Changes

Jump to navigation Jump to search
Line 877: Line 877:     
हन्वोर्बलं स्वरबलं वदनोपचयः परः|  
 
हन्वोर्बलं स्वरबलं वदनोपचयः परः|  
स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||७८||  
+
स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||७८||
 +
 
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्|  
 
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्|  
 
न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||७९||  
 
न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||७९||  
 +
 
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च|  
 
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च|  
 
परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०||  
 
परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०||  
 +
 
  Hanvōrbalaṁ svarabalaṁ vadanōpacayaḥ paraḥ|  
 
  Hanvōrbalaṁ svarabalaṁ vadanōpacayaḥ paraḥ|  
 
syāt paraṁ ca rasajñānamannē ca ruciruttamā||78||  
 
syāt paraṁ ca rasajñānamannē ca ruciruttamā||78||  
 +
 
na cāsya kaṇṭhaśōṣaḥ syānnauṣṭhayōḥ sphuṭanādbhayam|  
 
na cāsya kaṇṭhaśōṣaḥ syānnauṣṭhayōḥ sphuṭanādbhayam|  
 
na ca dantāḥ kṣayaṁ yānti dr̥ḍhamūlā bhavanti ca||79||  
 
na ca dantāḥ kṣayaṁ yānti dr̥ḍhamūlā bhavanti ca||79||  
 +
 
na śūlyantē na cāmlēna hr̥ṣyantē bhakṣayanti ca|  
 
na śūlyantē na cāmlēna hr̥ṣyantē bhakṣayanti ca|  
 
parānapi kharān bhakṣyāṁstailagaṇḍūṣadhāraṇāt||80||  
 
parānapi kharān bhakṣyāṁstailagaṇḍūṣadhāraṇāt||80||  
 +
 
hanvorbalaM svarabalaM vadanopacayaH paraH|  
 
hanvorbalaM svarabalaM vadanopacayaH paraH|  
 
syAt paraM ca rasaj~jAnamanne ca ruciruttamA||78||  
 
syAt paraM ca rasaj~jAnamanne ca ruciruttamA||78||  
 +
 
na cAsya kaNThashoShaH syAnnauShThayoH sphuTanAdbhayam|  
 
na cAsya kaNThashoShaH syAnnauShThayoH sphuTanAdbhayam|  
 
na ca dantAH kShayaM yAnti dRuDhamUlA bhavanti ca||79||  
 
na ca dantAH kShayaM yAnti dRuDhamUlA bhavanti ca||79||  
 +
 
na shUlyante na cAmlena hRuShyante bhakShayanti ca|  
 
na shUlyante na cAmlena hRuShyante bhakShayanti ca|  
 
parAnapi kharAn bhakShyAMstailagaNDUShadhAraNAt||80||  
 
parAnapi kharAn bhakShyAMstailagaNDUShadhAraNAt||80||  
    
Oil-gargling imparts strength to the jaws, strength to the voice and excellent plumpness/flabbiness to the face, excellent gustatory sensation and good taste for food. One does not suffer from the dryness of the throat, or from the fear of the lips getting chafed. One’s teeth do not become carious, instead become firmly rooted and do not ache nor are they set on edge by sour intake but become strong enough to chew even the hardest eatables. [78-80]
 
Oil-gargling imparts strength to the jaws, strength to the voice and excellent plumpness/flabbiness to the face, excellent gustatory sensation and good taste for food. One does not suffer from the dryness of the throat, or from the fear of the lips getting chafed. One’s teeth do not become carious, instead become firmly rooted and do not ache nor are they set on edge by sour intake but become strong enough to chew even the hardest eatables. [78-80]
Directions, indications and benefits of abhaynga viz. head massage and body massage:
+
 
 +
==== Directions, indications and benefits of abhaynga viz. head massage and body massage ====
 +
 
