Changes

Jump to navigation Jump to search
Line 157: Line 157:  
After administration of the decoction, the patient should be observed for one muhurt (approximately 48 minutes). The first noticeable effect will be perspiration indicating liquification of dosha. Thereafter, the patient would exhibit horripilation showing movement of dosha from its own position. The third stage will produce distension of the abdomen indicative of the doshas having shifted to the gut. Nausea and salivation occur in the fourth stage, indicating the upward movement of dosha. At this stage, the patient should be asked to sit on a comfortable chair of knee height, which is well-covered with bed sheet and have towel, pillow and cushion at its side. Good friends, whose presence is not embarrassing to the patient, should attend him and support his head, press his navel, and massage his back in order to facilitate emesis. [11]
 
After administration of the decoction, the patient should be observed for one muhurt (approximately 48 minutes). The first noticeable effect will be perspiration indicating liquification of dosha. Thereafter, the patient would exhibit horripilation showing movement of dosha from its own position. The third stage will produce distension of the abdomen indicative of the doshas having shifted to the gut. Nausea and salivation occur in the fourth stage, indicating the upward movement of dosha. At this stage, the patient should be asked to sit on a comfortable chair of knee height, which is well-covered with bed sheet and have towel, pillow and cushion at its side. Good friends, whose presence is not embarrassing to the patient, should attend him and support his head, press his navel, and massage his back in order to facilitate emesis. [11]
   −
Instructions to patient during procedure:
+
==== Instructions to patient during procedure ====
 +
 
 
अथैनमनुशिष्यात्- विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्यग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन्सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्; ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलोयोगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः||१२||
 
अथैनमनुशिष्यात्- विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्यग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन्सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्; ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलोयोगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः||१२||
athainamanuśiṣyāt- vivr̥tōṣṭhatālukaṇṭhō nātimahatā vyāyāmēna vēgānudīrṇānudīrayan kiñcidavanamyagrīvāmūrdhvaśarīramupavēgamapravr̥ttān pravartayansuparilikhitanakhābhyāmaṅgulibhyāmutpalakumudasaugandhikanālairvā kaṇṭhamabhispr̥śan sukhaṁpravartayasvēti, sa tathāvidhaṁ kuryāt; tatō'sya vēgān pratigrahagatānavēkṣētāvahitaḥ,vēgaviśēṣadarśanāddhi kuśalō yōgāyōgātiyōgaviśēṣānupalabhēta, vēgaviśēṣadarśī punaḥ kr̥tyaṁyathārhamavabudhyēta lakṣaṇēna; tasmādvēgānavēkṣētāvahitaḥ||12||  
+
 
 +
athainamanuśiṣyāt- vivr̥tōṣṭhatālukaṇṭhō nātimahatā vyāyāmēna vēgānudīrṇānudīrayan kiñcidavanamyagrīvāmūrdhvaśarīramupavēgamapravr̥ttān pravartayansuparilikhitanakhābhyāmaṅgulibhyāmutpalakumudasaugandhikanālairvā kaṇṭhamabhispr̥śan sukhaṁpravartayasvēti, sa tathāvidhaṁ kuryāt; tatō'sya vēgān pratigrahagatānavēkṣētāvahitaḥ,vēgaviśēṣadarśanāddhi kuśalō yōgāyōgātiyōgaviśēṣānupalabhēta, vēgaviśēṣadarśī punaḥ kr̥tyaṁyathārhamavabudhyēta lakṣaṇēna; tasmādvēgānavēkṣētāvahitaḥ||12||  
 +
 
 
athainamanushiShyAt- vivRutoShThatAlukaNTho nAtimahatA vyAyAmena vegAnudIrNAnudIrayanki~jcidavanamya grIvAmUrdhvasharIramupavegamapravRuttAn pravartayansuparilikhitanakhAbhyAma~ggulibhyAmutpalakumudasaugandhikanAlairvA kaNThamabhispRushansukhaM pravartayasveti, sa tathAvidhaM kuryAt; tato~asya vegAn pratigrahagatAnavekShetAvahitaH,vegavisheShadarshanAddhi kushalo yogAyogAtiyogavisheShAnupalabheta, vegavisheShadarshI punaHkRutyaM yathArhamavabudhyeta lakShaNena; tasmAdvegAnavekShetAvahitaH||12||
 
athainamanushiShyAt- vivRutoShThatAlukaNTho nAtimahatA vyAyAmena vegAnudIrNAnudIrayanki~jcidavanamya grIvAmUrdhvasharIramupavegamapravRuttAn pravartayansuparilikhitanakhAbhyAma~ggulibhyAmutpalakumudasaugandhikanAlairvA kaNThamabhispRushansukhaM pravartayasveti, sa tathAvidhaM kuryAt; tato~asya vegAn pratigrahagatAnavekShetAvahitaH,vegavisheShadarshanAddhi kushalo yogAyogAtiyogavisheShAnupalabheta, vegavisheShadarshI punaHkRutyaM yathArhamavabudhyeta lakShaNena; tasmAdvegAnavekShetAvahitaH||12||
 
