Line 1,973:
Line 1,973:
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|
+
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|
+
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|
+
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|
+
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|
+
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||
Line 1,990:
Line 1,995:
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|
+
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|
+
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|
+
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|
+
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|
+
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||
Line 2,007:
Line 2,017:
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |
+
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||
Line 2,013:
Line 2,024:
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |
+
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |
+
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |
+
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||
Line 2,042:
Line 2,056:
These oral-diseases are classified to be of sixty-four types, depending upon the location, pathogenic substratum/ tissue element, signs and symptoms and their names. [122]
These oral-diseases are classified to be of sixty-four types, depending upon the location, pathogenic substratum/ tissue element, signs and symptoms and their names. [122]
−
Which are described in Salakyatantra with reference to their etiology, signs, symptoms and treatment however, here I will describe the treatment of the above-mentioned four types of the oral disorders. Thus, ends description of diagnosis of oral diseases. [123]
+
Which are described in Shalakyatantra with reference to their etiology, signs, symptoms and treatment however, here I will describe the treatment of the above-mentioned four types of the oral disorders. Thus, ends description of diagnosis of oral diseases. [123]
===== ''Arochaka'' (anorexia) =====
===== ''Arochaka'' (anorexia) =====