 
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते|  
 
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते|  
 
न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१||  
 
न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१||  
 +
 
बलं शिरःकपालानां विशेषेणाभिवर्धते|  
 
बलं शिरःकपालानां विशेषेणाभिवर्धते|  
 
दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२||  
 
दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२||  
 +
 
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्  |  
 
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्  |  
 
निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३||  
 
निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३||  
 +
 
न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः|  
 
न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः|  
 
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४||  
 
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४||  
 +
 
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्|  
 
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्|  
 
भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५||  
 
भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५||  
 +
 
तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते|  
 
तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते|  
 
प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६||  
 
प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६||  
 +
 
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्|  
 
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्|  
 
त्वच्यश्च परमभ्यङ्गस्तस्मात्तं  शीलयेन्नरः||८७||  
 
त्वच्यश्च परमभ्यङ्गस्तस्मात्तं  शीलयेन्नरः||८७||  
 +
 
न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः|  
 
न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः|  
 
विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८||  
 
विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८||  
 +
 
सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः|  
 
सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः|  
 
भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||८९||
 
भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||८९||
 +
 
Nityaṁ snēhārdraśirasaḥ śiraḥśūlaṁ na jāyatē|  
 
Nityaṁ snēhārdraśirasaḥ śiraḥśūlaṁ na jāyatē|  
 
na khālityaṁ na pālityaṁ na kēśāḥ prapatanti ca||81||  
 
na khālityaṁ na pālityaṁ na kēśāḥ prapatanti ca||81||  
 +
 
balaṁ śiraḥkapālānāṁ viśēṣēṇābhivardhatē|  
 
balaṁ śiraḥkapālānāṁ viśēṣēṇābhivardhatē|  
 
dr̥ḍhamūlāśca dīrghāśca kr̥ṣṇāḥ kēśā bhavanti ca||82||  
 
dr̥ḍhamūlāśca dīrghāśca kr̥ṣṇāḥ kēśā bhavanti ca||82||  
 +
 
indriyāṇi prasīdanti sutvagbhavati cānanam  |  
 
indriyāṇi prasīdanti sutvagbhavati cānanam  |  
 
nidrālābhaḥ sukhaṁ ca syānmūrdhni tailaniṣēvaṇāt||83||  
 
nidrālābhaḥ sukhaṁ ca syānmūrdhni tailaniṣēvaṇāt||83||  
 +
 
na karṇarōgā vātōtthā na manyāhanusaṅgrahaḥ|  
 
na karṇarōgā vātōtthā na manyāhanusaṅgrahaḥ|  
 
nōccaiḥ śrutirna bādhiryaṁ syānnityaṁ karṇatarpaṇāt||84||  
 
nōccaiḥ śrutirna bādhiryaṁ syānnityaṁ karṇatarpaṇāt||84||  
 +
 
snēhābhyaṅgādyathā kumbhaścarma snēhavimardanāt|  
 
snēhābhyaṅgādyathā kumbhaścarma snēhavimardanāt|  
 
bhavatyupāṅgādakṣaśca dr̥ḍhaḥ klēśasahō yathā||85||  
 
