Changes

Jump to navigation Jump to search
195 bytes added ,  17:25, 27 October 2017
Line 161: Line 161:  
trayaH shothA iti vAtapittashleShmanimittAH, trINi kilAsAnIti raktatAmrashuklAni, trividhaM lohitapittamiti UrdhvabhAgamadhobhAgamubhayabhAgaM ca (6)
 
trayaH shothA iti vAtapittashleShmanimittAH, trINi kilAsAnIti raktatAmrashuklAni, trividhaM lohitapittamiti UrdhvabhAgamadhobhAgamubhayabhAgaM ca (6)
   −
*Three types of shothas (swellings) are vataja, pittaja and kaphaja.
+
*Three types of ''shothas'' (swellings) are ''vataja, pittaja'' and ''kaphaja''.
Three types of kilasas (vitiligo) are rakta (red), tamra (coppery) and shukla (white) coloured.
+
*Three types of ''kilasas'' (vitiligo) are ''rakta'' (red), ''tamra'' (coppery) and ''shukla'' (white) coloured.
Three types of lohitatapittas (coagulopathies) are urdhabhagam (involving upper channels), adhobhagam (involving lower channels and ubhayabhagam (involving both channels). (6)
+
*Three types of ''lohitatapittas'' (coagulopathies) are ''urdhabhagam'' (involving upper channels), ''adhobhagam'' (involving lower channels and ''ubhayabhagam'' (involving both channels). (6)
Diseases with two types:
  −
द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः, द्वौ व्रणाविति निजश्चागन्तुजश्च, द्वावायामावितिबाह्यश्चाभ्यन्तरश्च, द्वे गृध्रस्याविति वाताद्वातकफाच्च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया च, द्विविधमाममितिअलसको विसूचिका च, द्विविधं वातरक्तमिति गम्भीरमुत्तानं च, द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि च (७);
  −
dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścōṣṇasamutthaḥ, dvau vraṇāvitinijaścāgantujaśca, dvāvāyāmāviti bāhyaścābhyantaraśca, dvē gr̥dhrasyāviti vātādvātakaphācca, dvēkāmalē iti kōṣṭhāśrayā śākhāśrayā ca, dvividhamāmamiti alasakō visūcikā ca, dvividhaṁ vātaraktamitigambhīramuttānaṁ ca, dvividhānyarśāṁsīti śuṣkāṇyārdrāṇi ca (7);
  −
dvau jvarAviti uShNAbhiprAyaH shItasamutthashca shItAbhiprAyashcoShNasamutthaH, dvau vraNAviti nijashcAgantujashca, dvAvAyAmAvitibAhyashcAbhyantarashca, dve gRudhrasyAviti vAtAdvAtakaphAcca, dve kAmale iti koShThAshrayA shAkhAshrayA ca, dvividhamAmamiti alasako visUcikA ca,dvividhaM vAtaraktamiti gambhIramuttAnaM ca, dvividhAnyarshAMsIti shuShkANyArdrANi ca (7);
     −
Two types of jwara (fever) are ushnabhipraya shitasamuttha (fever arising from cold and patient has desire for hot substances) and shitabhipraya ushnasamuttha (fever arising from heat and patient has desire for cold substances).
+
===== Diseases of Two Types =====
Two types of vrana (wound) are nija (endogenous causes) and agantuja (exogenous causes).
+
 
Two types of aayama (abnormal posture of body due to severe muscular spasm) are bahya (opisthotonus) and abhayantara (emprosthotonus)
+
द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः, द्वौ व्रणाविति निजश्चागन्तुजश्च, द्वावायामावितिबाह्यश्चाभ्यन्तरश्च, द्वे गृध्रस्याविति वाताद्वातकफाच्च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया च, द्विविधमाममितिअलसको विसूचिका च, द्विविधं वातरक्तमिति गम्भीरमुत्तानं च, द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि च (७)
Two types of gridhrasi (sciatica) are vatika and vata-kaphaja.
+
 
Two types of kamala (jaundice) are koshthashraya (pre-hepatic & hepatic jaundice) and shakhashraya (Obstructive jaundice).
+
dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścōṣṇasamutthaḥ, dvau vraṇāvitinijaścāgantujaśca, dvāvāyāmāviti bāhyaścābhyantaraśca, dvē gr̥dhrasyāviti vātādvātakaphācca, dvēkāmalē iti kōṣṭhāśrayā śākhāśrayā ca, dvividhamāmamiti alasakō visūcikā ca, dvividhaṁ vātaraktamitigambhīramuttānaṁ ca, dvividhānyarśāṁsīti śuṣkāṇyārdrāṇi ca (7)
Two types of ama (disorders due to improper digestion and metabolism) are alasaka (intestinal torper) and visuchika (cholera/food poisoning).
+
 
