Madhura rasa'' is known by its actions – unction, pleasure, exhilaration and softening. While in mouth, it pervades and as if making a coating there.  
Lavana rasa is dissolved quickly and produces moistening, watering, softening and burning in mouth.  
+
 
 +
If, after putting in mouth, the teeth become sensitive, or if there is salivation, sweating,  gustatory sensations and burning in mouth and throat, that should be labelled as ''amla rasa''.  
 +
 
 +
''Lavana rasa'' is dissolved quickly and produces moistening, watering, softening and burning in mouth.  
 +
 
 
That which, on contact, irritates and produces piercing pain in tongue and simulate secretions with burning from mouth, nose and eyes is pungent.  
 
That which, on contact, irritates and produces piercing pain in tongue and simulate secretions with burning from mouth, nose and eyes is pungent.  
That which, on contact with tongue, destroys all other gustatory perceptions so that no other taste is perceived and also gives rise to non-sliminess and dryness in mouth, alongwith cheerfulness, is tikta (rasa).  
+
 
Kashaya is that which produces non-sliminess, stiffness and insensibility in tongue, as if choking the throat and is also vikasi in nature. [73-79]
+
That which, on contact with tongue, destroys all other gustatory perceptions so that no other taste is perceived and also gives rise to non-sliminess and dryness in mouth, along with cheerfulness, is ''tikta'' (''rasa'').  
 +
 
 +
''Kashaya'' is that which produces non-sliminess, stiffness and insensibility in tongue, as if choking the throat and is also ''vikasi''in nature. [73-79]
 +
 
 
एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच- भगवन्!  
 
एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच- भगवन्!  
 
श्रुतमेतदवितथमर्थसम्पद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः, परं  
 
श्रुतमेतदवितथमर्थसम्पद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः, परं  
 
त्वाहारविकाराणां  वैरोधिकानां लक्षणमनतिसङ्क्षेपेणोपदिश्यमानं शुश्रूषामह  
 
त्वाहारविकाराणां  वैरोधिकानां लक्षणमनतिसङ्क्षेपेणोपदिश्यमानं शुश्रूषामह  
 
इति||८०||  
 
इति||८०||  
 +
 
ēvamuktavantaṁ bhagavantamātrēyamagnivēśa uvāca-  
 
ēvamuktavantaṁ bhagavantamātrēyamagnivēśa uvāca-  
 
bhagavan! śrutamētadavitathamarthasampadyuktaṁ bhagavatō  
 
bhagavan! śrutamētadavitathamarthasampadyuktaṁ bhagavatō  
Line 1,133: Line 1,144:  
vairōdhikānāṁ lakṣaṇamanatisaṅkṣēpēṇōpadiśyamānaṁ  
 
vairōdhikānāṁ lakṣaṇamanatisaṅkṣēpēṇōpadiśyamānaṁ  
 
śuśrūṣāmaha iti||80||  
 
śuśrūṣāmaha iti||80||  
 +
 
evamuktavantaM bhagavantamAtreyamagnivesha uvAca- bhagavan! shrutametadavitathamarthasampadyuktaM bhagavato yathAvaddravyaguNakarmAdhikArevacaH, paraM tvAhAravikArANAM [61] vairodhikAnAM lakShaNamanatisa~gkShepeNopadishyamAnaM shushrUShAmaha iti||80||
 
evamuktavantaM bhagavantamAtreyamagnivesha uvAca- bhagavan! shrutametadavitathamarthasampadyuktaM bhagavato yathAvaddravyaguNakarmAdhikArevacaH, paraM tvAhAravikArANAM [61] vairodhikAnAM lakShaNamanatisa~gkShepeNopadishyamAnaM shushrUShAmaha iti||80||
Having listened to this description by Lord Atreya, Agnivesha said, “Sir, we heard your factual and significant talk on dravya, guna and karma. Now we want to hear not too brief description of the antagonistic food items”. [80]
+
 