   
 
   
Thereafter, the treating physician should instruct the patient to vomit without straining himself excessively by aiding his urge to vomit, by opening mouth, palate and throat widely, by slightly bending the neck and upper part of body forward, by provoking the urge that is not well apparent, by inserting well manicured two fingers, or stalks of blue lily, night lotus or while water lily (Nymphaea alba Linn.) in the throat. The patient should follow this advice. The physician should carefully observe the patient and episodes of the vomiting, keep a count of those events, and monitor the nature of the vomitus in the container to understand the proper functioning of medicine. The physician should then assess the character of vamana and decide its proper, inadequate or excessive nature. It is from this observation that the physician can determine the subsequent line of treatment. [12]
+
Thereafter, the treating physician should instruct the patient to vomit without straining himself excessively by aiding his urge to vomit, by opening mouth, palate and throat widely, by slightly bending the neck and upper part of body forward, by provoking the urge that is not well apparent, by inserting well manicured two fingers, or stalks of blue lily, night lotus or while water lily (Nymphaea alba Linn.) in the throat. The patient should follow this advice. The physician should carefully observe the patient and episodes of the vomiting, keep a count of those events, and monitor the nature of the vomitus in the container to understand the proper functioning of medicine. The physician should then assess the character of ''vamana'' and decide its proper, inadequate or excessive nature. It is from this observation that the physician can determine the subsequent line of treatment. [12]
 +
 
 +
==== The signs of proper and improper emesis procedure ====
   −
The signs of proper and improper emesis procedure:
   
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तद्यथा- अप्रवृत्तिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धोवेगानामयोगलक्षणानि भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानिभवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः; योगाधिक्येन तुफेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति|  
 
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तद्यथा- अप्रवृत्तिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धोवेगानामयोगलक्षणानि भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानिभवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः; योगाधिक्येन तुफेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति|  
 
तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्- आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं  विभ्रंशःस्तम्भः क्लमश्चेत्युपद्रवाः||१३||
 
तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्- आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं  विभ्रंशःस्तम्भः क्लमश्चेत्युपद्रवाः||१३||
tatrāmūnyayōgayōgātiyōgaviśēṣajñānāni bhavanti; tadyathā- apravr̥ttiḥ kutaścit kēvalasyavā'pyauṣadhasya vibhraṁśō vibandhō vēgānāmayōgalakṣaṇāni bhavanti; kālē pravr̥ttiranatimahatī vyathāyathākramaṁ dōṣaharaṇaṁ svayaṁ cāvasthānamiti yōgalakṣaṇāni bhavanti, yōgēna tudōṣapramāṇaviśēṣēṇa tīkṣṇamr̥dumadhyavibhāgō jñēyaḥ; yōgādhikyēna tuphēnilaraktacandrikōpagamanamityatiyōgalakṣaṇāni bhavanti|  
+
 
 +
tatrāmūnyayōgayōgātiyōgaviśēṣajñānāni bhavanti; tadyathā- apravr̥ttiḥ kutaścit kēvalasyavā'pyauṣadhasya vibhraṁśō vibandhō vēgānāmayōgalakṣaṇāni bhavanti; kālē pravr̥ttiranatimahatī vyathāyathākramaṁ dōṣaharaṇaṁ svayaṁ cāvasthānamiti yōgalakṣaṇāni bhavanti, yōgēna tudōṣapramāṇaviśēṣēṇa tīkṣṇamr̥dumadhyavibhāgō jñēyaḥ; yōgādhikyēna tuphēnilaraktacandrikōpagamanamityatiyōgalakṣaṇāni bhavanti|  
 
tatrātiyōgāyōganimittānimānupadravān vidyāt- ādhmānaṁ parikartikā parisrāvōhr̥dayōpasaraṇamaṅgagrahō jīvādānaṁ  vibhraṁśaḥ stambhaḥ klamaścētyupadravāḥ||13|  
 