bhavatyupāṅgādakṣaśca dr̥ḍhaḥ klēśasahō yathā||85||  
 +
 
tathā śarīramabhyaṅgāddr̥ḍhaṁ sutvak ca jāyatē|  
 
tathā śarīramabhyaṅgāddr̥ḍhaṁ sutvak ca jāyatē|  
 
praśāntamārutābādhaṁ klēśavyāyāmasaṁsaham||86||  
 
praśāntamārutābādhaṁ klēśavyāyāmasaṁsaham||86||  
 +
 
sparśanē'bhyadhikō vāyuḥ sparśanaṁ ca tvagāśritam|  
 
sparśanē'bhyadhikō vāyuḥ sparśanaṁ ca tvagāśritam|  
 
tvacyaśca paramabhyaṅgastasmāttaṁ  śīlayēnnaraḥ||87||  
 
tvacyaśca paramabhyaṅgastasmāttaṁ  śīlayēnnaraḥ||87||  
 +
 
na cābhighātābhihataṁ gātramabhyaṅgasēvinaḥ|  
 
na cābhighātābhihataṁ gātramabhyaṅgasēvinaḥ|  
 
vikāraṁ bhajatē'tyarthaṁ balakarmaṇi vā kvacit||88||  
 
vikāraṁ bhajatē'tyarthaṁ balakarmaṇi vā kvacit||88||  
 +
 
susparśōpacitāṅgaśca balavān priyadarśanaḥ|  
 
susparśōpacitāṅgaśca balavān priyadarśanaḥ|  
 
bhavatyabhyaṅganityatvānnarō'lpajara ēva ca||89||
 
bhavatyabhyaṅganityatvānnarō'lpajara ēva ca||89||
 +
 
nityaM snehArdrashirasaH shiraHshUlaM na jAyate|  
 
nityaM snehArdrashirasaH shiraHshUlaM na jAyate|  
 
na khAlityaM na pAlityaM na keshAH prapatanti ca||81||  
 
na khAlityaM na pAlityaM na keshAH prapatanti ca||81||  
 +
 
balaM shiraHkapAlAnAM visheSheNAbhivardhate|  
 
balaM shiraHkapAlAnAM visheSheNAbhivardhate|  
 
dRuDhamUlAshca dIrghAshca kRuShNAH keshA bhavanti ca||82||  
 
dRuDhamUlAshca dIrghAshca kRuShNAH keshA bhavanti ca||82||  
 +
 
indriyANi prasIdanti sutvagbhavati cAnanam  |  
 
indriyANi prasIdanti sutvagbhavati cAnanam  |  
 
nidrAlAbhaH sukhaM ca syAnmUrdhni tailaniShevaNAt||83||  
 
nidrAlAbhaH sukhaM ca syAnmUrdhni tailaniShevaNAt||83||  
 +
 
na karNarogA vAtotthA na manyAhanusa~ggrahaH|  
 
na karNarogA vAtotthA na manyAhanusa~ggrahaH|  
 
noccaiH shrutirna bAdhiryaM syAnnityaM karNatarpaNAt||84||  
 
noccaiH shrutirna bAdhiryaM syAnnityaM karNatarpaNAt||84||  
 +
 
snehAbhya~ggAdyathA kumbhashcarma snehavimardanAt|  
 
snehAbhya~ggAdyathA kumbhashcarma snehavimardanAt|  
 
bhavatyupA~ggAdakShashca dRuDhaH kleshasaho yathA||85||  
 
bhavatyupA~ggAdakShashca dRuDhaH kleshasaho yathA||85||  
 +
 
tathA sharIramabhya~ggAddRuDhaM sutvak ca jAyate|  
 
tathA sharIramabhya~ggAddRuDhaM sutvak ca jAyate|  
 
prashAntamArutAbAdhaM kleshavyAyAmasaMsaham||86||  
 
prashAntamArutAbAdhaM kleshavyAyAmasaMsaham||86||  
 +
 
sparshane~abhyadhiko vAyuH sparshanaM ca tvagAshritam|  
 
sparshane~abhyadhiko vAyuH sparshanaM ca tvagAshritam|  
 
tvacyashca paramabhya~ggastasmAttaM  shIlayennaraH||87||  
 
tvacyashca paramabhya~ggastasmAttaM  shIlayennaraH||87||  
 +
 
na cAbhighAtAbhihataM gAtramabhya~ggasevinaH|  
 
na cAbhighAtAbhihataM gAtramabhya~ggasevinaH|  
 
vikAraM bhajate~atyarthaM balakarmaNi vA kvacit||88||  
 
vikAraM bhajate~atyarthaM balakarmaNi vA kvacit||88||  
 +
 
susparshopacitA~ggashca balavAn priyadarshanaH|  
 
susparshopacitA~ggashca balavAn priyadarshanaH|  
 
bhavatyabhya~gganityatvAnnaro~alpajara eva ca||89||  
 
bhavatyabhya~gganityatvAnnaro~alpajara eva ca||89||  
    
One who has got his head oleated well daily alleviates head-ache, premature greying, and alopecia, while strengthening the cranial bones significantly. Hair roots become stronger, senses become clearer, the facial skin becomes smoother and the person gets sound sleep and happiness.
 