Viruddha dravya (antagonistic substances):
+
Having listened to this description by Lord Atreya, Agnivesha said, “Sir, we heard your factual and significant talk on ''dravya, guna'' and ''karma''. Now we want to hear not too brief description of the antagonistic food items”. [80]
 +
 
 +
==== ''Viruddha dravya'' (antagonistic substances) ====
 +
 
 
तमुवाच भगवानात्रेयः- देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते;  
 
तमुवाच भगवानात्रेयः- देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते;  
 
परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१||  
 
परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१||  
 +
 
tamuvāca bhagavānātrēyaḥ- dēhadhātupratyanīkabhūtāni  
 
tamuvāca bhagavānātrēyaḥ- dēhadhātupratyanīkabhūtāni  
 
dravyāṇi dēhadhātubhirvirōdhamāpadyantē; parasparaguṇaviruddhāni  
 
dravyāṇi dēhadhātubhirvirōdhamāpadyantē; parasparaguṇaviruddhāni  
 
kānicit, kānicit saṁyōgāt, saṁskārādaparāṇi, dēśakālamātrādibhiścāparāṇi,  
 
kānicit, kānicit saṁyōgāt, saṁskārādaparāṇi, dēśakālamātrādibhiścāparāṇi,  
 
tathā svabhāvādaparāṇi||81||  
 
tathā svabhāvādaparāṇi||81||  
 +
 
tamuvAca bhagavAnAtreyaH- dehadhAtupratyanIkabhUtAni dravyANi dehadhAtubhirvirodhamApadyante; parasparaguNaviruddhAni kAnicit, kAnicit saMyogAt,saMskArAdaparANi, deshakAlamAtrAdibhishcAparANi, tathA svabhAvAdaparANi||81||
 
tamuvAca bhagavAnAtreyaH- dehadhAtupratyanIkabhUtAni dravyANi dehadhAtubhirvirodhamApadyante; parasparaguNaviruddhAni kAnicit, kAnicit saMyogAt,saMskArAdaparANi, deshakAlamAtrAdibhishcAparANi, tathA svabhAvAdaparANi||81||
Lord Atreya addressed to him – the substances which are contrary to deha-dhatus behave with virodha (antagonism) to them. This antagonism may be in terms of properties, combination, processing, place, time, dose etc. or natural composition. [81]
+
 
 +
Lord Atreya addressed to him – the substances which are contrary to ''deha-dhatus'' behave with ''virodha'' (antagonism) to them. This antagonism may be in terms of properties, combination, processing, place, time, dose etc. or natural composition. [81]
 +
 
 
तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः-  
 
तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः-  
 
न मत्स्यान् पयसा सहाभ्यवहरेत्, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय  
 
न मत्स्यान् पयसा सहाभ्यवहरेत्, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय  
 
च||८२||  
 
च||८२||  
 +
 
tatra yānyāhāramadhikr̥tya bhūyiṣṭhamupayujyantē tēṣāmēkadēśaṁ  
 
tatra yānyāhāramadhikr̥tya bhūyiṣṭhamupayujyantē tēṣāmēkadēśaṁ  
 
vairōdhikamadhikr̥tyōpadēkṣyāmaḥ- na matsyān payasā sahābhyavaharēt,  
 
vairōdhikamadhikr̥tyōpadēkṣyāmaḥ- na matsyān payasā sahābhyavaharēt,  
Line 1,152: Line 1,172:  
śītōṣṇatvādviruddhavīryaṁ viruddhavīryatvācchōṇitapradūṣaṇāya  
 