tatrātiyōgāyōganimittānimānupadravān vidyāt- ādhmānaṁ parikartikā parisrāvōhr̥dayōpasaraṇamaṅgagrahō jīvādānaṁ  vibhraṁśaḥ stambhaḥ klamaścētyupadravāḥ||13|  
 +
 
tatrAmUnyayogayogAtiyogavisheShaj~jAnAni bhavanti; tadyathA- apravRuttiH kutashcit kevalasyavA~apyauShadhasya vibhraMsho vibandho vegAnAmayogalakShaNAni bhavanti; kAlepravRuttiranatimahatI vyathA yathAkramaM doShaharaNaM svayaM cAvasthAnamiti yogalakShaNAnibhavanti, yogena tu doShapramANavisheSheNa tIkShNamRudumadhyavibhAgo j~jeyaH; yogAdhikyena tuphenilaraktacandrikopagamanamityatiyogalakShaNAni bhavanti|  
 
tatrAmUnyayogayogAtiyogavisheShaj~jAnAni bhavanti; tadyathA- apravRuttiH kutashcit kevalasyavA~apyauShadhasya vibhraMsho vibandho vegAnAmayogalakShaNAni bhavanti; kAlepravRuttiranatimahatI vyathA yathAkramaM doShaharaNaM svayaM cAvasthAnamiti yogalakShaNAnibhavanti, yogena tu doShapramANavisheSheNa tIkShNamRudumadhyavibhAgo j~jeyaH; yogAdhikyena tuphenilaraktacandrikopagamanamityatiyogalakShaNAni bhavanti|  
 
tatrAtiyogAyoganimittAnimAnupadravAn vidyAt- AdhmAnaM parikartikA parisrAvohRudayopasaraNama~ggagraho jIvAdAnaM  vibhraMshaH stambhaH klamashcetyupadravAH||13||  
 
tatrAtiyogAyoganimittAnimAnupadravAn vidyAt- AdhmAnaM parikartikA parisrAvohRudayopasaraNama~ggagraho jIvAdAnaM  vibhraMshaH stambhaH klamashcetyupadravAH||13||  
Now the signs to decide the proper, inadequate and excessive administration of vamana karma are explained. Inadequate vamana (ayoga) has absence of emesis, emesis of drug only or obstruction during the episodes or may lead to purgation. If the medicine is administered properly, there will be proper emesis depending upon time of administration, quantity of medicine administered, and level of comfort of the patient. There may be three types of properly administered vamana, categorized by the amount of evacuated dosha as mridu (mild), madhyama (moderate) and teekshna (maximum). Over-administration of therapy may lead to frothy or blood stained vomitus. The following complications may arise due to over-administration or inadequate administration of the therapy: distension of abdomen, searing or cutting pain, excessive salivation, palpitation, rigidity, stiffness, displacement of the viscera of the body, hematemesis, and fatigue.[13]
+
 
Post procedure instructions:
+
Now the signs to decide the proper, inadequate and excessive administration of ''vamana karma'' are explained. Inadequate ''vamana'' (''ayoga'') has absence of emesis, emesis of drug only or obstruction during the episodes or may lead to purgation. If the medicine is administered properly, there will be proper emesis depending upon time of administration, quantity of medicine administered, and level of comfort of the patient. There may be three types of properly administered ''vamana'', categorized by the amount of evacuated ''dosha'' as ''mridu'' (mild), ''madhyama'' (moderate) and ''tikshna'' (maximum). Over-administration of therapy may lead to frothy or blood stained vomitus. The following complications may arise due to over-administration or inadequate administration of the therapy: distension of abdomen, searing or cutting pain, excessive salivation, palpitation, rigidity, stiffness, displacement of the viscera of the body, hematemesis, and fatigue.[13]
योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानांधूमानामन्यतमं सामर्थ्यतः  पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्||१४|| उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्- उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणंक्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नंविरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहोगमयस्वेति  |  
+
 
स तथा कुर्यात्||१५||
+
==== Post procedure instructions ====
yōgēna tu khalvēnaṁ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṁ muhūrtamāśvāsya,snaihikavairēcanikōpaśamanīyānāṁ dhūmānāmanyatamaṁ sāmarthyataḥ  pāyayitvā,punarēvōdakamupasparśayēt||14||  
+
 