One who has got his head oleated well daily alleviates head-ache, premature greying, and alopecia, while strengthening the cranial bones significantly. Hair roots become stronger, senses become clearer, the facial skin becomes smoother and the person gets sound sleep and happiness.
 +
 
By filling the ears with oil daily, there will be no ear diseases of the vata type, no stiffness of the neck or jaws, no difficulty in hearing and reduced chances of deafness.
 
By filling the ears with oil daily, there will be no ear diseases of the vata type, no stiffness of the neck or jaws, no difficulty in hearing and reduced chances of deafness.
 +
 
Just as a pitcher by smearing with oil, a hide by soaking in oil or an axle by lubricating with oil become firm, so does the human body when oleated with oil. The skin becomes beautiful, vata disorders are relieved, and tolerance to hardship and physical strain is enhanced.
 
Just as a pitcher by smearing with oil, a hide by soaking in oil or an axle by lubricating with oil become firm, so does the human body when oleated with oil. The skin becomes beautiful, vata disorders are relieved, and tolerance to hardship and physical strain is enhanced.
 
vayu predominates in the tactile sense faculty and the tactile sense faculty resides in the skin. Massage is exceedingly beneficial to the skin. Therefore, a person should practice it regularly. A person’s body accustomed to oil massage is not liable to be afflicted with injury due to external trauma or strenuous physical exertion.  A person, by applying daily oil massage, becomes smooth and plump, strong and good looking, while slowing his ageing process. [81-89]
 
vayu predominates in the tactile sense faculty and the tactile sense faculty resides in the skin. Massage is exceedingly beneficial to the skin. Therefore, a person should practice it regularly. A person’s body accustomed to oil massage is not liable to be afflicted with injury due to external trauma or strenuous physical exertion.  A person, by applying daily oil massage, becomes smooth and plump, strong and good looking, while slowing his ageing process. [81-89]
Directions and benefits of foot massage:
+
 