Two types of vatarakta (Gout) are gambheera (deep) and uttana (superficial).  
+
dvau jvarAviti uShNAbhiprAyaH shItasamutthashca shItAbhiprAyashcoShNasamutthaH, dvau vraNAviti nijashcAgantujashca, dvAvAyAmAvitibAhyashcAbhyantarashca, dve gRudhrasyAviti vAtAdvAtakaphAcca, dve kAmale iti koShThAshrayA shAkhAshrayA ca, dvividhamAmamiti alasako visUcikA ca,dvividhaM vAtaraktamiti gambhIramuttAnaM ca, dvividhAnyarshAMsIti shuShkANyArdrANi ca (7)
Two types of arsha (piles) are shushka (non bleeding masses) and aardra (bleeding masses). (7)
+
 
Diseases with one type:
+
*Two types of ''jwara'' (fever) are ''ushnabhipraya shitasamuttha'' (fever arising from cold and patient has desire for hot substances) and ''shitabhipraya ushnasamuttha'' (fever arising from heat and patient has desire for cold substances).
एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः, एकः सन्न्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः, एको महागद इतिअतत्त्वाभिनिवेशः (८);
+
*Two types of ''vrana'' (wound) are ''nija'' (endogenous causes) and ''agantuja'' (exogenous causes).
ēka ūrustambha ityāmatridōṣasamutthaḥ, ēkaḥ sannyāsa iti tridōṣātmakō manaḥśarīrādhiṣṭhānaḥ, ēkōmahāgada iti atattvābhinivēśaḥ (8);
+
*Two types of ''aayama'' (abnormal posture of body due to severe muscular spasm) are ''bahya'' (opisthotonus) and ''abhayantara'' (emprosthotonus)
eka Urustambha ityAmatridoShasamutthaH, ekaH sannyAsa iti tridoShAtmako manaHsharIrAdhiShThAnaH, eko mahAgada iti atattvAbhiniveshaH (8);  
+
*Two types of ''gridhrasi'' (sciatica) are ''vatika'' and ''vata-kaphaja''.
 +
*Two types of ''kamala'' (jaundice) are ''koshthashraya'' (pre-hepatic & hepatic jaundice) and ''shakhashraya'' (Obstructive jaundice).
 +
*Two types of ''ama'' (disorders due to improper digestion and metabolism) are ''alasaka'' (intestinal torper) and ''visuchika'' (cholera/food poisoning).
 +
*Two types of ''vatarakta'' (gout) are ''gambheera'' (deep) and ''uttana'' (superficial).  
 +
*Two types of ''arsha'' (piles) are ''shushka'' (non bleeding masses) and ''aardra'' (bleeding masses). (7)
 +
 
 +
===== Diseases of One Type =====
 +
 
 +
एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः, एकः सन्न्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः, एको महागद इतिअतत्त्वाभिनिवेशः (८)
 +
 
 +
ēka ūrustambha ityāmatridōṣasamutthaḥ, ēkaḥ sannyāsa iti tridōṣātmakō manaḥśarīrādhiṣṭhānaḥ, ēkōmahāgada iti atattvābhinivēśaḥ (8)
 +
 
 +
eka Urustambha ityAmatridoShasamutthaH, ekaH sannyAsa iti tridoShAtmako manaHsharIrAdhiShThAnaH, eko mahAgada iti atattvAbhiniveshaH (8)
 +
 
 +
*There is one ''urustambha'' (spastic paraplegia) which is caused by ''ama'' and all three ''doshas''.
 +
*''Sanyasa'' (coma) is also of one type that is caused by all three ''doshas'' and is psycho-somatic in nature.
 +
*''Mahagada'' (major disease) is one and is due to ''atattvabhinivesha'' (mental and moral perversion). (8)
 +
 
 +
===== Diseases of Twenty Types =====
 +
 
 +
विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बराजन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः,ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दशश्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः,वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इतिवातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते,तद्यथा-रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नीचान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (९)
 +
 
