Line 1,619:
Line 1,619:
भुक्तेऽधिकंजीर्यतिशूलमल्पंजीर्णेस्थितंचेत्सुरदारुकुष्ठम्|
भुक्तेऽधिकंजीर्यतिशूलमल्पंजीर्णेस्थितंचेत्सुरदारुकुष्ठम्|
+
सतिल्वकंद्वेलवणेविडङ्गमुष्णाम्बुनासातिविषंपिबेत्सः||१०१||
सतिल्वकंद्वेलवणेविडङ्गमुष्णाम्बुनासातिविषंपिबेत्सः||१०१||
जीर्णेऽधिकेस्नेहविरेचनंस्यात्फलैर्विरेच्योयदिजीर्यतिस्यात्|
जीर्णेऽधिकेस्नेहविरेचनंस्यात्फलैर्विरेच्योयदिजीर्यतिस्यात्|
+
त्रिष्वेवकालेष्वधिकेतुशूलेतीक्ष्णंहितंमूलविरेचनंस्यात्||१०२||
त्रिष्वेवकालेष्वधिकेतुशूलेतीक्ष्णंहितंमूलविरेचनंस्यात्||१०२||
प्रायोऽनिलोरुद्धगतिःप्रकुप्यत्यामाशयेशोधनमेवतस्मात्|
प्रायोऽनिलोरुद्धगतिःप्रकुप्यत्यामाशयेशोधनमेवतस्मात्|
+
कार्यंतथालङ्घनपाचनंच..... |१०३|
कार्यंतथालङ्घनपाचनंच..... |१०३|
bhuktē'dhikaṁ jīryati śūlamalpaṁ jīrṇē sthitaṁ cēt suradārukuṣṭham|
bhuktē'dhikaṁ jīryati śūlamalpaṁ jīrṇē sthitaṁ cēt suradārukuṣṭham|
+
satilvakaṁ dvē lavaṇē viḍaṅgamuṣṇāmbunā sātiviṣaṁ pibēt saḥ||101||
satilvakaṁ dvē lavaṇē viḍaṅgamuṣṇāmbunā sātiviṣaṁ pibēt saḥ||101||
jīrṇē'dhikē snēhavirēcanaṁ syāt phalairvirēcyō yadi jīryati syāt|
jīrṇē'dhikē snēhavirēcanaṁ syāt phalairvirēcyō yadi jīryati syāt|
+
triṣvēva kālēṣvadhikē tu śūlē tīkṣṇaṁ hitaṁ mūlavirēcanaṁ syāt||102||
triṣvēva kālēṣvadhikē tu śūlē tīkṣṇaṁ hitaṁ mūlavirēcanaṁ syāt||102||
prāyō'nilō ruddhagatiḥ prakupyatyāmāśayē śōdhanamēva tasmāt|
prāyō'nilō ruddhagatiḥ prakupyatyāmāśayē śōdhanamēva tasmāt|
+
kāryaṁ tathā laṅghanapācanaṁ ca ...|103|
kāryaṁ tathā laṅghanapācanaṁ ca ...|103|
bhukte~adhikaM jIryati shUlamalpaM jIrNe sthitaM cet suradArukuShTham |
bhukte~adhikaM jIryati shUlamalpaM jIrNe sthitaM cet suradArukuShTham |
+
satilvakaM dve lavaNe viDa~ggamuShNAmbunA sAtiviShaM pibet saH ||101||
satilvakaM dve lavaNe viDa~ggamuShNAmbunA sAtiviShaM pibet saH ||101||
jIrNe~adhike snehavirecanaM syAt phalairvirecyo yadi jIryati syAt |
jIrNe~adhike snehavirecanaM syAt phalairvirecyo yadi jIryati syAt |
+
triShveva kAleShvadhike tu shUle tIkShNaM hitaM mUlavirecanaM syAt ||102||
triShveva kAleShvadhike tu shUle tIkShNaM hitaM mUlavirecanaM syAt ||102||
prAyo~anilo ruddhagatiH prakupyatyAmAshaye shodhanameva tasmAt |
prAyo~anilo ruddhagatiH prakupyatyAmAshaye shodhanameva tasmAt |
+
kAryaM tathA la~gghanapAcanaM ca..... |103|
kAryaM tathA la~gghanapAcanaM ca..... |103|