 +
==== Directions and benefits of foot massage ====
 +
 
 
खरत्वं स्तब्धता  रौक्ष्यं श्रमः सुप्तिश्च पादयोः|  
 
खरत्वं स्तब्धता  रौक्ष्यं श्रमः सुप्तिश्च पादयोः|  
 
सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०||  
 
सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०||  
 +
 
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः|  
 
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः|  
 
दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१||  
 
दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१||  
 +
 
न च स्याद्गृध्रसीवातः  पादयोः स्फुटनं न च|  
 
न च स्याद्गृध्रसीवातः  पादयोः स्फुटनं न च|  
 
न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||
 
न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||
 +
 
  Kharatvaṁ stabdhatā  raukṣyaṁ śramaḥ suptiśca pādayōḥ|  
 
  Kharatvaṁ stabdhatā  raukṣyaṁ śramaḥ suptiśca pādayōḥ|  
 
sadya ēvōpaśāmyanti pādābhyaṅganiṣēvaṇāt||90||  
 
sadya ēvōpaśāmyanti pādābhyaṅganiṣēvaṇāt||90||  
 +
 
jāyatē saukumāryaṁ ca balaṁ sthairyaṁ ca pādayōḥ|  
 
jāyatē saukumāryaṁ ca balaṁ sthairyaṁ ca pādayōḥ|  
 
dr̥ṣṭiḥ prasādaṁ labhatē mārutaścōpaśāmyati||91||  
 
dr̥ṣṭiḥ prasādaṁ labhatē mārutaścōpaśāmyati||91||  
 +
 
Na ca syādgr̥dhrasīvātaḥ  pādayōḥ sphuṭanaṁ na ca|  
 
Na ca syādgr̥dhrasīvātaḥ  pādayōḥ sphuṭanaṁ na ca|  
 
na sirāsnāyusaṅkōcaḥ pādābhyaṅgēna pādayōḥ||92||  
 
na sirāsnāyusaṅkōcaḥ pādābhyaṅgēna pādayōḥ||92||  
 +
 
kharatvaM stabdhatA  raukShyaM shramaH suptishca pAdayoH|  
 
kharatvaM stabdhatA  raukShyaM shramaH suptishca pAdayoH|  
 
sadya evopashAmyanti pAdAbhya~gganiShevaNAt||90||  
 
sadya evopashAmyanti pAdAbhya~gganiShevaNAt||90||  
 +
 
jAyate saukumAryaM ca balaM sthairyaM ca pAdayoH|  
 
jAyate saukumAryaM ca balaM sthairyaM ca pAdayoH|  
 
dRuShTiH prasAdaM labhate mArutashcopashAmyati||91||  
 
dRuShTiH prasAdaM labhate mArutashcopashAmyati||91||  
 +
 
na ca syAdgRudhrasIvAtaH  pAdayoH sphuTanaM na ca|  
 
na ca syAdgRudhrasIvAtaH  pAdayoH sphuTanaM na ca|  
 
na sirAsnAyusa~gkocaH pAdAbhya~ggena pAdayoH||92||  
 
na sirAsnAyusa~gkocaH pAdAbhya~ggena pAdayoH||92||  
 +
 
The roughness, stiffness, dryness, fatigue and numbness of feet are alleviated by massaging the legs.  The legs attain gentleness, strength, firmness, the eyes attain brightness, and the vata is pacified. Foot massage also prevents grudhrasivata [sciatica], fissures in the feet, contraction of the muscles, and blood vessels of legs. [90-92]
 
The roughness, stiffness, dryness, fatigue and numbness of feet are alleviated by massaging the legs.  The legs attain gentleness, strength, firmness, the eyes attain brightness, and the vata is pacified. Foot massage also prevents grudhrasivata [sciatica], fissures in the feet, contraction of the muscles, and blood vessels of legs. [90-92]
   −
Benefits of bath:
+
==== Benefits of bath ====
 +
 
 
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्|  
 
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्|  
 
स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३||  
 
स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३||  
 +
 
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्  |  
 
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्  |  
 
शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||  
 
शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||  
 +
 
Daurgandhyaṁ gauravaṁ tandrāṁ kaṇḍūṁ malamarōcakam|  
 
Daurgandhyaṁ gauravaṁ tandrāṁ kaṇḍūṁ malamarōcakam|  
 
svēdabībhatsatāṁ hanti śarīraparimārjanam||93||  
 
svēdabībhatsatāṁ hanti śarīraparimārjanam||93||  
 +
 
pavitraṁ vr̥ṣyamāyuṣyaṁ śramasvēdamalāpaham  |  
 
pavitraṁ vr̥ṣyamāyuṣyaṁ śramasvēdamalāpaham  |  
 
śarīrabalasandhānaṁ snānamōjaskaraṁ param||94||  
 
śarīrabalasandhānaṁ snānamōjaskaraṁ param||94||  
 +
 
daurgandhyaM gauravaM tandrAM kaNDUM malamarocakam|  
 
daurgandhyaM gauravaM tandrAM kaNDUM malamarocakam|  
 
svedabIbhatsatAM hanti sharIraparimArjanam||93||  
 
svedabIbhatsatAM hanti sharIraparimArjanam||93||  
 +
 
pavitraM vRuShyamAyuShyaM shramasvedamalApaham  |  
 
pavitraM vRuShyamAyuShyaM shramasvedamalApaham  |  
 
sharIrabalasandhAnaM snAnamojaskaraM param||94||
 
sharIrabalasandhAnaM snAnamojaskaraM param||94||
 +
 
Wiping of body removes body fetor, heaviness, fatigue, itching, dirt, anorexia and loathsomeness due to sweating.
 
Wiping of body removes body fetor, heaviness, fatigue, itching, dirt, anorexia and loathsomeness due to sweating.
 