 +
योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानांधूमानामन्यतमं सामर्थ्यतः  पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्||१४||  
 +
उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्- उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणंक्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा  
 +
स्वप्नंविरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहोगमयस्वेति  | स तथा कुर्यात्||१५||
 +
 
 +
yōgēna tu khalvēnaṁ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṁ muhūrtamāśvāsya,snaihikavairēcanikōpaśamanīyānāṁ dhūmānāmanyatamaṁ sāmarthyataḥ  pāyayitvā,punarēvōdakamupasparśayēt||14||  
 +
 
 
upaspr̥ṣṭōdakaṁ cainaṁ nivātamāgāramanupravēśya saṁvēśya cānuśiṣyāt-uccairbhāṣyamatyāśanamatisthānamaticaṅkramaṇaṁ krōdhaśōkahimātapāvaśyāyātipravātān yānayānaṁgrāmyadharmamasvapanaṁ niśi divā svapnaṁviruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhōjanavēgasandhāraṇōdīraṇamitibhāvānētānmanasā'pyasēvamānaḥ sarvamahō gamayasvēti  |  
 
upaspr̥ṣṭōdakaṁ cainaṁ nivātamāgāramanupravēśya saṁvēśya cānuśiṣyāt-uccairbhāṣyamatyāśanamatisthānamaticaṅkramaṇaṁ krōdhaśōkahimātapāvaśyāyātipravātān yānayānaṁgrāmyadharmamasvapanaṁ niśi divā svapnaṁviruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhōjanavēgasandhāraṇōdīraṇamitibhāvānētānmanasā'pyasēvamānaḥ sarvamahō gamayasvēti  |  
 
sa tathā kuryāt||15||
 
sa tathā kuryāt||15||
yogena tu khalvenaM charditavantamabhisamIkShya suprakShAlitapANipAdAsyaM muhUrtamAshvAsya,snaihikavairecanikopashamanIyAnAM dhUmAnAmanyatamaM sAmarthyataH  pAyayitvA,punarevodakamupasparshayet||14||  
+
 
upaspRuShTodakaM cainaM nivAtamAgAramanupraveshya saMveshya cAnushiShyAt-uccairbhAShyamatyAshanamatisthAnamatica~gkramaNaM krodhashokahimAtapAvashyAyAtipravAtAnyAnayAnaM grAmyadharmamasvapanaM nishi divA svapnaMviruddhAjIrNAsAtmyAkAlapramitAtihInaguruviShamabhojanavegasandhAraNodIraNamitibhAvAnetAnmanasA~apyaseVamanaH sarvamaho gamayasveti |  
+
yogena tu khalvenaM charditavantamabhisamIkShya suprakShAlitapANipAdAsyaM muhUrtamAshvAsya,snaihikavairecanikopashamanIyAnAM dhUmAnAmanyatamaM sAmarthyataH  pAyayitvA,punarevodakamupasparshayet||14||  
 +
 
 +
upaspRuShTodakaM cainaM nivAtamAgAramanupraveshya saMveshya cAnushiShyAt-uccairbhAShyamatyAshanamatisthAnamatica~gkramaNaM krodhashokahimAtapAvashyAyAtipravAtAnyAnayAnaM grAmyadharmamasvapanaM nishi divA svapnaMviruddhAjIrNAsAtmyAkAlapramitAtihInaguruviShamabhojanavegasandhAraNodIraNamitibhAvAnetAnmanasA~apyaseVamanaH sarvamaho gamayasveti |  
 
sa tathA kuryAt||15||  
 
sa tathA kuryAt||15||  
After proper emesis (vamana), the patient is advised to wash his face, hands and feet, and then take rest for one muhurta [48 minutes]. Thereafter, he is directed to inhale medicated smoke (dhumapana) made up of ingredients that are snaihika (unctuous), vairechanika (errhine) or upashamaniya (sedative) – whatever is suitable for him - and then made to wash again . [14]
+
 
 +
After proper emesis (''vamana''), the patient is advised to wash his face, hands and feet, and then take rest for one muhurta [48 minutes]. Thereafter, he is directed to inhale medicated smoke (dhumapana) made up of ingredients that are snaihika (unctuous), vairechanika (errhine) or upashamaniya (sedative) – whatever is suitable for him - and then made to wash again . [14]
 