 +
viṁśatiḥ krimijātaya iti yūkā pipīlikāścēti dvividhā bahirmalajāḥ, kēśādā lōmādā lōmadvīpāḥ saurasāaudumbarā jantumātaraścēti ṣaṭ śōṇitajāḥ, antrādā udarāvēṣṭā hr̥dayādāścuravō darbhapuṣpāḥsaugandhikā mahāgudāścēti sapta kaphajāḥ, kakērukā makērukā lēlihāḥ saśūlakāḥ sausurādāścēti pañcapurīṣajāḥ; viṁśatiḥ pramēhā ityudakamēhaścēkṣubālikārasamēhaśca sāndramēhaścasāndraprasādamēhaśca śuklamēhaśca śukramēhaśca śītamēhaśca śanairmēhaśca sikatāmēhaścalālāmēhaścēti daśa ślēṣmanimittāḥ, kṣāramēhaśca kālamēhaśca nīlamēhaśca lōhitamēhaścamañjiṣṭhāmēhaśca haridrāmēhaścēti ṣaṭ pittanimittāḥ, vasāmēhaśca majjāmēhaśca hastimēhaścamadhumēhaścēti catvārō vātanimittāḥ, iti viṁśatiḥ pramēhāḥ; viṁśatiryōnivyāpada iti vātikī paittikī ślēṣmikīsānnipātikī cēti catasrō dōṣajāḥ, dōṣadūṣyasaṁsargaprakr̥tinirdēśairavaśiṣṭāḥ ṣōḍaśa nirdiśyantē,tadyathā- raktayōniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā cōpaplutā ca pariplutā cōdāvartinī cakarṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayōniśca mahāyōniścētiviṁśatiryōnivyāpadō bhavanti (9)
 +
 
 +
viMshatiH krimijAtaya iti yUkA pipIlikAshceti dvividhA bahirmalajAH, keshAdA lomAdA lomadvIpAH saurasA audumbarA jantumAtarashceti ShaT shoNitajAH, antrAdAudarAveShTA hRudayAdAshcuravo darbhapuShpAH saugandhikA mahAgudAshceti sapta kaphajAH, kakerukA makerukA lelihAH sashUlakAH sausurAdAshcetipa~jca purIShajAH; viMshatiH pramehA ityudakamehashcekShubAlikArasamehashca sAndramehashca sAndraprasAdamehashca shuklamehashca shukramehashcashItamehashca shanairmehashca sikatAmehashca lAlAmehashceti dasha shleShmanimittAH, kShAramehashca kAlamehashca nIlamehashca lohitamehashcama~jjiShThAmehashca haridrAmehashceti ShaT pittanimittAH, vasAmehashca majjAmehashca hastimehashca madhumehashceti catvAro vAtanimittAH, itiviMshatiH pramehAH; viMshatiryonivyApada iti vAtikI paittikI shleShmikI sAnnipAtikI ceti catasro doShajAH, doShadUShyasaMsargaprakRutinirdeshairavashiShTAHShoDasha nirdishyante, tadyathA- raktayonishcArajaskA cAcaraNA cAticaraNA ca prAkcaraNA copaplutA ca pariplutA codAvartinI ca karNinI ca putraghnIcAntarmukhI ca sUcImukhI ca shuShkA ca vAminI ca ShaNDhayonishca mahAyonishceti viMshatiryonivyApado bhavanti (9)
   −
There is one urustambha (spastic paraplegia) which is caused by ama and all three doshas.
  −
Sanyasa (coma) is also of one type that is caused by all three doshas and is psycho-somatic in nature.
  −
Mahagada (major disease) is one and is due to atattvabhinivesha (mental and moral perversion). (8)
  −
Diseases with twenty types:
  −
विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बराजन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः,ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दशश्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः,वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इतिवातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते,तद्यथा-रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नीचान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (९);
  −
viṁśatiḥ krimijātaya iti yūkā pipīlikāścēti dvividhā bahirmalajāḥ, kēśādā lōmādā lōmadvīpāḥ saurasāaudumbarā jantumātaraścēti ṣaṭ śōṇitajāḥ, antrādā udarāvēṣṭā hr̥dayādāścuravō darbhapuṣpāḥsaugandhikā mahāgudāścēti sapta kaphajāḥ, kakērukā makērukā lēlihāḥ saśūlakāḥ sausurādāścēti pañcapurīṣajāḥ; viṁśatiḥ pramēhā ityudakamēhaścēkṣubālikārasamēhaśca sāndramēhaścasāndraprasādamēhaśca śuklamēhaśca śukramēhaśca śītamēhaśca śanairmēhaśca sikatāmēhaścalālāmēhaścēti daśa ślēṣmanimittāḥ, kṣāramēhaśca kālamēhaśca nīlamēhaśca lōhitamēhaścamañjiṣṭhāmēhaśca haridrāmēhaścēti ṣaṭ pittanimittāḥ, vasāmēhaśca majjāmēhaśca hastimēhaścamadhumēhaścēti catvārō vātanimittāḥ, iti viṁśatiḥ pramēhāḥ; viṁśatiryōnivyāpada iti vātikī paittikī ślēṣmikīsānnipātikī cēti catasrō dōṣajāḥ, dōṣadūṣyasaṁsargaprakr̥tinirdēśairavaśiṣṭāḥ ṣōḍaśa nirdiśyantē,tadyathā- raktayōniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā cōpaplutā ca pariplutā cōdāvartinī cakarṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayōniśca mahāyōniścētiviṁśatiryōnivyāpadō bhavanti (9);
  −
viMshatiH krimijAtaya iti yUkA pipIlikAshceti dvividhA bahirmalajAH, keshAdA lomAdA lomadvIpAH saurasA audumbarA jantumAtarashceti ShaT shoNitajAH, antrAdAudarAveShTA hRudayAdAshcuravo darbhapuShpAH saugandhikA mahAgudAshceti sapta kaphajAH, kakerukA makerukA lelihAH sashUlakAH sausurAdAshcetipa~jca purIShajAH; viMshatiH pramehA ityudakamehashcekShubAlikArasamehashca sAndramehashca sAndraprasAdamehashca shuklamehashca shukramehashcashItamehashca shanairmehashca sikatAmehashca lAlAmehashceti dasha shleShmanimittAH, kShAramehashca kAlamehashca nIlamehashca lohitamehashcama~jjiShThAmehashca haridrAmehashceti ShaT pittanimittAH, vasAmehashca majjAmehashca hastimehashca madhumehashceti catvAro vAtanimittAH, itiviMshatiH pramehAH; viMshatiryonivyApada iti vAtikI paittikI shleShmikI sAnnipAtikI ceti catasro doShajAH, doShadUShyasaMsargaprakRutinirdeshairavashiShTAHShoDasha nirdishyante, tadyathA- raktayonishcArajaskA cAcaraNA cAticaraNA ca prAkcaraNA copaplutA ca pariplutA codAvartinI ca karNinI ca putraghnIcAntarmukhI ca sUcImukhI ca shuShkA ca vAminI ca ShaNDhayonishca mahAyonishceti viMshatiryonivyApado bhavanti (9);
   