Bathing is purifying, promotive of virility and longevity, remover of fatigue, sweat and dirt, brings about physical strength and enhances ojas to the highest degree. [93-94]
 
Bathing is purifying, promotive of virility and longevity, remover of fatigue, sweat and dirt, brings about physical strength and enhances ojas to the highest degree. [93-94]
   −
Vitrues of proper attire:
+
==== Vitrues of proper attire ====
 +
 
 
काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्|  
 
काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्|  
 
श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५||  
 
श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५||  
 +
 
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्|  
 
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्|  
 
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६||  
 
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६||  
 +
 
धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्|  
 
धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्|  
 
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७||  
 
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७||  
 +
 
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्|  
 
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्|  
 
पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८||  
 
पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८||  
 +
 
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्|  
 
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्|  
 
केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९||  
 
केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९||  
 +
 
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्|  
 
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्|  
 
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००||  
 
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००||  
 +
 
ईतेः  प्रशमनं बल्यं गुप्त्यावरणशङ्करम्|  
 
ईतेः  प्रशमनं बल्यं गुप्त्यावरणशङ्करम्|  
 
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१||  
 
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१||  
 +
 
स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्|  
 
स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्|  
 
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||
 
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||
Kāmyaṁ yaśasyamāyuṣyamalakṣmīghnaṁ praharṣaṇam|  
+
 
 +
Kāmyaṁ yaśasyamāyuṣyamalakṣmīghnaṁ praharṣaṇam|  
 
śrīmat pāriṣadaṁ śastaṁ nirmalāmbaradhāraṇam||95||  
 
śrīmat pāriṣadaṁ śastaṁ nirmalāmbaradhāraṇam||95||  
 +
 
vr̥ṣyaṁ saugandhyamāyuṣyaṁ kāmyaṁ puṣṭibalapradam|  
 
vr̥ṣyaṁ saugandhyamāyuṣyaṁ kāmyaṁ puṣṭibalapradam|  
 
saumanasyamalakṣmīghnaṁ gandhamālyaniṣēvaṇam||96||  
 
saumanasyamalakṣmīghnaṁ gandhamālyaniṣēvaṇam||96||  
 +
 
dhanyaṁ maṅgalyamāyuṣyaṁ śrīmadvyasanasūdanam|  
 
dhanyaṁ maṅgalyamāyuṣyaṁ śrīmadvyasanasūdanam|  
 
harṣaṇaṁ kāmyamōjasyaṁ ratnābharaṇadhāraṇam||97||  
 
harṣaṇaṁ kāmyamōjasyaṁ ratnābharaṇadhāraṇam||97||  
 +
 
mēdhyaṁ pavitramāyuṣyamalakṣmīkalināśanam|  
 
mēdhyaṁ pavitramāyuṣyamalakṣmīkalināśanam|  
 
pādayōrmalamārgāṇāṁ śaucādhānamabhīkṣṇaśaḥ||98||  
 
pādayōrmalamārgāṇāṁ śaucādhānamabhīkṣṇaśaḥ||98||  
 +
 
pauṣṭikaṁ vr̥ṣyamāyuṣyaṁ śuci rūpavirājanam|  
 
pauṣṭikaṁ vr̥ṣyamāyuṣyaṁ śuci rūpavirājanam|  
 
kēśaśmaśrunakhādīnāṁ kalpanaṁ samprasādhanam||99||  
 
kēśaśmaśrunakhādīnāṁ kalpanaṁ samprasādhanam||99||  
 +
 
cakṣuṣyaṁ sparśanahitaṁ pādayōrvyasanāpaham|  
 
cakṣuṣyaṁ sparśanahitaṁ pādayōrvyasanāpaham|  
 
balyaṁ parākramasukhaṁ vr̥ṣyaṁ pādatradhāraṇam||100||  
 
balyaṁ parākramasukhaṁ vr̥ṣyaṁ pādatradhāraṇam||100||  
 +
 
ītēḥ  praśamanaṁ balyaṁ guptyāvaraṇaśaṅkaram|  
 
ītēḥ  praśamanaṁ balyaṁ guptyāvaraṇaśaṅkaram|  
 
gharmānilarajōmbughnaṁ chatradhāraṇamucyatē||101||  
 
gharmānilarajōmbughnaṁ chatradhāraṇamucyatē||101||  

Navigation menu