Thereafter, the patient should enter a room that is not too aerated or ventilated and made to lie down there. He should avoid the following activities:  speaking loudly, sitting in one position for a long time, standing in one position for long duration, going for long walks, getting subjected to extreme emotions such as anger or grief, excessive cold, sun, dew, flowing winds, traveling by any vehicle, sexual intercourse, staying awake for late hours at night, and sleeping during daytime. Intake of incompatible dietary items taken before complete digestion of previous food, unwholesome diet, eating meals at improper time, eating food articles consisting of only one taste, lacking good quality, heavy to digest, mixed with improper food, and suppression/provocation/excitation of natural urges should also be avoided. [15]
 
Thereafter, the patient should enter a room that is not too aerated or ventilated and made to lie down there. He should avoid the following activities:  speaking loudly, sitting in one position for a long time, standing in one position for long duration, going for long walks, getting subjected to extreme emotions such as anger or grief, excessive cold, sun, dew, flowing winds, traveling by any vehicle, sexual intercourse, staying awake for late hours at night, and sleeping during daytime. Intake of incompatible dietary items taken before complete digestion of previous food, unwholesome diet, eating meals at improper time, eating food articles consisting of only one taste, lacking good quality, heavy to digest, mixed with improper food, and suppression/provocation/excitation of natural urges should also be avoided. [15]
Rehabilitation diet after purification:
+
 
 +
==== Rehabilitation diet after purification ====
 +
 
 
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूंपाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नांविलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकालेतथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्,एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन  नातिसारवताभोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेणप्रकृतिभोजनमागच्छेत्||१६||
 
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूंपाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नांविलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकालेतथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्,एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन  नातिसारवताभोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेणप्रकृतिभोजनमागच्छेत्||१६||
 
athainaṁ sāyāhnē parē vā'hni sukhōdakapariṣiktaṁ purāṇānāṁ lōhitaśālitaṇḍulānāṁ svavaklinnāṁmaṇḍapūrvāṁ sukhōṣṇāṁ yavāgūṁ pāyayēdagnibalamabhisamīkṣya, ēvaṁ dvitīyē tr̥tīyē cānnakālē,caturthē tvannakālē tathāvidhānāmēva śālitaṇḍulānāmutsvinnāṁvilēpīmuṣṇōdakadvitīyāmasnēhalavaṇāmalpasnēhalavaṇāṁ vā bhōjayēt, ēvaṁ pañcamē ṣaṣṭhēcānnakālē, saptamē tvannakālē tathāvidhānāmēva śālīnāṁ dviprasr̥taṁsusvinnamōdanamuṣṇōdakānupānaṁ tanunā tanusnēhalavaṇōpapannēna mudgayūṣēṇa bhōjayēt,ēvamaṣṭamē navamē cānnakālē, daśamē tvannakalē lāvakapiñjalādīnāmanyatamasyamāṁsarasēnaudakalāvaṇikēna  nātisāravatā bhōjayēduṣṇōdakānupānam; ēvamēkādaśē dvādaśēcānnakālē; ata ūrdhVamananaguṇān kramēṇōpabhuñjānaḥ saptarātrēṇa prakr̥tibhōjanamāgacchēt||16||  
 
athainaṁ sāyāhnē parē vā'hni sukhōdakapariṣiktaṁ purāṇānāṁ lōhitaśālitaṇḍulānāṁ svavaklinnāṁmaṇḍapūrvāṁ sukhōṣṇāṁ yavāgūṁ pāyayēdagnibalamabhisamīkṣya, ēvaṁ dvitīyē tr̥tīyē cānnakālē,caturthē tvannakālē tathāvidhānāmēva śālitaṇḍulānāmutsvinnāṁvilēpīmuṣṇōdakadvitīyāmasnēhalavaṇāmalpasnēhalavaṇāṁ vā bhōjayēt, ēvaṁ pañcamē ṣaṣṭhēcānnakālē, saptamē tvannakālē tathāvidhānāmēva śālīnāṁ dviprasr̥taṁsusvinnamōdanamuṣṇōdakānupānaṁ tanunā tanusnēhalavaṇōpapannēna mudgayūṣēṇa bhōjayēt,ēvamaṣṭamē navamē cānnakālē, daśamē tvannakalē lāvakapiñjalādīnāmanyatamasyamāṁsarasēnaudakalāvaṇikēna  nātisāravatā bhōjayēduṣṇōdakānupānam; ēvamēkādaśē dvādaśēcānnakālē; ata ūrdhVamananaguṇān kramēṇōpabhuñjānaḥ saptarātrēṇa prakr̥tibhōjanamāgacchēt||16||  

Navigation menu