śītōṣṇatvādviruddhavīryaṁ viruddhavīryatvācchōṇitapradūṣaṇāya  
 
mahābhiṣyanditvānmārgōparōdhāya ca||82||  
 
mahābhiṣyanditvānmārgōparōdhāya ca||82||  
 +
 
tatra yAnyAhAramadhikRutya bhUyiShThamupayujyante teShAmekadeshaM vairodhikamadhikRutyopadekShyAmaH- na matsyAn payasA sahAbhyavaharet,ubhayaM hyetanmadhuraM madhuravipAkaM mahAbhiShyandi shItoShNatvAdviruddhavIryaM viruddhavIryatvAcchoNitapradUShaNAyamahAbhiShyanditvAnmArgoparodhAya ca||82||  
 
tatra yAnyAhAramadhikRutya bhUyiShThamupayujyante teShAmekadeshaM vairodhikamadhikRutyopadekShyAmaH- na matsyAn payasA sahAbhyavaharet,ubhayaM hyetanmadhuraM madhuravipAkaM mahAbhiShyandi shItoShNatvAdviruddhavIryaM viruddhavIryatvAcchoNitapradUShaNAyamahAbhiShyanditvAnmArgoparodhAya ca||82||  
   −
Amongst them, I will mention the incompatible (vairodhika) food which is mostly used, such as, one should not take fish with milk. Both of them are having madhura (rasa). Madhura vipaka, mahabhishyandi (great obstructor of the channels), because milk is sheeta and fish is ushna which is viruddhavÍrya (antagonistic in terms of veerya), due to conflicting veeryas, it vitiates blood and due to being mahabhishyandi, creates obstruction in channels. [82]
+
Amongst them, I will mention the incompatible (''vairodhika'') food which is mostly used, such as, one should not take fish with milk. Both of them are having ''madhura'' (''rasa''). ''Madhura vipaka'', ''mahabhishyandi'' (great obstructor of the channels), because milk is ''sheeta'' and fish is ''ushna'' which is ''viruddhavÍrya'' (antagonistic in terms of ''veerya''), due to conflicting ''veeryas'', it vitiates blood and due to being ''mahabhishyandi'', creates obstruction in channels. [82]
    
तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच-  
 
तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच-  
Line 1,167: Line 1,188:  
śōṇitajānāṁ vibandhajānāṁ ca vyādhīnāmanyatamamathavā  
 
śōṇitajānāṁ vibandhajānāṁ ca vyādhīnāmanyatamamathavā  
 
maraṇaṁ prāpnuyāditi||83||  
 
maraṇaṁ prāpnuyāditi||83||  
 +
 
tannishamyAtreyavacanamanu bhadrakApyo~agniveshamuvAca- sarvAneva matsyAn payasA sahAbhyavaharedanyatraikasmAccilicimAt, sa punaH shakalIlohitanayanaH sarvato lohitarAjI rohitAkAraH prAyo bhUmau carati, taM cet payasA sahAbhyavaharenniHsaMshayaM shoNitajAnAM vibandhajAnAM cavyAdhInAmanyatamamathavA maraNaM prApnuyAditi||83||
 
tannishamyAtreyavacanamanu bhadrakApyo~agniveshamuvAca- sarvAneva matsyAn payasA sahAbhyavaharedanyatraikasmAccilicimAt, sa punaH shakalIlohitanayanaH sarvato lohitarAjI rohitAkAraH prAyo bhUmau carati, taM cet payasA sahAbhyavaharenniHsaMshayaM shoNitajAnAM vibandhajAnAM cavyAdhInAmanyatamamathavA maraNaM prApnuyAditi||83||
 +
 
Having heard the statement of Atreya, Bhadrakapya said to Agnivesha, “one may take all types of fish alongwith milk except only one - chilchima. That scaly, red-eyed, with alround red strips, having shape like that of rohita often moves on land. If one takes it along with milk, he undoubtedly becomes victim of one of the disorders of rakta (blood) or vibandha (constipation) or death”. [83]
 
Having heard the statement of Atreya, Bhadrakapya said to Agnivesha, “one may take all types of fish alongwith milk except only one - chilchima. That scaly, red-eyed, with alround red strips, having shape like that of rohita often moves on land. If one takes it along with milk, he undoubtedly becomes victim of one of the disorders of rakta (blood) or vibandha (constipation) or death”. [83]
      
नेति भगवानात्रेयः- सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं,  
 
नेति भगवानात्रेयः- सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं,