Changes

Line 676: Line 676:  
लघुरुष्णो रूक्षश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति,  
 
लघुरुष्णो रूक्षश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति,  
 
रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति,                               
 
रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति,                               
भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च  
+
भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च  
 
वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु  
 
वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु  
मारुतजान् विकारानुपजनयति (४);
+
मारुतजान् विकारानुपजनयति (४)
 +
 
 
kaṭukō rasō vaktraṁ śōdhayati, agniṁ dīpayati, bhuktaṁ śōṣayati,  
 
kaṭukō rasō vaktraṁ śōdhayati, agniṁ dīpayati, bhuktaṁ śōṣayati,  
 
ghrāṇamāsrāvayati, cakṣurvirēcayati, sphuṭīkarōtīndriyāṇi,  
 
ghrāṇamāsrāvayati, cakṣurvirēcayati, sphuṭīkarōtīndriyāṇi,  
Line 689: Line 690:  
sādayati, karśayati, mūrcchayati, namayati, tamayati, bhramayati,  
 
sādayati, karśayati, mūrcchayati, namayati, tamayati, bhramayati,  
 
kaṇṭhaṁ paridahati, śarīratāpamupajanayati, balaṁ kṣiṇōti, tr̥ṣṇāṁ  
 
kaṇṭhaṁ paridahati, śarīratāpamupajanayati, balaṁ kṣiṇōti, tr̥ṣṇāṁ  
janayati; api ca āyvagniguṇabāhulyādbhramadavathukampatōdabhēdaiścaraṇabhujapārśvapr̥ṣṭhaprabhr̥tiṣu mārutajān vikārānupajanayati (4);
+
janayati; api ca āyvagniguṇabāhulyādbhramadavathukampatōdabhēdaiścaraṇabhujapārśvapr̥ṣṭhaprabhr̥tiṣu mārutajān vikārānupajanayati (4)
 +
 
 
kaTuko raso vaktraM shodhayati, agniM dIpayati, bhuktaM shoShayati, ghrANamAsrAvayati, cakShurvirecayati, sphuTIkarotIndriyANi,alasakashvayathUpacayodardAbhiShyandasnehasvedakledamalAnupahanti, rocayatyashanaM, kaNDUrvinAshayati [25] , vraNAnavasAdayati, krimIn hinasti, mAMsaMvilikhati, shoNitasa~gghAtaM bhinatti, bandhAMshchinatti, mArgAn vivRuNoti, shleShmANaM shamayati, laghuruShNo rUkShashca|  
 
kaTuko raso vaktraM shodhayati, agniM dIpayati, bhuktaM shoShayati, ghrANamAsrAvayati, cakShurvirecayati, sphuTIkarotIndriyANi,alasakashvayathUpacayodardAbhiShyandasnehasvedakledamalAnupahanti, rocayatyashanaM, kaNDUrvinAshayati [25] , vraNAnavasAdayati, krimIn hinasti, mAMsaMvilikhati, shoNitasa~gghAtaM bhinatti, bandhAMshchinatti, mArgAn vivRuNoti, shleShmANaM shamayati, laghuruShNo rUkShashca|  
sa eva~gguNo~apyeka evAtyarthamupayujyamAno vipAkaprabhAvAt puMstvamupahanti, rasavIryaprabhAvAnmohayanti, glApayati, sAdayati, karshayati,mUrcchayati, namayati, tamayati, bhramayati, kaNThaM paridahati, sharIratApamupajanayati, balaM kShiNoti, tRuShNAM janayati; api cavAyvagniguNabAhulyAdbhramadavathukampatodabhedaishcaraNabhujapArshvapRuShThaprabhRutiShu mArutajAn vikArAnupajanayati (4);
+
sa eva~gguNo~apyeka evAtyarthamupayujyamAno vipAkaprabhAvAt puMstvamupahanti, rasavIryaprabhAvAnmohayanti, glApayati, sAdayati, karshayati,mUrcchayati, namayati, tamayati, bhramayati, kaNThaM paridahati, sharIratApamupajanayati, balaM kShiNoti, tRuShNAM janayati; api cavAyvagniguNabAhulyAdbhramadavathukampatodabhedaishcaraNabhujapArshvapRuShThaprabhRutiShu mArutajAn vikArAnupajanayati (4)
Katu rasa cleanses mouth, stimulates digestion, absorbs food, causes secretion from the nose and eyes, makes the sense organs clear, alleviates alasaka, swelling, corpulence, urticarial patches, blocked channels, unction, sweating, moisture and dirt, making food relishing, destroys itching, depresses wounds, kills germs, scrapes muscles, checks the coagulation of blood, cuts the bindings, expands the channels, pacifies kapha, and is light, hot and rough.  
+
 