kevalashcAyamuddesho yathoddeshamabhinirdiShTo bhavati||4||
 
kevalashcAyamuddesho yathoddeshamabhinirdiShTo bhavati||4||
 +
 
Twenty types of krimis (parasites) include yuka (lice) and pipilika (eggs of lice) on the body surface and produced from external impurities, six parasites in blood (kesada, lomada, lomadwipa, saurasa, audumbara and jantumatara). Seven parasites that live in kapha-specific body locations (antrada, udaraveshta, hridayada, churu, darbhapushpa, saugandhika and mahaguda), and five parasites originating from feces (kakeruka, makeruka, leliha, sashulaka and sausurada).
 
Twenty types of krimis (parasites) include yuka (lice) and pipilika (eggs of lice) on the body surface and produced from external impurities, six parasites in blood (kesada, lomada, lomadwipa, saurasa, audumbara and jantumatara). Seven parasites that live in kapha-specific body locations (antrada, udaraveshta, hridayada, churu, darbhapushpa, saugandhika and mahaguda), and five parasites originating from feces (kakeruka, makeruka, leliha, sashulaka and sausurada).
 
There are twenty types of pramehas (urinary disorders characterized by abnormal and increased frequency of urine) - udakameha (polyuria), ikshuvalikarasameha (glycosuria), sandrameha, sandraprasadameha, shuklameha, shukrameha, shitameha, shanairmeha, sikatameha and lalameha (ten diseases caused by kapha). Ksharameha, kalameha, nilameha, lohitameha, manjisthameha and haridrameha are six types caused by pitta. Finally, vasameha, majjameha, hastimeha and madhumeha are four types caused by vata..
 
There are twenty types of pramehas (urinary disorders characterized by abnormal and increased frequency of urine) - udakameha (polyuria), ikshuvalikarasameha (glycosuria), sandrameha, sandraprasadameha, shuklameha, shukrameha, shitameha, shanairmeha, sikatameha and lalameha (ten diseases caused by kapha). Ksharameha, kalameha, nilameha, lohitameha, manjisthameha and haridrameha are six types caused by pitta. Finally, vasameha, majjameha, hastimeha and madhumeha are four types caused by vata..
Line 323: Line 337:  
 
 
The classification of the diseases as mentioned above has been summarized in the table given below.
 
The classification of the diseases as mentioned above has been summarized in the table given below.
       
+
 
 
=== References ===
 
=== References ===
  

Navigation menu