This though having so many properties, if used singly and excessively, can damage sexual potency due to the effect of vipaka, cause mental confusion, malaise, depression, emaciation, fainting, bending, feeling of darkness, giddiness, burning in throat, body-heat, loss of strength and thirst due to the effect of rasa and veerya and prabhava, over and above, due to abundance of vayu and agni, it produces vatika disorders in feet, hands, sides, back etc. particularly with symptoms like dizziness, burning pain, tremors, piercing and tearing pains. [43.4]
+
''Katu rasa'' cleanses mouth, stimulates digestion, absorbs food, causes secretion from the nose and eyes, makes the sense organs clear, alleviates ''alasaka'', swelling, corpulence, urticarial patches, blocked channels, unction, sweating, moisture and dirt, making food relishing, destroys itching, depresses wounds, kills germs, scrapes muscles, checks the coagulation of blood, cuts the bindings, expands the channels, pacifies ''kapha'', and is light, hot and rough.  
Actions of tikta rasa and effects of its excessive use:
+
 
 +
This though having so many properties, if used singly and excessively, can damage sexual potency due to the effect of ''vipaka,'' cause mental confusion, malaise, depression, emaciation, fainting, bending, feeling of darkness, giddiness, burning in throat, body-heat, loss of strength and thirst due to the effect of ''rasa'' and ''veerya'' and ''prabhava'', over and above, due to abundance of ''vayu'' and ''agni'', it produces ''vatika'' disorders in feet, hands, sides, back etc. particularly with symptoms like dizziness, burning pain, tremors, piercing and tearing pains. [43.4]
 +
 
 +
==== Actions of ''tikta rasa'' and effects of its excessive use ====
 +
 
 
तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो  
 
तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो  
 
मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः  
 
मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः  
Line 701: Line 707:  
रूक्षः शीतो लघुश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च  
 
रूक्षः शीतो लघुश्च| स एवङ्गुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च  
 
रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते,  
 
रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते,  
कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (५);
+
कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (५)
 +
 
 
tiktō rasaḥ svayamarōciṣṇurapyarōcakaghnō viṣaghnaḥ krimighnō  
 
tiktō rasaḥ svayamarōciṣṇurapyarōcakaghnō viṣaghnaḥ krimighnō  
 
mūrcchādāhakaṇḍūkuṣṭhatr̥ṣṇāpraśamanastvaṅmāṁsayōḥ  
 
mūrcchādāhakaṇḍūkuṣṭhatr̥ṣṇāpraśamanastvaṅmāṁsayōḥ  
Line 707: Line 714:  
klēdamēdōvasāmajjalasīkāpūyasvēdamūtrapurīṣapittaślēṣmōpaśōṣaṇō rūkṣaḥ śītō laghuśca| sa ēvaṅguṇō'pyēka ēvātyarthamupayujyamānō raukṣyātkharaviṣadasvabhāvācca  
 
klēdamēdōvasāmajjalasīkāpūyasvēdamūtrapurīṣapittaślēṣmōpaśōṣaṇō rūkṣaḥ śītō laghuśca| sa ēvaṅguṇō'pyēka ēvātyarthamupayujyamānō raukṣyātkharaviṣadasvabhāvācca  
 
rasarudhiramāṁsamēdōsthimajjaśukrāṇyucchōṣayati,  
 
rasarudhiramāṁsamēdōsthimajjaśukrāṇyucchōṣayati,  
srōtasāṁ kharatvamupapādayati, balamādattē, karśayati, glapayati, mōhayati, bhramayati, vadanamupaśōṣayati, aparāṁśca vātavikārānupajanayati (5);
+
srōtasāṁ kharatvamupapādayati, balamādattē, karśayati, glapayati, mōhayati, bhramayati, vadanamupaśōṣayati, aparāṁśca vātavikārānupajanayati (5)
 +
 
 
tikto rasaH svayamarociShNurapyarocakaghno viShaghnaH krimighno mUrcchAdAhakaNDUkuShThatRuShNAprashamanastva~gmAMsayoH sthirIkaraNo jvaraghnodIpanaH pAcanaH stanyashodhano lekhanaH kledamedovasAmajjalasIkApUyasvedamUtrapurIShapittashleShmopashoShaNo rUkShaH shIto laghushca|  
 
tikto rasaH svayamarociShNurapyarocakaghno viShaghnaH krimighno mUrcchAdAhakaNDUkuShThatRuShNAprashamanastva~gmAMsayoH sthirIkaraNo jvaraghnodIpanaH pAcanaH stanyashodhano lekhanaH kledamedovasAmajjalasIkApUyasvedamUtrapurIShapittashleShmopashoShaNo rUkShaH shIto laghushca|  
sa eva~gguNo~apyeka evAtyarthamupayujyamAno raukShyAtkharaviShadasvabhAvAcca rasarudhiramAMsamedosthimajjashukrANyucchoShayati, srotasAMkharatvamupapAdayati, balamAdatte, karshayati, glapayati, mohayati, bhramayati, vadanamupashoShayati, aparAMshca vAtavikArAnupajanayati (5);  
+
sa eva~gguNo~apyeka evAtyarthamupayujyamAno raukShyAtkharaviShadasvabhAvAcca rasarudhiramAMsamedosthimajjashukrANyucchoShayati, srotasAMkharatvamupapAdayati, balamAdatte, karshayati, glapayati, mohayati, bhramayati, vadanamupashoShayati, aparAMshca vAtavikArAnupajanayati (5)
 +
 
 +
''Tikta rasa'', though itself non-relishing, enhances appetite, is anti-poison, anthelmintic, alleviates fainting, burning sensation, itching, skin disorders and thirst, provides firmness to skin and muscles, is antipyretic, appetizer, digestive, galactodepurant (i.e., an agent that cleanses any adverse reaction of milk), ''lekhana'' (making thin), absorbs moisture, reduces fat, muscle-fat, marrow, lymph, pus, sweat, urine, feces, ''pitta'' and ''kapha''; and is rough, cold and light.
 +
 
 +
This, though possessing so many qualities, if used singly and excessively, on account of its roughness, coarseness and non-sliminess, dries up ''rasa, rakta, mamsa, medas, asthi, majja'' and ''shukra,'' causes coarseness in channels, takes away strength, produces emaciation, malaise, mental confusion, giddiness, dryness of mouth and other ''vatika'' disorders. [43.5]         
   −
Tikta rasa, though itself non-relishing, enhances appetite, is antipoison, anthelmintic, alleviates fainting, burning sensation, itching, skin disorders and thirst, provides firmness to skin and muscles, is antipyretic, appetiser, digestive, galacto-depurant (i.e., an agent that cleanses any adverse reaction of milk), lekhana (making thin), absorbs moisture, reduces fat, muscle-fat, marrow, lymph, pus, sweat, urine, faeces, pitta and kapha; and is rough, cold and light.
+
==== Actions of ''tikta rasa'' and effects of its excessive use ====
This, though possessing so many qualities, if used singly and excessively, on account of its roughness, coarseness and non-sliminess, dries up rasa, rakta, mamsa, medas, asthi, majja and shukra, causes coarseness in channels, takes away strength, produces emaciation, malaise, mental confusion, giddiness, dryness of mouth and other vatika disorders. [43.5]         
     −
Actions of tikta rasa and effects of its excessive use:
   
कषायो रसः संशमनः सङ्ग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः  
 
कषायो रसः संशमनः सङ्ग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः  
 
श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च|  
 
श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च|